पृष्ठम्:न्यायमकरन्दः.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म् ।

  • १४१

मू०-कलाकलापविलम्बितं कथमिव वर्तमानमाकलयेद्वि ज्ञानं प्राचीनमिति परिशेषतः स्वप्रकाशतैवास्याश्रयणी या, किंच कुझाद्यो जडत्वान्न स्वतः प्रकाशन्ते नाप्य न्योन्यप्रकाशाः, तत्र संवेदनमपि चेवजर्ड किन्तनाधिक माचरितम् । नच नयनादिकज्जडात्मनेौपि सत्तामात्रेणास्याऽथैप्रक शकता, विकल्पासहत्वात्,तथाहि-किं विज्ञानादन्यदर्थ प्रकाशनमर्थस्वभावस्ततोर्थान्तरं वा स्यात, न तावदर्थ स्वभावो द्रवकृठिनयोरिव ज़डप्रकाशयोरैकात्स्यविरोधा ट्री०-ज्ञानसमये पूर्वविज्ञानस्याधावात्पटं जानामीति वर्तमानतया विज्ञानप्रतिभासो न भवेदित्यर्थः, ॥ अन्यथा जगदान्ध्यप्रसङ्गादपि विज्ञानस्य खयंप्रकाशत्वमऽभ्यु पेयमित्याह-* किंच ?” इति, । घटादीनामेव तर्हि मिथः प्रका शकत्वमस्त्विति तत्राह--* नापि ” इति, । चक्षुरादिवदप्रकाशमानस्यापि विज्ञानस्यार्थप्रकाशकता किन्न स्यादित्यत आह - *नचवनयन्' इति, । प्रकाशकता नाम प्रकाशाजनकता, तथा च विज्ञानजन्यो यः प्रकाश: स किं विझा नाद्भिन्नत्वे सतेि तद्भविषयादभिन्नः किं वा भिन्न इति विकल्पार्थः आद्य दुषयति- *** नतावद् ?” इति, । स्थिरास्थिरत्वेन विरोधा

  • ज्ञायमानमेव विज्ञानमर्थवावहारहेतुरिति न नियभी निखौनस्यापि तस्य भय