भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १३५

विकिस्रोतः तः

प्रतिष्ठास्नानविधिवर्णनम्

नारद उवाच
अतः परं प्रवक्ष्यामि स्नानकर्मविधिं तव ।
स्नापकस्तु महाप्राज्ञो ब्राह्मणो वेदपारगः । । १
अभिज्ञः सौरशास्त्राणामरुणो यदुसत्तम १ ।
भोजको भोजकैश्चान्यैर्ब्राह्मणैश्च तथा वृतः । । २
दिशाभागे मण्डलस्य ईशाने वै यथाक्रमम् ।
हस्तमात्रप्रमाणं तु भद्रपीठं तु विन्यसेत् । । ३
हस्तिना शकटेनापि भक्त्या ब्रह्मरथेन च ।
मंगलैर्ब्रह्मघोषैश्च देवं प्रासादमानयेत् । । ४
भद्रपीठं समादाय भद्रं कर्णेति मन्त्रतः ।
सूत्रधारस्तथा प्रोक्तः शुक्लाम्बरधरः शुचिः । । ५
स्नापयेत्कलशं गृह्य देवदेवं विभावसुम् ।
सामुद्रं तोयमाहृत्य जाह्नवं यामुनं तथा । । ६
सारस्वतं जलं पुण्यं चान्द्रभागं ससैन्धवम् ।
पुष्करस्य जलं श्रेष्ठं गिरिप्रस्रवणोदकम् । । ७
अन्यद्वापि शुचि तोयं नदीनदतडागजम् ।
यथाशक्त्या उपाहृत्य कलशैः काञ्चनादिभिः । । ८
भोजकाश्चाष्टभिः सूर्यं कलशैः स्नापयन्ति वै ।
ततस्तु मणिरत्नानि सर्वबीजौषधीस्तथा । । ९
सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च ।
चन्दनानि च मुख्यानि गन्धाश्च विविधास्तथा । । 1.135.१०
ब्राह्मी सुवर्चला मुस्ता विष्णुक्रान्ता शतावरी ।
दूर्वा च शिबिपुष्पी च प्रियङ्गू रजनी वचा । । ११
सम्भृत्यैतांस्तु सम्भारान्स्नानकर्मविभागवित् ।
बलाश्वत्थशिरीषाणां पल्लवैः कुशसंयुतैः । । १२
कलशोपरि विन्यस्य दद्यादर्घ्यं रवेः सदा ।
काञ्चनै राजतैस्ताम्रैर्मृण्मयैः कलशैस्तथा । । १३
साक्षतैः सहिरण्यैश्च सर्वौषधिसमन्वितैः ।
गायत्र्या परिपूतैस्तु षोडशैः स्नापयेद्रविम् । । १४
कुशोत्तरां१ ततः कृत्वा वेदिं पक्वेष्टकामयीम् ।
तस्यां वेद्यां समारोप्य परिधाप्य च वाससी । १५
प्रतिमामभिषिञ्चेच्च सोपवासः प्रयत्नतः ।
मूर्ध्नि सर्वौषधीः कृत्वा तथैवामलकानि च । । १६
मन्त्रेण मृत्तिकां चापि मन्त्रतश्च जलं तथा ।
त्वं देवी वन्दिता देवैः सकलैर्दैत्यदानवैः । । १७
तेन संस्थापिता मूर्ध्नि मया देवस्य शुद्धये ।
आदिस्त्वं सर्वभूतानां देवतानां च सर्वथा । । १८
रसानां पतये तुभ्यमाह्वानं च कृतं मया ।
इत्थं पौराणिकैर्मंत्रैवैदिकैश्च विशेषतः । । १९
कार्यं हि वारुणं स्नानं देवस्य यदुनंदन ।
इत्थमुच्चारयेद्वाचं कुर्यात्स्नानं विचक्षणः । । 1.135.२०
देवास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुशिवादयः ।
व्योमगङ्गा च पूर्णेन द्वितीयकलशेन तु । । २१
सारस्वतस्य पूर्णेन कलशेन सुरोत्तम ।
शक्रादयोभिषिंचन्तु लोकपालाः सुरोत्तमाः । । २२
