पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/11

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ຫນີ້ l ॥ पञ्चीकरणवार्तिकम् ॥ ( बार्तिकाभरणसहितम्। ) ഞ്ഞ }; iത്ത श्रीगणपतये नमः । अविघ्नमस्तु । ! औं-मत्वा श्रीदक्षिणामूर्ति झानेन्द्रगुरुरुपिणम् । विवृणोमि यथान्यायं पञ्चीकरणवार्तिकम् ॥ इह खलु परमेश्वराराधनार्थमनुष्ठितैर्निल्यादिकर्मभिः परिशुद्धान्तकरणाना तत एव निल्यानिल्यवस्तुविवेकेहामुत्नार्थभोगविरागशमादिसाधनसम्पन्मुमुक्षुत्वाख्यसाधनचतुष्टयवतां ब्रह्मजिज्ञासूनां परित्यक्तसर्वकर्मणां परमहंस DDBDDBD DDDDDDDDDDDDDDBS SyuDD DS वात्मन्याचरे?दिति समाधिर्विहितः । स च समाधिरोङ्कारेण कर्तव्य इति ओमिल्यात्मार्न युञ्जीतेति तैत्तिरीयश्रुतौ विहितः । युज समाधाविति स्मृतेः । स समधिरोङ्कारेण कर्थ कर्तव्य इलाकांक्षायों र्त प्रकारं वक्तु भगक्ता भाष्यकारेण पञ्जीकरर्ण नाम प्रकरणमुपदिष्टम । तत्प्रकरर्ण ब्याबिख्यासुर्भगवान् वार्तिककारश्चिकीर्षितस्योक्तानुक्त दुरुक्तचिन्तात्मकस्य तद्वयाख्यान्*य वार्तिकस्य निर्विघ्नपरिसमाप्तिप्रचयगमनसिद्धयर्थै’, ओकूरक्षथशब्दश्या द्ववेव ब्रह्मणः पुरा । काझै भित्त्वा विर्याितौ तस्मान्माङ्गळिकावृभौ । 1。D.464墓研,攻函ās守可芭京q邻门 ८. अ. [ अरएयोपनिषदा ! 留,领、枣子目