भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०९८

विकिस्रोतः तः

अपराजितावर्णनम्

ब्रह्मोवाच
मासि भाद्रपदे शुक्ला सप्तमी या गणाधिप ।
अपराजितेति विख्याता महापातकनाशिनी । । १
चतुर्थ्यामेकभक्तं तु पञ्चम्यां नक्तमादिशेत् ।
उपवासं तथा षष्ठ्यां सप्तम्यां पारणं स्मृतम् । । २ ।
पारणान्यत्र चत्वारि कथितानि मनीषिभिः ।
पुष्पाणि करवीरस्य तथा रक्तं च चन्दनम् । ।३
धूपक्रिया गुग्गुलेन नैवेद्यं गुडपूपकाः ।
भाद्रपदादिमासेषु विधिरेष प्रकीर्तितः । । ४
श्वेतानि भीमपुष्पाणि तथा श्वेतं च चन्दनम्।
धूपमाज्यमिहाख्यातं नैवद्यं पायसं रवेः । । ५
मार्गशीर्षादिमासेषु विधिरेष प्रकीर्तितः ।
ततोऽगस्त्यस्य पुष्पाणि कुङ्कुमं च विलेपनम् । । ६
धूपार्थं सिह्लकं प्रोक्तमथ वा रविवर्णकम् ।
शाल्योदनं च नैवेद्यं सरसं फाल्गुनादिषु । । ७
रक्तोत्पलानि भूतेश सागुरुं चन्दनं तथा ।
अनन्तो धूप उद्दिष्टो नैवेद्यं खण्डपूपकाः । । ८
श्रीखण्डं ग्रन्थिसहितमगुरुः सिह्लकं तथा ।
मुस्ता तथेन्द्रं भूतेश शर्करा गृह्यते त्र्यहम् । । ९
इत्येष धूपोऽनन्तस्तु कथितो देवसत्तम ।
ज्येष्ठादिमासेषु तथा विधिरुक्तो मनीषिभिः । । 1.98.१०
शृणु नामानि देवस्य प्राशनानि च सुव्रत ।
सुधांशुरर्यमा चैव सविता त्रिपुरान्तकः । । ११
पारणेष्वेव सर्वेषु प्रीयतामिति कीर्तयेत् ।
गोमूत्रं पञ्चगव्यं तु घृतं चोष्णं पयो दधि । । १२
यस्त्वेतां सप्तमो कुर्यादनेन विधिना नरः ।
अपराजितो भवेत्सोऽसौ सदा शत्रुभिराहवे । । १३
जित्वा शत्रुं लभेतापि त्रिवर्गं नात्र संशयः ।
त्रिवर्गमथ सम्प्राप्य स्वर्भानोः पुरमश्नुते । । १४
ततः पूर्णेषु मासेषु पूजयेच्छक्तितः खगम् ।
गन्धपुष्पोपहारैस्तु पुराणश्रवणेन च । । १५
अश्वदानेन च विभोर्ब्राह्मणानां च तर्पणैः ।
वाचकं पूजयित्वा च भास्करस्य प्रियं सदा । । १६
भास्कराय ध्वजान्दद्यान्नानारत्नविभूषितान् ।
य इत्थं कुरुते वीर सप्तमीं यत्नतः सदा । । १७
स पराजित्य वै शत्रुं याति हंससलोकताम् । । १८
शुक्लाश्वोद्भवयानेन आपगेन पताकिना ।
आपगाधिपसंकाश आपगानुचरो भवेत् । । १९

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे अपराजितावर्णनं नामाष्टनवतितमोऽध्यायः । ९८ ।