पृष्ठम्:साहित्यसारः.pdf/6

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीः
श्रीनिवासो विजयते ।।
परिचयः

१, संपादकः

प्रख्याताः शताधिकान्ध्रगीर्वाणग्रन्थसंपादकाः परिशोधकवराश्च श्रीमान- वल्ल्युपाह रामकृष्णकवय एव अमुं साहित्यसारमपि समपादयन् । ते हि बहुग्रन्थ- द्रष्टारः लब्धप्रतिष्ठाश्चेति न तान् प्रत्यत्र प्रस्तोतव्यं बहु वर्तते । परं वार्धकेऽपि द्वादश हायनानेि श्रीवेङ्कटेश्वरप्राच्यपरिशोधनालये संस्कृतप्रधानविमर्शकपदवीम- धिष्ठाय अस्मिन्नेव वर्षे आषाढमासे ततो विश्रान्तिमापन्नित्येव सांप्रतं वचः । कृतिमिमां कुतः – कदा-कथंच-ते संपादयामासुरित्यादिशङ्कास्तु तदेकसमाधे- या अवशिष्यन्ते ।


२. कविः

ग्रन्थस्याऽस्य प्रणेता सर्वेश्वरकविरिति 'सर्वेश्वरइति ख्यातः कविर्जयति भूतले---तेन साहित्यसारोऽसौ ' इत्यादिवचनैः विशदमेव जानीमः । कविमधिकृत्य च –“भूतले सर्वेश्वरकविर्जयति । स चन्द्रशेखरभक्तः । त्रिविक्र- मस्य सूनुः । अधीती विविधशास्त्रेषु । विशेषतो भारते नाट्यशाखे । वामराशि- मुनिरस्य गुरुः ' इत्येव प्रकृतादवगच्छामः। चतुर्थप्रकाशन्ते विद्यमानं “मलयज- मुनिपुङ्गवेन ' इत्यादिपद्यंतु कवेरस्य 'मलयजमुनिरिति, नामान्तरमप्यासीदिति विशेषान्तरं बोधयति । तदेव प्रणेतुः दक्षिणात्यतां अवसाने मौनित्वंच सूचय- तीव । अथाऽपि कदाऽयं सर्वेश्वरो जिजीवेति निश्चप्रचं प्रतिपादयितुं नोपलभ्यते सरणिः । अत्र कश्चिद्यत्नं कृतवन्तोपि वयमफलाः समभूमेति अधस्ताद्वितनिष्यते । सत्यमास्माकीनाः कवयः पण्डिताश्च प्राचीना बहवः स्वकृतिषु कालमसूचयित्वा तज्जि- ज्ञासूनाधुनेिकान् बहुवा क्लेशयन्तीति नितरां दूयते मनः ॥-