भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०६१

विकिस्रोतः तः

सूर्य-महिमावर्णनम्

सुमन्तुरुवाच
तमेकमक्षरं धाम परं सदसतोर्महत् ।
भेदाभेदस्वरूपस्थं प्रणिपत्य रविं नृप । । १
प्रवक्ष्यामि यथापूर्वं विरिञ्चेन महात्मना ।
ऋषीणां कथितं पूर्वं तं निबोध नराधिप । । २
आराधनाय सवितुर्महात्मा पद्मसंभवः ।
योगं ब्रह्मपरं प्राह महर्षीणां यथा प्रभुः । । ३
समस्तवृत्तिसंरोधात्कैवल्यप्रतिपादकम् ।
तदा जगत्पतिर्ब्रह्मा प्रणिपत्य महर्षिभिः । ।४
सर्वैः किलोक्तो भगवानात्मयोनिः प्रजाहितम् ।
योयं योगो भगवता प्रोक्तो वृत्तिनिरोधजः । । ५
प्राप्तुं शक्यः स त्वनेकैर्जन्मभिर्जगतः पते ।
विषया दुर्जया नॄणामिन्द्रियाकर्षिणः प्रभो । । ६
वृत्तयश्चेतसश्चापि चञ्चलस्यापि दुर्धरा ।
रागादयः कथं जेतुं शक्या वर्षशतैरपि । । ७
न योगयोग्यं भवति मन एभिरनिर्जितैः ।
अल्पायुषश्च पुरुषा ब्रह्मन्कृतयुगेप्यमी । । ८
त्रेतायां द्वापरे चैव किमु प्राप्ते कलौ युगे ।
भगवंस्त्वामुपासीनान्प्रसन्नो वक्तुमर्हसि । । ९
अनायासेन येनैव उत्तरेम भवार्णवम् ।
दुःखाम्बुमग्नाः पुरुषाः प्राप्य ब्रह्मन्महाप्लवम् । । 1.61.१०
उत्तरेम भवाम्भोधिं तथा त्वमनुचिंतय ।
एवमुक्तस्तदा ब्रह्माक्रियायोगं महात्मनाम् । । ११
तेषामृषीणामाचष्ट नराणां हितकाम्यया ।
आराधयत विश्वेशं दिवाकरमतन्द्रिताः । । १२
बाह्यालम्बनसापेक्षास्तमजं जगतः पतिम् ।
इज्यापूजानमस्कारशुश्रूषाभिरहर्निशम् । । १३
व्रतोपवासैर्विविधैर्ब्राह्मणानां च तर्पणं ।
तैस्तैश्चाभिमतैः कामैर्ये च चेतसि तुष्टिदाः । । १४
अपरिच्छेद्यमाहात्म्यमाराधयत भास्करम् ।
तन्निष्ठास्तद्गतधियस्तत्कर्माणस्तदाश्रयाः । । १५
तद्दृष्टयस्तन्मनसः सर्वस्मिन्त्स१ इति स्थिताः ।
समस्तान्यथ कर्माणि तत्र सर्वात्मनात्मनि । । १६
संन्यसध्वं स वः कर्त्ता समस्तावरणक्षयम् ।
एतत्तदक्षरं ब्रह्म प्रधानपुरुषावुभौ । । १७
२यतो यस्मिन्यथा चोभौ सर्वय्यापिन्यवस्थितौ ।
परः पराणां परमः सैकः सुमनसां परः । । १८
यस्माद्भिन्नमिदं सर्वं ३यच्चेदं यच्च नेङ्गति ।
मोक्षकारणमव्यक्तमचिन्त्यमपरिग्रहम् । ।
समाराध्य जगन्नाथं क्रियायोगेन मुच्यते । । १९
इति ते ब्रह्मणः श्रुत्वा रहस्यमृषिसत्तमाः । । 1.61.२०
नराणामुपकाराय योगशास्त्राणि चक्रिरे ।
क्रियायोगपराणीह मुक्तिकारीण्यनेकशः । । २१
आराध्यते जगन्नाथस्तदनुष्ठानतत्परैः ।
परमात्मा स मार्तण्डः सर्वेशः सर्वभावनः । । २२
यान्युक्तानि पुरा तेन ब्रह्मणा कुरुनन्दन ।
तानि ते कुरुशार्दूल सर्वपापहराण्यहम् । । २३
वक्ष्यामि श्रूयतामद्य रहस्यमिदमुत्तमम् ।
संसारार्णवमग्नानां विषयाक्रांतचेतसाम् । । २४
हंसपोतं विना नान्यत्किंचिदस्ति परायणम् ।
उत्तिष्ठंश्चिंतय रविं व्रजंश्चिंतय गोपतिम् । । २५
भुञ्जंश्चिंतय मार्तंडं स्वपांश्चिंतय भास्करम् ।
एवमेकाग्रचित्तस्त्वं संश्रितः सततं रविम् । । २६
जन्ममृत्युमहाग्राहं संसाराम्भस्तरिष्यसि । । २७
ग्रहेशमीशं वरदं पुराणं जगद्विधातारमजं च नित्यम् ।
समाश्रिता ये रविमीशितारं तेषां भवो नास्ति विमुक्तिभाजाम् । । २८

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्ययोगमहिमवर्णनं नामैकषष्टितमोऽध्यायः । ६१ ।