पृष्ठम्:लघुभास्करीयम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठोऽध्यायः] २१ स्वाहोरात्रादयः साध्या व्यासार्धाभिहतां हरेत् । लम्बकेन शशिक्रान्तिमिन्द्वग्रं तत्र' लभ्यते ॥ १० ॥

शङ्क्वग्रतुल्यदिक्त्वे * स्याद्युक्तं" विश्लिष्टमन्यथा अकग्रा तद्विशेषः स्यात्तुल्यदिक्त्वेऽन्यथां* युतिः ॥ ११ ॥ एवं सिद्धो भवेद् बाहुरकर्कात् सम्यक्प्रसार्यते । कोटिसूत्रं तदग्रोत्थमत्स्यपुच्छास्यनिःसृतम् ॥ १२ ॥ चन्द्रशङ्कुमिता' कोटिः* पूर्वतो* नीयते स्फुटम्'* । तद्भुजामस्तकासक्तं कर्णसूत्रं विनिर्गतम् ॥ १३ ॥ कर्णकोटयग्रसम्पातकेन्द्रेणालिख्यते शशी । कर्णानुसारतस्तस्य * 3 सितमन्तः प्रवेश्यते ।। १४ ।। कर्णः* पूर्वापरे तन्मत्स्याद्दक्षिणोत्तरे काष्ठ दक्षिणोत्तरयोर्विन्दू तृतीयः सितमानज * ।। १५ ।। त्रिशर्कराविधानोत्थमत्स्यद्वयविनिःसृतम् । विन्दुत्रयशिरोग्राहिवत्र्मवृत्तं** समालिखेत् ।। १६ ।। वत्तान्तरसितोद्भासिश्रङगोन्नत्या१८ प्रदश्यते* * । ज्योत्स्नाप्रसरनिर्धतध्वान्तरराशिनिशाकर * ॥ १७ ॥ प्राक्कपाले* शशाङ्कस्य लग्नेन्द्वग्रादिभिः* स्फुट * । साध्यो बाहुरनादिष्टमपराभिमुखं स्मृतम्* ।। १८ ।। मण्डलार्धयुतार्केन्दुविवरोत्पन्ननाडिका * । कृताविशेषकर्माणो दृश्यकाल :* सिते स्फुट :* ।। १८ ।।

  • व्या is missing from D; "सार्धान्निहतां P. * * मिन्द्रग्रा B. 3 चात्र A .

४शङ क्वग्रतुल्या दिक्त्वत्र A; "तुल्यदिक्के B. * युक्त A. * विशिष्ट* D. ७ °दिक्के ऽन्यथा B; तद्विशेष्या तुल्य- D. ८ १० ग्रोत्थंम* B. P ; "पुच्छस्यनिस्सृतः A. * चन्द्रशङ्कु मत: A. १० कोटि B. ११ पर्वतो B . १२ स्फुटा B. १३ °तस्तस्या A. *४ कर्णात् A; कर्ण B; कर्ण P. १५ तन्मध्याद्दक्षि* A; तन्मत्स्यात्सौम्यदक्षिणे (C. १६ योबिन्दु स्तृतीयास्सितमानजाः A. १७ *"पद्मवृत्तं B. *** *न्तरे सितोद्भानि ग्रहोन्नत्या A. १ * प्रद श्र्यतेि (C. २० *प्रवाहनि° A; "प्रकरनि° B; "प्रसारनि" (C. ३१ प्रोक्तपाले A. २२ लग्ने न्द्वकर्कादि* B; लग्नेन्द्वग्रादिति P. * स्फुटम् A, B, D; स्फुटा P . २४ स्फुटम् A २५ oनालिकाः B. २६ "कालाः A, B; दृश्यंकाले P. ३७ स्फुटम् A, P .