पृष्ठम्:साहित्यसारः.pdf/21

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२
साहित्यसारे


प्रारब्धोद्योगकार्यान्यकरणं परिवर्तकः ।
नर्मस्फुञ्जो नर्मगर्भनर्मस्फोटास्सनर्मकाः ॥ १२ ॥

कैशिक्याश्शास्त्रसंभूता सेऽयमङ्गचतुष्ठयी ।
नर्मस्फुञ्जः सुखारम्भो भयान्तो नवसङ्गमे ॥ १३ ॥

नर्मणा सुरतारम्भो नर्मगर्भ उदाहृतः ।
नर्मस्फोटो नृणामङ्गेष्वभेव्यक्ताङ्गजक्रिया ॥ १४ ॥


क्रीडाविवृद्धभणितिर्नर्म सर्वोपहासकृत् ।
तदत्राष्टादशविधं प्रोक्तं तत्तत्त्ववेदिभिः ॥ १५ ॥

वचश्शुद्धं क्रियाशुद्धं रूपशुद्धं तथैव च ।
वाचानुरागकथनं वेषव्यक्तिकरं तथा ॥ १६ ।।

 
चेष्टाव्यक्तिकरं चैव वागिच्छाप्रतिपादनम् ।
रूपेच्छाकरणं चेष्टा स्पष्टीकरणमेव च ॥ १७ ॥

वाग्भेदनं भेदरूपं क्रियाभेदनमेव च ।
वाग्भयं भयरूपी च चेष्टाभयकरं तथा ॥ १८ ॥

 
वाग्भीत्यपरसंयोगी वेषमीत्यपराअपि ।
चेष्टाभयान्यसंयोगीत्येवमष्टादशात्मकम् ॥ १९ ॥

केवलेनैव वचसा लोकहास्यकरं तु यत्।
तदेव युक्तितोऽस्माभिर्वचश्शुद्धमुदाहृतम् ॥ २० ॥

केवलेनैव रूपेण जनताहासकारि यत् ।
तन्नर्म काव्यबन्धेषु रूपशुद्धन्निगद्यते ॥ २१ ॥

निदधाति गिरा यत्तु स्वानुरागनिवेदनम् ।
वाचानुरागकथनं तदुक्तं भरतादिभिः ॥ २२ ॥

नैपथ्यसंविधानेन प्रणयादेशभाषणम् ।
करोति यत्तदेवात्र वेषव्यक्तिकरंं स्मृतम् ॥ २३ ।।