पृष्ठम्:साहित्यसारः.pdf/25

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



१६
साहित्यसारे

वाञ्छितार्थपरिभ्रष्टं पदं भ्रष्टमिहोच्यते ।
अव्यर्थमर्थहीनं च तद्द्विधा परिकीर्त्यते ॥ ६० ॥

तदपार्थमिति ज्ञेयं यदप्रस्तुतदीपकम् ।
सद्यस्सभ्येतरार्थस्य स्मारकं ग्राम्यमुच्यते ॥ ६१ ॥


अस्तुतं तद्बुधैरुतं यदमङ्गलवाचकम् ।
प्रसिद्धस्याभिधानस्य पर्यायैः स्वेच्छयाकृतम् ॥ ६२ ॥


एकार्थैर्वाथ भिन्नार्थैः पर्यायज्ञापकं भवेत् ।
यस्य व्युत्पत्तिलेशोऽपि चिन्त्यमानो न दृश्यते ॥ ६३ ॥

तदत्र पदतत्त्वज्ञैर्दृश्यमित्यभिधीयते ।
असंभवो यदर्थस्य संचयः कलही मिथः ॥ ६४ ॥

तदुच्यतेऽत्र विद्वद्भिस्संभाव्यार्थसाधकम् ।
एवमेते मया प्रोक्ता दोषाः पदसमाश्रयाः ॥ ६५ ॥

वाक्याश्रया निगद्यन्ते सुव्यक्तं लक्षणैस्सह।
शब्दच्युतं क्रमापेतमश्राव्यं पुनरुक्तिमत् ॥ ६६ ॥

छन्दोभङ्गाकुलं ग्राम्यं व्याकीर्णं भग्नरीतिकम् ।
यतिभङ्गाश्रयं न्यूनमधिकं वाक्यगर्भितम् || ६७ ॥

विरुद्धसन्धिनिस्सन्धिकृच्छ्रार्थकमवाचकम्।
इति वाक्यगता दोषाः षोडशेति निरूपिताः ॥ ६८ ॥

यत्सङ्गत्या स्फुटं याति सुशब्दोऽप्यपशब्दताम् ।
तद्वाक्यमत्र साहित्ये शब्दच्युतमिति स्मृतम् ॥ ६९ ॥

पदार्थक्रमनिर्मुक्तं क्रमापेतमिति स्मृतम् ।
बन्धकार्कश्यवद्वाक्यमश्राव्यं कवयो विदुः ॥ ७० ||

शब्दार्थयोः परावृत्त्या युक्तयोः पुनरुक्तिमत् ।
छन्दसा विकलं काव्यं छन्दोभङ्गाकुलं भवेत् ॥ ७१ ॥