सागरोदकपूर्णेन चतुर्थकलशेन तु ।
वारिणा परिपूर्णेन पद्मपत्रसुगन्धिना । । २३
पञ्चमेनाभिषिञ्चन्तु नागाश्च कलशेन तु ।
हिमवद्धेमकूटाद्याश्चाभिषिञ्चन्तु वारिणा । । २४
नैर्ऋतोदकपूर्णेन षष्ठेन कलशेन तु ।
सर्वतीर्थाम्बुपूर्णेन पद्मरेणुसुवासिना । । २५
सप्तमेनाभिषिञ्चन्तु ऋषयः सप्त ये वराः ।
वसवश्चाभिषिञ्चन्तु कलशेनाष्टमेन वै । । २६
अष्टमङ्गलयुक्तेन देवदेव नमोऽस्तु ते ।
ततो वै कलशैर्दिव्यैः स्नानकर्म समारभेत् । । २७
समुद्रं गच्छ यः प्रोक्तो मन्त्रमेतमुदीरयेत् ।
हिरण्यगर्भेति च यो मन्त्रस्तं समुदीरयेत् । । २८
समुद्रज्येष्ठेति मन्त्रेण क्षालयेन्मृत्तिकान्वितम् ।
सिनीवालीति मन्त्रेण दद्याद्वल्मीकमृत्तिकाम् । । २९
शम्युदुम्बरमश्वत्थं न्यग्रोधं च पलाशकम् ।
यज्ञं यज्ञेति मन्त्रेण दद्यात्पञ्चकषायिकम् । । 1.135.३०
पञ्चगव्यं पवित्रं च आहरेत्ताम्रभाजने ।
गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम् । । ३१
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ।
तेजोऽसीति घृतं तद्वद्देवस्य त्वा कुशोदकम् । । ३२
एवमादिविधियुतं पञ्चगव्यं प्रकीर्तितम् ।
या१ ओषधीति मंत्रेण स्नानमोषधिभिः क्रमात् । । ३३
द्रुपदाभिः पुनस्तस्य कुर्याच्चोद्वर्तनं बुधः ।
शिरः स्नानं ततो दद्यान्मानस्तोकाभिमन्त्रितम् । । ३४
विष्णोरराटमन्त्रेण दद्याद्गन्धोदकं शुभम् ।
ततो नद्युद्भवेनैव क्षालयेच्छुद्धवारिणा । । ३५
जातवेदसमुच्चार्य वस्त्रपूतेन वारिणा ।
तत आवाहयेद्देवं रक्तमाल्याम्बरं शुभम् । । ३६
एह्येहि भगवन्भानो लोकानुग्रहकारक ।
यज्ञभागं गृहाणार्घ्यमर्कदेव नमोऽस्तु ते । । ३७
हिरण्येन तु पात्रेण देवायार्घ्यं प्रदापयेत् ।
इदं विष्णुर्विचक्रमे मन्त्रेणार्घ्यं समर्पयेत् । । ३८
पार्थिवैः प्रथमं कलशैः स्नापयेद्भास्करं बुधः ।
ततस्त्वौदुम्बरैर्वीर राजतैस्तदनन्तरम् । । ३९
ततस्तु काञ्चनैर्देवं स्नापयेद्यदुनन्दन ।
सर्वतीर्थजलैर्युक्तं सर्वौषधिसमन्वितम् । । 1.135.४०
शङ्खमादाय देवस्य ततो मूर्धनि शङ्कर ।
दत्त्वा पुष्पाणि देवस्य मूर्ध्नि यत्नाद्विचक्षणः । ।४ १
तोयमुत्क्षिप्य यत्नेन ततः स्नपनमाचरेत् ।
प्रथमं स्नापयेद्देवं वारिणा यदुनन्दन । । ४२
ततस्तु पयसा राजन्पायसेन ततस्तु वै ।
घृतेन मधुना वापि तथा इक्षुरसेन च । । ४३
अग्निष्टोमस्य यज्ञस्य गोमेधस्य च सुव्रत ।
ज्योतिष्टोमस्य राजेन्द्र वाजपेयस्य वै विभो । । ४४
राजसूयाश्वमेधाभ्यां घृताद्यैर्लभते फलम् ।
यस्तु कारयते स्नानं यस्तु भक्त्या प्रपश्यति३ । ।
क्रियमाणं तु देवस्य स्नानं यदुकुलोद्वह । । ४५
