पृष्ठम्:लघुभास्करीयम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[लघुभास्करीये लब्धान्यवमरात्राणि तेषु शुद्धेष्वहर्गणः। वारः सप्तहृते शेषे शुकादिर्भास्करोदयात् ।। ८ ।। दस्राग्निसागरा भानोरयुतघ्नाः' निशाकृतः । अङ्गपुष्कररामाग्निशरशैलाद्रिसायकाः ।। ६ ।। कौजा वेदाश्विवस्वङ्गनवदस्रयमा' गुरो सागराश्वियमाम्भोधिरसरामा:" प्रकीर्तिताः ।। १० ।। शनेरपि च वेदाङ्गभूतषट्कसुराधिपाः । १११ सावित्रा' राजपुत्रस्य भगण भार्गवस्य च ॥ ॥ इन्दूच्चस्य नवैकाश्विवसुप्रकृतिसागराः । बौधाः खाश्विखसप्ताग्निरन्ध्रशैलनिशाकराः ।। १२ ।। भार्गवस्याष्टवस्वग्नियमदस्राम्बराद्रयः । मध्यमो भास्कर ** शीघ्रः*** शेषाणां पातपर्ययाः * ।। १३ ।। अङ्गाश्वियमदस्राग्नियमलाः भूदिनानि तु। व्योमशून्यशराद्रीन्दुरन्ध्राद्रयद्रिशरेन्दव *3 ।। १४ ।। पर्ययाहर्गणाभ्यासो' ह्रियते” भूदिनैस्ततः । लभ्यन्ते पर्ययाः शेषाद्राशिभागकलादयः ।। १५ ।। भास्करैस्त्रिशता षष्ट्या सङ्गुणय्य पृथक् पृथक् । तेनैव भागहारेण लभ्यन्तेऽकॉदयावधे * ।। १६ ।। विलिप्तान्ता ग्रहा मध्याः शश्युच्चे' राशयस्त्रयः । १७ ।। क्षिप्यन्ते षट् तमोमूतौ*चक्रात् स च विशोध्यते ** ।। शतमष्टादशोपेतं द्विशती दशसंयुता । चक्रार्धभागा* नवतिः षट्त्रिदस्राः कुजादितः*' ।। १८ ।। 3 तौजा A १ दानोर" A. * अङ्गपुष्कररामाग्निशरखैः प्राद्रिसायकाः A. ४खेदाश्वि० . ५ . ६ सवित्रा D. ८ ०रस्त्रशैल° A. ७ भास्करस्य A A सागरोऽश्वि° A ९ १०ग्निनवदस्राम्बरादय: B. १० भास्करो मध्यमः (C. ११ शीघ्रः is missing from D. १ २ पातपयया D. . १५ क्रियते (C. १६ °न्तेतोदया" A. १3 ० रखाद्यद्रि० A १४ पर्याया० P २०० चक्रेऽर्धभाग १८ ID) .

  • ७ शश्य“ तमोमुक्तेः A . १ *५ विशोधयेत A.

A. ३ १ ०दस्रकुजाभित: B.