पृष्ठम्:न्यायमकरन्दः.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्द पादिषु तथाभावानुपलम्भाद्, नचानित्यगुणं नित्यं पश्यामो येनानिया एव वेदनाद्यो नित्यस्य वेदितुर्गुणा भवेयु ध्यासिता अनन्त:करणधर्मा वेद्यत्वादू रूपादिवदू, इति साम्प्रतं, हीधीभर ? इत्येतत्सवै मन एवेतेि श्रुतिविरोधेन कालात्यया पादिष्टत्वाद्, नच मनोनिमित्तकत्वान्मन एवेतिनिर्देशाः,लोके निमित्त कारणकाय्र्ययोः कुलालघटयोः सामानाधिकरण्यस्यादर्शनाद्-अत्र च तदूदर्शनेनोपादानपरत्वस्य निश्चितत्वादू, मनो विशेषगुणवद् मूर्तत्वादू, इति प्रयोगसम्भवाञ्चेति भावः । गुणराहित्ये प्रमाणान्तरमाह नचानित्यगुणैनित्यम् इति । आत्मा, अनित्यगुणरहितः. नित्यत्वाद्, नचाद्रव्यत्वमु पाधिः, यद्द्रव्यं तदनिल्यगुणवद्, इतिव्यतिरेकेऽनित्यत्वस्यैवो पाधित्वाडू, नच परमाणवादिषु साध्याव्याप्तिः, तेषामपिानित्यत्वा ऽसंप्रतिपत्तेः, नच *ः समव्याप्त्य भावो दोषः, विषमव्याप्तिकस्या प्युपाधित्वादिति भाव

  • यक्षानेत्यगुण वत् तदनित्य यथाघटाक्रिमित्थवमानस्थत्वोपाधे. साध्यव्यापक

तनित्यगुणवदितिव्याप्तिर्गुणादैौ पाधिव्यापकत्वाभाविन नानित्यत्वस्थापाधित्व सम्भवात, साध्योपाध्योः परस्परव्याप्य व्यापकभावस्थल एवोपाधित्वस्य स्वीकारादिस्याशङ्कयाह- * नव सभ्मव्याप्त्यभावे ष ?” इति, तत्र हेतुमाह- “ विषमव्याप्तिकस्य ' इति । “एकसाध्याविनाभावे मिथ सबन्धशून्ययो, साध्याभावाविनाभावी स उपाधर्य इत्यय ?” इत्युद्यनाञ्चाय्योंकोपाधिलक्षणस्य समासमव्याप्तिकयोस्तुल्यत्वादिति भाव, अभत्रेत् चाष्य-स्वव्यावृत्या साध्यस्य पक्षाच्यावृत्था व्यापकप्रमित्युत्पत्तिप्रतिबन्धे वा, हतोरपकृतसाध्यतया विपक्षभूते पक्षे वर्तमानस्यानैकान्तिकतापात्न वोपाधे कृत्य, तध समव्याप्तिवद्विषमव्याप्तिरापि शक्नोति सम्पादयितुमग्निमत्वमिव निवर्तमान धूमवत्त्व व्यावर्तयितुम्, अतो बिषमव्याप्तिरपि सम्भवत्येवोपाधिः, यथा –“पक्षादुपाधिच्यावृन्या साध्यस्य विनिवर्तनम्, उपाधिफलमस्मिश्च समवद्विषमः क्षम” इति,-नचैतत्कृष्टचर, “सम वाय समवेत सबन्धत्वात् सग्रेगवद्” इति प्रयोगे सबन्धत्वे सति समवतत्वे काय्र्यः त्वमुपाधिरित्येव विषमव्यापकोपाधरुवात करावायैरङ्गीकारात्, यत्र काय्र्थत्व तत्र सब न्धत्व सति समवतत्वमिति व्यासेर्गुणा व्यभिवारणासम्भवात्र विषमव्याििकता जया ।