य एते कथिता यज्ञा एतेषां क्रमशः फलम् ।
अर्चां च कुरुशार्दूल दृष्ट्वा वै लभते फलम् । । ४६
स्नानं तु यत्नतः कार्यं देवदेवस्य सुव्रत ।
यथा न लङ्घयेत्कश्चिद्देवस्य स्नपनं विभोः । । ४७
न प्राश्नन्ति यथा काकास्तीर्थं लोकविगर्हिताः ।
स्नानोदकं तु देवस्य अथवा पय एव हि । । ४८
भूमौ गतं यथा चैव प्राश्नाति यदुनंदन ।
रोगं प्राप्नोति कर्ता वै दुःखं कारयिता तथा । । ४९
तस्माद्यत्नेन कर्तव्यं देवस्य स्नपनं विभोः । । 1.135.५०
स्नापयित्वा क्रमेणेत्थं स्नानकर्म विधानवित् ।
ततो वर्धनिकां गृह्य वारिधारां समुत्सृजेत् । । ५१
त्रिवारान्पुरतोऽर्कस्य आचमस्वेति च ब्रुवन् । वे
दोसीति च मन्त्रेण उपवीतं प्रवापयेत् । । ५२
बृहस्पतेति मन्त्रेण वस्त्रयुग्मं प्रदापयेत् ।
यत्नक्रमं प्रकुर्वाणः पुष्पमालां प्रदापयेत् । । ५३
धूरसीति च मन्त्रेण धूपं दद्यात्सगुग्गलम्१ ।
समिद्धोञ्जनमन्त्रेण अञ्जनं तु प्रदापयेत् । । ५४
युञ्जानीति च मन्त्रेण रोचनां तस्य दापयेत् ।
आरार्तिकं च वै कुर्याद्दीर्घायुष्ट्वाय वर्चसे । । ५५
स्नानकर्म त्विदं प्रोक्तं भास्करस्य महात्मनः ।
भोजका ब्राह्मणाश्चैव क्रियां कुर्युः प्रयत्नतः । । ५६
बहवृचोऽथर्वणश्चैव छन्दोगोध्वर्युरेव च ।
स्नापकस्य च चिह्नानि ये च मूर्तिधरास्तथा । । ५७
तेषां प्रवक्ष्यामि विभो शृणु चैकमनाः किल ।
सम्पूर्णगात्रो मतिमाञ्छास्त्रज्ञः प्रियदर्शनः । । ५८
कुलीनः श्रद्दधानश्च आर्यदेशसमुद्भवः ।
न स्थूलो न कृशो दीर्घः सौरशास्त्रविशारदः । । ५९
यश्च युक्तो जितात्मा च गुरुभक्तो जितेन्द्रियः ।
पञ्चविंशतितत्त्वज्ञः स्थापकः समुदाहृतः । । 1.135.६०
वर्जनीयांश्च वक्ष्यामि यैस्तु कर्म न कारयेत् ।
हीनाङ्गश्चाधिकाङ्गश्च वामनो विकटस्तथा । । ६१
नातिगौरो न कृष्णश्च स्नापनाय प्रयोजयेत् ।
चार्वाको याजकश्चैव नित्यं गोमुखदम्भकः । । ६२
अशुचिव्रतसंयुक्तः श्यामदन्तोऽथ मत्सरी१ ।
कोपनो दुष्टशीलश्च युवा वा वृद्ध एव च । । ६३
श्वित्री कुष्ठी च रोगी च काणो दुर्मतिरेव च ।
संकीर्णो जातिहीनश्च तथा न वृषलीपतिः । । ६४
कुब्जश्चाधस्तथा व्यंगः खल्वाटो विकलेन्द्रियः ।
अविनीतो दुरात्मा च विकलः पङ्गुरेव च । । ६५
तिथिनक्षत्रयोगानां वाराणां च तथा विभो ।
सूचको जीविकार्थं३ हि यश्च मूल्येन पाठयेत् । । ६६
ईदृशान्स्नापकान्सर्वान्वर्जयेत प्रयत्नतः ।
तस्मात्सर्वप्रयत्नेन परीक्ष्याः स्नापका बुधैः । । ६७

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सांबोपाख्याने सूर्यप्रतिष्ठास्नानविधिवर्णनं नाम पञ्चत्रिंशदधिकशततमोऽध्यायः । १३५ ।