पृष्ठम्:न्यायमकरन्दः.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७९ मू०-चा तत्राप्यत्यन्ताप्रकाशः, परप्रेमास्पदतया सुख मिति महानयं व्यामोहो ब्रह्मवादिनामित्यमेव महामोह इति सिद्धम्,

  • इति विगलितदोषो मानभावः श्रुतीनां

निरतिशयसुखात्मन्यद्वितीये प्रकाशे, ननु पस्मतकार्ये वेदलेशेोपि मात्वं भजत इति वदामस्तत्र सङ्गत्ययोगाद्' अथ कथमिह काय्र्यात्मनि पद्सङ्गत्ययोगः, प्रवृतिका र्यसंदर्शनादेवहेि प्रवर्तकबोधमनुमाय तस्य च प्रवर्तक बोधत्वादेवात्मीयप्रवर्तकबोधदृष्टान्तेन कार्यगोचरताम नुमायानन्तरं च शब्दान्वयव्यतिरेकानविधायेितया तत्र शब्दशक्ति बालाः समाकलयन्ति, । टी०-इति, । परोक्तमुपहासमुपहसति-“तस्माद्' इति, । वादा र्थमुपसंहरन्नुत्तरवादार्थमुपक्षियति– “इतिविगलित' इति ,।

  • भात्वं ? मानभावत्वमिति व्याख्येयं शब्दस्य प्रमारूपत्वा

सङ्गत्ययोगमाक्षिपति पूर्ववादी -* अथ इति, । सङ्गति ग्रहे को हेतुरित्यत आह-* प्रवृत्ति ?” इति, । कार्योधे विप्रतिपत्तेः कथं ज्ञाब्दस्य तत्परत्वमिति सिद्धान्तः