पृष्ठम्:न्यायमकरन्दः.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञेयंभेदनिरासः । ४७ मू०-स्यादेतत्-पीताद्यपेक्षमेवभेदं नीलरूपं ब्रमो न पुन नलापेक्षमेव येनायं दोषः प्रसज्येत नीलात्मनात्वय मेकएव, भावान्तरापेक्षया भिन्न इति न का चन तदपि स्वराद्धान्तरागान्धीभूताभिधानं, न खलु स्वहे तुसमासादितस्वभावभावात्मनो भेदस्यान्योपक्षा नि रूप्येत, तदपेक्षायां निरपेक्षभावस्वभावताविघातात त द्विरुद्वधर्माध्यासस्यैकत्रानुपपत्तेः, यथाह- “अय टी०-शून्यतादोषं परिहरन्नाशङ्कते-* स्यादेतद्” इति, भेदाभेद् योरेकोपाधौ कथमवस्थानमित्याशङ्कयोपाधिभेदात्रैवमिति परिहरति

  • नीलात्मना' इति, किमुत्पत्तावन्योन्यापेक्षा, ऽवस्थाने वा, अ

थवा प्रतीतावर्थक्रियायां चेति विकल्प्याद्य दूषयति-“नखलु' इति, स्वहेतुभ्य एव भावस्योत्पत्तेः प्रतियोग्यपदानास्तास्यर्थः । सा पेक्षत्वे दोषमाह-- * तद्पेक्षायाम्' इति, अथवा भेदमनूद्य व विदारकत्व दृष्ट न तु स्वस्मिन्, भेदश्चत्स्वरूप ता स्वय न विदारयेदिति, तन्न, भे स्य विवारणरूपविभागात्मक्रत्वेन विभागस्य च विभज्यमानवृत्तित्वनियमनावयवानव स्थया शून्यतापत्तस्तात्वस्थ्याद्, इत्यन्यत्रविस्तर ॥

  • * भावान्तरमभावो हि कयाचित्तु व्यपेक्षया' इति न्यायमूलिकेयमुक्तरिति