पृष्ठम्:न्यायमकरन्दः.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनिर्वचनीयताख्यातिस्थापनम् । ११७ वाधप्रयोजकभावे सदसत्प्रकारवैलक्षण्यलक्षणावधान्तरा श्रयणेन सोपपादयितुं, तदुपपादनाय चायुष्मतोपि प्रयल स्तदलमलीकानिर्वन्धेन । यश्चायमनुभवविरोधः–“सदिदं रजतमिति पूर्वानुभवो नेदं रजतमित्युत्तरश्चासत्तावलम्बी सदसद्विलक्षणतायां विरुध्येत’ इत्यभिहितः, नायमप्यस्ति टी०-अयमभिसन्धि: * सत्यमुभयत्र कल्पने गौरवं तथापि सदसद्वै लक्षण्ययोरभानावाधप्रयोजकत्वे सदसद्रूपत्वेन ख्यातिवाधयोरु पपत्तिर्वचनीया सा चानुपपन्ना,-तयोरेकोपाधौ विरोधातू-नच दे शान्तरसत्वेनात्रासत्त्वेन च तयोरुपपत्ति:, देशान्तरसत्वस्य सतोऽपि चाखापरोक्षत्वस्य प्रमाणाभावेन सम्प्रयोगाभावेन च पूर्वमेव निरा कृतत्वाद्, सदसत्त्वयोस्तु प्रयोजकत्वे सद्विलक्षणत्वाद् बाधोस्तद्वि लक्षणत्वाञ्च ख्यातिरिति भवति ख्यातिवाधयोरुपपत्तिः, तेन तयोरेव प्रयोजकत्वमाश्रयणीयमिति, । तर्हि कथमुपपादयितुं शक्यत इतेि तत्राह -* शक्या तु इति, तदुपपादनं मा भूत को विरोध इति तत्राह -- *** तदुपपाद् नाय च ” इति, ।

  • नन्ववाध्यत्व सस्व प्रयोरुजकमप्रतिभाने चासत्व प्रयी जकमित्यङ्गौकुर्वता त्वया सट्वै

लचण्यं बाध्यत्व प्रयीजकमसद्वैलक्षण् प्रतिभासे प्रधीजकमित्यभ्युपेय, तथा च वधा म न्भते गौरव तथा त्वन्मतेपि व्यतिरेके तत्समानम् एव च समाने गुणदीषस्व किमित्यन्यतर थक्षेऽभिनिवेश दूत्याश्ङ्कायामाह--*अयमभिसन्धि.’ इति, ।