पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थोऽङ्कः । (प्रविश्य ) जयसेना-जेर्दू भट्टा । धुवसिद्धी वेिण्णावेदि । उदकुम्भवि - हाणेण सप्पमुद्विअं किंपि कष्पिदवं । तं अण्णेसीअदु ति । देवी-दं सप्पमुद्दिअं अङ्गुलीअअं । पच्छा मम हत्थे देहि णं । (इत्यङ्गुलीयकं ददाति ) (प्रतीहारी गृहीत्वा स्थिता ।) राजा-कर्मसिद्धावाशु प्रतिपत्तिमान्य । प्रतीहारी-जै' देवो आणवेदि । परिव्राजिका-यथा मे हृदयमाचष्ट तथा निर्विषो गौतमः । राजा-भूयादेवम्। (प्रविश्य ।) जयसेना-जेतुं देवो । णिवुत्तविसवेगो गोदमो मुहुतेण पििदत्थी संवुत्तो । प्रतीहारी-एँसो उण अमधो वाहतओ वेिण्णावेदि । रा अकज्जं बहु मन्तिद्वं । दंसणेण अणुग्गृहं हृच्छामि ति । १. जयतु भत । श्रुवसिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितै किमपि कल्पयितव्यम् । तदन्विष्यतामिति । २. इदं सर्पमुद्रितमडुलीयकम् । पश्चान्मम हस्ते देह्येतत् । ३. यद्द आज्ञापयति । ४. जयतु देवः । निवृत्तविषवेगो गौतमो मुहूर्तेन प्रकृतिस्थः संवृत्तः । ६. एष पुनरमात्यो वाहतको विज्ञापयति । राजकार्य बहु मन्नयित व्यम् । दर्शनेनानुग्रहमिच्छामीति । सिद्धिर्विज्ञापयति । उदकुम्भविधानेन सर्पमुद्रितं किमपि कल्पयितव्यम् । तदन्वि ध्यतामिति । इदं सर्पमुद्रितमङ्कलीयकम्। पश्चान्मम हस्ते देछेतत् । यद्देव आज्ञाप