पृष्ठम्:लघुभास्करीयम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमोऽध्यायः] मन्दाः सुराधिपाः सप्त शैला' जलधयो नव । अष्टादश च पञ्चाष्टौ द्वौ च युग्मे त्रयोदश ।। १६ ।। पञ्चाशत् त्रिकसंयुक्तास्त्रिशद्रपेण संयुताः । षोडशैकोनषष्टिश्च शीघ्रा नव च कीर्तिताः ।। २० ।। द्वाभ्यां द्वाभ्यामथैकेन द्वाभ्यामेकेन वजिताः । त एव स्युः क्रमाद्युग्मे दृष्टाः परिधयो निजाः ।। २ भास्करस्यापि मन्दांशाः' सप्ततिर्वसुसंयुताः" । परिधिश्च त्रिकस्तस्य ' सप्त चामृततेजसः ।। २२ ।। लङ्कावात्स्यपुरावन्तीस्थानेश्वरसुरालयान् । अवगाह्य स्थिता रेखा देशान्तरविधायिनी ।। २३ ।। लम्बकेनाहतं भूमेर्नवरन्ध्राश्विवह्नयः* । व्यासार्धापहृतं वृत्तं' स्वदेशे तत्प्रकीत्र्यते ।। २४ ।। समरेखास्वदेशाक्षविश्लेषान्तरसङ्गुणम्' ' । वृत्तं स्वदेशजो* भूमेबहुश्चक्रांशकोट्टतम् '3 ।। २५ ।। कर्ण:*४ स्वदेशतस्तिर्यक् समरेखावधेः' स्थितः*७. । तद्बाहुवर्गविश्लेषमूलं देशान्तरं स्मृतम्' ।। २६ ।। इत्याहुः केचिदाचार्या* नैवमित्यपरे जगुः* । स्थूलत्वात्कर्णसङ्ख्याया वक्रत्वात्परिधेर्भुवः ।। २७ ।। मध्यच्छायादिनाधत्थतिग्मरश्म्योर्यदन्तरमृ*** । न तत्पलस्य* तुल्यत्वात्समपूर्वापराशयं * ।। २८ ।।

  • शैला is missing from C. * पञ्चाशत्रिकसंयुक्ता B. ॐ शीघ्र B, C.
  • मन्दांशा B; मन्दांश: C . ५ १०युता B, C. ६ त्रिको यस्य A. ७ लङ्कामात्स्य

पुंरावन्तिस्थानेश्वरसुरालयात् A; ०स्थानैश्चर° B; "वन्ति• C, ID); °मात्स्यपुरावन्ति" P. ८ “हता A. * १० खाद्रयः A. १• १० हृता वृत्ताः A . **०खासदेशाक्षविश्लेषान्तर सङगुणा A; *न्तसङगु° ID) . १२ वृत्तास्वदेशजा A; स्वदेशज B, C, ID . १3 °द्धतः 4A, C, D, P. १ ४ तत्र C; कर्ण B, 10 . १५ ०तियक् D. १६ ०वधौ A.

  • स्थिता D. १८१०न्तरा स्मता A. १ १ १० दाचार्यो B. ३० विदुः A. ३१ “तिग्मराश्योर्य० A;
  • नाधर्मोत्थं तिग्म० D. २२ तत्फल० A, B, C, ID, P. २3 ° परांशयोः A .

.