पृष्ठम्:न्यायमकरन्दः.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन् मू०-यदुक्तसाधनै तदुक्तसाध्यं यथा घटादि, किञ्चात्मोक्तः विधया नाना शरीरात्मसम्बन्धसम्बन्धित्वाच्छरीरवद् । यद्वा विवादपदानि शरीराणि स्वसङ्ख्यासङ्ख्येयात्म भिरात्मवन्ति शरीरत्वात सम्प्रतिपन्नशरीरवद्, टी०-ता माभूदू इत्यपरजात्याधारपदै, द्रव्यत्वाधारनिष्ठभेदवत्वेन सि द्धसाधनतापरिहारार्थ द्रव्यत्वव्यतिरिक्तातिविशेषण, तथाच्चान्यनिष्ठं भेदेनान्यस्यभेदवत्वानुपपत्तेरात्मनोद्रव्यत्वव्यतिरिक्तापरजात्याधा रतयाभेदवत्तासिध्यतीत्यधिकरणसिद्धान्त न्यायेनात्मभेद: सिद्ध:। उक्तविधजाल्याधारप्रतियोगिकभेदवत्वे पुनः सिद्धसाधनतैव, गुणादेरुक्तवेिधजात्याधारतया तत्प्रतियोगिकभेदवत्वस्यात्मनि वि द्यमानत्वादितिद्रष्टव्यम्, + आाकाशदिगादौव्यभिचारवारणार्थमश्रा वणविशेषगुणेति क्रमेण विशेषणद्वयं । न चव द्रव्यत्वव्यतिरिक्ताप रजात्याधारतैवास्तु कृतं तन्निष्टभेदवत्वेनेति वाच्यं साक्षाद्भेदव त्वप्रश्रे तथाविधप्रयोगस्यैव वक्तव्यत्वाद्, अन्यथाऽऽत्माऽऽत्मप्रतियो गिकभेद्वानित्येवास्तु कृतं द्रव्यत्वव्यतिरिक्तापरजात्याधारेणेति प य्येनुयेगे क प्रतीकार. स्यात् ।

  • यत्सिद्धावन्यप्रकरणसिद्धि सोऽधिकरणसिद्धान्त । न्या० सू० अ० १ मा० १

सू० ३० । यस्यार्थस्य सिद्वैौ जायमानायामवान्थस्य प्रकरणस्थ=प्रस्तुनस्य सिद्धिर्भ वति सोधिकरणसिद्धान्त , यथा तद्द्वद्यणुकात्विक पक्षीकृत्योपादानगोचरापरोक्षज्ञान विकीषकृतिमञ्जन्यत्वे साध्यमाने सर्वज्ञत्वमीश्वरस्य, एव हंतुबलादपि यथा दर्शनस्पर्श नादिभिरेक्रार्थग्रहणादिन्द्रियव्यतिरिक्त आत्मनि साधित इन्द्रियनानात्वतथा व यत् सिद्धि विना येऽर्थे प्रमाणान्तरान्नासिद्धति सोऽधिकरणसिद्धान्त । ज्ञायमाने तस्नुषङ्गिणोऽर्थास्तवृन्तर्भावेणगम्यन्ते सोऽर्थः साक्षाधिक्रियमाणस्तवनुष ङ्गिनां चाधारस्तदाश्रयत्वात्सिद्धः, स पक्षो वा भवतु हेतुर्वाऽनेन रूपेणाधिक्ररणसिद्धाः न्त ? इतिात्पर्यटीक्रा ।

  • प्रतियोगिकपन् विहाय निष्ठपत्सन्निवदशस्य फलमाह * उक्तविभ्र ?” इत्यात्निा
  • द्रव्यत्वव्याप्यजात्या नाना इत्यपिसुवच, स्ववृतियाँ द्रव्यत्वव्याप्यजाति तद्विशि

ष्टान्यासमवितवहुत्वसख्यावान् इति च तत्र्थ ।।