पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/32

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R पञ्चीकरणवार्तिकम् । जगत्कारणरूपेण प्राज्ञात्मान विचिन्तयेंत्। ४३ ॥ तयोः कारणशरीरसुषुप्ल्यवस्थयोः । जगदिति । व्यष्टिकारणशरीराभिमानिने प्राज्ञात्मान समष्ठिमायावच्छिलेधरात्मना चिन्तयेदिल्यर्थ: ॥ ४३ । ननु विश्वतैजसादीना बहूनामङ्गीकारे चिदमकमेको तत्त्वमित्यद्वैतइानिः स्यादिल्याशङ्कय तेषां भेदस्य तत्तदुपाधिकृतत्वात् स्वतश्चिदात्मनो न भेद इत्याद्द विश्वतैजससौषुप्तविराट्स्रुत्त्राक्षरात्मभिः । विभिन्नमिव ' संमोहादेकं तत्त्वं चिदात्मकम् ॥ ४४ ॥ विश्वति । अक्षरात्मभिरिति तृतीया इस्र्थभावे । चिदात्मकमेकमेव तत्वै विश्वादिरूपेण विभिन्नमिव भासत इति शेषः ।। तत्र हेतुमाइ - संमोहादिति । चिदात्मकमेकं तत्वमित्यज्ञानादित्यर्थः ।। ४४ ॥ तादृर्श ज्ञानं कर्थे भवतीत्याशङ्कय तादृशज्ञानार्थे प्रपञ्चापलापप्रकारं दर्शयति विश्वादिकेत्यादिना। तल प्रथर्म विश्वादन त्रयाणां वैराजादीनां त्रयाणां च भेदाभावसिद्धयर्थै ऐक्यचिन्तर्न दशैयति विश्वादिक लये यस्माद्वैराजादित्रयात्मकम् । एकत्वेनैव संपश्येदन्याभावप्रसिद्धये ॥ ४५ ॥ विधेतेि ! यस्मादेर्वै संपश्येतस्मादात्मानमद्वर्यै पश्येदिथुत्तरेण संवन्धः । ° तथा भेदचिन्तनेऽभेद एव भवतीत्यर्थः । तन्न प्रथमेनादिशब्देन तैजसप्राज्ञयोर्ग्रड्णं द्वितीयेनादिशब्देन सूत्राक्षरात्मनोर्ग्रहणै । एकत्वेनेति । यथा ध्यष्ट्रिपत्रपुष्पफलशाखादिकमेको वृक्ष इति एकत्वेन पश्यति तथा 0SYDD DBDDS S SS SS SS S EE S