पृष्ठम्:न्यायमकरन्दः.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० मू०-स्यादेतत, न स्वात्मन्यपि काय्र्यबोधस्य प्रवर्तक भावः प्रसिद्धो येन तद्दृष्टान्तावष्टम्भात्परस्यापि का य्र्यगोचर एव बोधः प्रवर्तक इत्यध्यवसीयते । बहुधा हि विप्रतिपद्यन्ते तत्र वादिनः, केचित् तावद् भावार्थावबोधमेव प्रवर्तकमास्थिताः, केचित् फ लबोधम्, अपरे फलसाधनतावबोधम्, अपरे रागम्, अन्ये पुनः यथा तथास्तु स्वप्रवृत्तौ, शाब्दे तु व्यवहारे लिड्डादिशब्द एव प्रवर्तक इति मन्यन्ते, केचन त द्व्यापारमनभिधेयं प्रवृत्तिहेतुमाचक्षते, अपरे पुनर भिधेयम्, अभिधामेवेतरे, तत्र कथमविचार्य प्रवर्तक निर्णयः, कथन्तरां च विशेषगोचरसङ्गत्यवसाय स्माद् विचार्य निर्धारणीयमिति । स्याद्तद् ?” इति, चालस्य खात्मन्यपि कायैवो धस्य प्रवर्त्तकत्वं कुतो न निश्चितमित्यपेक्षायां वादिविप्रतिपत्तरैि त्याह-“ बहुधाहेि ” इति, । विप्रतिपत्ति दर्शयति-“ के ' इति. । वेदान्तिनां मतमाह--“ अपरे फलसाधन ताववोधम् ' इति, । भट्टानां मतमाह -“ केचन तद्यापा रमनभिधेयम् ?” इति, । तेषामेव मतान्तरमाह --* अपर ?’ इतेि, । अभिधा=अर्थविषयाऽभिधानक्रिया, । तत्र पूर्ववादी काय्र्यबोधस्यैव प्रवर्तकत्वं सिसाधयिषुः पक्षा