पृष्ठम्:न्यायमकरन्दः.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
न्यायमकरन्दे

 मू०-इह खलु केचित्प्रतिक्षेत्रं क्षेत्रज्ञभेद्माचक्षाणा स्तत्र व्यवस्थान्यथानुपपत्तिं प्रमाणमाचक्षते, तथाहि-अभेदे सत्यकस्मिन् सुखिनि सर्वे सुखिनः स्युःखिनि वा दुः खिनः स्युर्नचैवमाति, तथाचाहपरमर्षिः-“ नानात्मानो व्यवस्थात * इति, यत्वेतदभिधीयते-यथैकस्मिन्नेव


ह्मरूपनिर्वाहकाणि मुखतो निर्दिष्टानि, अर्याञ्च विषयसंबन्धप्रयोज नानीत्यवगन्तव्यम ॥ १ ॥

 टी०–विश्वात्मन इत्यनुपपन्न चेतनानां भेदादू, अद्वितीयत्वं वा ऽनुपपन्नमुक्तहेतोरित्याक्षिपति “इहखलु' इति, एकत्वेऽनुपपत्ति माह-“तथाहेि'इति, व्यवस्थानुपपत्तेरभिधास्यमानखण्डनतयाति तुच्छत्वादेतन्निराकरणे मायावादिनोतिमन्दमातितामाशङ्केतेति का णादसूत्रं दर्शयति - “ तथाच इति, अर्थापत्तेरन्यथाप्युपपत्ति माशङ्कय परिहरातेि पूर्ववादी-* यत्वेतद् इति । यत्रौपाधिको भेदः पारमार्थिकैकत्वं तत्र वेदनानुसन्धानं दृष्टमिह च तन्निवर्तमानं


त्याविाक्यप्रतिपाद्ध, तादृशत्रह्मावगतश्धकेनैव पदेन सभवादित्यकस्यामपि शाखायां पदान्तर नापेक्षित कुत' शाखान्तराम्नातगुणेोपसहार इति शङ्कायां यद्यपि निर्वेि शेष ब्रह्म परमार्थेतस्तथापि तत्रासत्वानानन्तृत्वादिभ्रान्तयस्तेषु तेषु पुरुषेषु संभवन्ति ततश्च तादृग्भ्रान्तिनिरासाय प्रधानस्य परमात्मन सबन्धिनो ये धर्मा मानन्दाद्यस्त चतत्राम्नातास्ते सर्वे सर्वत्रोपसंहर्तव्या इति सिद्धान्तितमत्र, यद्यपि लक्ष्ये निर्विशेषे विशेषणानि न सन्ति तथापि लक्षके वाच्य वाक्यार्थे ऽनानन्दत्वादिविरुद्रानन्दत्वा विधर्मानुसन्धानात् सा शबका निवृत्ता भवतीति वाच्यार्थकोटावारोपितानां धम णामुपसहारो ध्यानैनक्रप्रयोजनोऽपेक्षित , तथाच्ष-यथा - “सत्य ज्ञान’ ‘विज्ञानमा नन्द” “एष महानज अमात्मा” इत्यादितत्तच्छाखागतविशेषणैरनित्यत्व,जडत्वा,ना- नन्तृत्वा, नात्मत्व, परिच्छिन्नस्वव्यावृत्तिप्रणाड्या नित्यत्वादीनि पञ्च ब्रह्मरूपनिर्वाह काणि निर्हिष्टानि तथात्रापि “यस्याहु ' ‘यद्भासा’ ‘सुखवपुषे” “विश्वात्मने” “वि- ष्णवेव' इत्याििवशेषणैस्तानि निर्दिष्टानीति सक्षेप ।

 वै० सू० अ० ३ भान्हि० २ सू० २० व्याख्यातृधृतपाठस्तु- “व्यवस्थातो नाना'