पृष्ठम्:न्यायमकरन्दः.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ मू०-क्षणभङ्गत्वसिद्धिः, नीलाद्यनुपलम्भेपि स्वाभाविक स्वरूपोपलम्भस्य दुर्निर्वारत्वाद् । न खलु नीलसंवेदनं पीतसंवेदनमिति संवेदनव्यक्तय एवोद्यन्ते व्यन्ते चेति साम्प्रतं, तत्राजानतो भेदा नुपलम्भाद्, ॥ नचाऽन्यस्य नीलादेर्भदोपलम्भस्तत्वतःसंवेदनभे टी०-पलम्भेपि स्वरूपंस्योपलम्भान्न क्षणिकत्वसिद्धिरिति परि हरति--* नीलादि ?” इति, । अनुपहितज्ञानस्याभावादुपहिता एव ज्ञानव्यक्तयो जायन्ते नि रुध्यन्ते चेत्यत आह-- * नखलु ?” इति, । विशेषणभूतार्थभे दमन्तरेणगगनस्येव.स्वरूपतो मदानवगमादिति हेतुमाह-“तत्र ' इति, । नच विषयस्यैकत्वेपि तत्र ग्रहणस्मरणयोरुपलम्भादस्ति ख. रूपतो भेद इति वाच्यं तंत्र धर्मिण एकत्वेपि पूर्वानुभवकर्मत्वत द्रहितस्वरूपविशैषणभेदेन विषयस्य भेदादिति भावः, । अस्तु तर्हि विशेषणभेदादेव विशेष इति तदाह -- * नच ** इति, नच विषयभेदस्य विज्ञानभेदप्रयोजकत्वं , विषयस्यैकत्वेपि भवता विज्ञामभेदाङ्गीकारातू, तद्भदे चेश्वरझानस्यैकत्वाभ्युपगमातू, विज्ञान विज्ञानमितेि चानुश्चत्तप्रत्ययस्य गकारो गकार इति वदेः कव्यक्तिविषयत्वातू,सामान्यविषयत्वे च व्यक्तिभेदकल्पनागौरवादू, भेदप्रत्ययस्य च तत्तद्विषयतत्तदैत:करणवृत्त्युपाधिभेदेन घटाकाशो मठाकाश इतिवदुपपत्तेः, विवादाध्यासितमेतज्ज्ञानं एतज्ज्ञानप्र तियोगिकभेदाधिकरणं न भवतेि ज्ञानत्वादेतद्वदितेि प्रयोगसंभवा श्ध, नव घटादिष्वपि समानः प्रसङ्गो, ऽद्वैतवादिनै प्रत्यनिष्टत्वाभा वाढू, नचेदमस्मादितेि पुरुत एव भेदप्रतीतेः प्रतिज्ञापदयोठ्यघात