फिट् सूत्राणि

विकिस्रोतः तः
अथ फिट् सूत्राणि
फिषोऽन्त उदात्त १
पाटलापालङ्काम्बासागरार्थानाम् २
गेहार्थानामस्वियाम् ३
गुदस्य च ४
ध्यपूर्वस्य स्वीविषयस्य ५
खान्तस्याश्मादेः ६
बहिष्ठवत्सरतिशत्थान्तानाम् ७
दक्षिणस्य साधौ ८
स्वाङ्गाख्यायामादिर्वा ९
छन्दसि च १०
कृष्णस्यामृगाख्या चेत् ११
वा नामधेयस्य १२
शुक्लगौरयोरादिः १३
अगुष्ठोदकबकवशानां छन्दस्यन्तः १४
पृष्ठस्य च १५
अर्जुनस्य तृणाख्या चेत् १६
अर्यस्य स्वाम्याख्या चेत् १७
आशाया अदिगाख्या चेत् १८
नक्षत्राणामात्र्विषयाणाम् १९
न कुपूर्वस्य कृतिकाख्या चेत् २०
घृतादीनां च २१
ज्येष्ठकनिष्ठयोर्वयसि २२
विलवतिष्ययोः स्वरितो वा २३
इति फिट्सूत्रेषु प्रथमः पादः


द्वितीयः पादः
अथादिः प्राक् शकटेः १
ह्रस्वान्तस्य स्त्रीविषयस्य २
नब्बिषयस्यानिसन्तस्य ३
तृणधान्यानां च दव्यषाम् ४
चः संख्यायाः ५
स्वाङ्गशिटामदन्तानाम् ६
प्राणिनां कुपूर्वम् ७
खय्युवर्णं कृत्रिमाख्या चेत् ८
उनर्वत्रन्तानाम् ९
वर्णानां तणतिनितान्तानाम् १०
ह्रस्वान्तस्य ह्रस्वमनृत्ताच्छील्ये ११
अक्षस्यादेवनस्य १२
अर्धस्यासमद्यो त्रे १३
पीतद्ब्रर्थानाम् १४
ग्रामादीनां च १५
लुवन्त स्योपमेयनामधेयस्य १६
न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम् १७
राजविशेषस्य यमन्वा चेत् १८
लघावन्ते द्वयौश्च बह्वषो गुरुः १९
स्त्रीविषयवर्णाक्षुपूर्वाणाम् २०
शकुनीनां च लघु पूर्वम् २१
नर्त्तुप्राण्याख्यायाम् २२
धान्यानां च वृद्धक्षान्तानाम् २३
जनपदशब्दानामषान्तानाम् २४
हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा २५
इगन्तानां च द्व्यषाम् २६
इति फिट्सूत्रेषु द्वितीय पादः


तृतीयः पादः
अथ द्वितीयं प्रागीषात् १
त्र्यचां प्राङ्मकरात् २
स्वाङ्गानामकुर्वादीनाम् ३
मादीनां च ४
शादीनां शाकानाम् ५
पान्तानां गुर्वादीनाम् ६
युतान्यण्यन्तानाम् ७
मकरवरूढपारवेतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठाकाशीनामादिर्वा ८
छन्दसि च ९
कर्दमादीनां च १०
सुगन्धितेजनस्य ते वा ११
नपः फलान्तानाम् १२
यान्तस्यान्त्यात्पूर्वम् १३
थान्तस्य च नालघुनी १४
शिशुमारोदुम्बरबलीवर्दोष्ट्रारपुरूरवसां च १५
सांकाश्यकाग्पिल्यनासिक्यदार्वाघाटानाम् १६
ईषान्तस्य हयादेरादिर्वा १७
उशीरदाशेरकपालपलालशैवालश्यामाकशारोरशरावहृदयहिरण्यारण्यापत्यदेवराणाम् १८
महिष्याषाढयोर्जायेष्टकाख्या चेत् १९
इति फिट्सूत्रेषु तृतीयः पादः
चतुर्थः पादः
शकटिशकट्योरक्षरमक्षरं पर्यायेण १
गोष्ठजस्य ब्राह्मणनामधेयस्य २
पारावतस्योपोत्तमवर्जम् ३
धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् ४
कपिकेशहरिकेशयोश्छन्दसि ५
न्यङ्स्वरौ स्वरितौ ६
न्यर्बुदव्यल्कशयोरादिः ७
तिल्यशिक्यमत्यकार्ष्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः ८
विलवभक्ष्यवीर्याणि छन्दसि ९
त्वत्त्वसमसिमेत्यनुच्चानि १०
सिमस्याथर्वणेऽन्त उदात्तः ११
निपाता आद्युदात्ताः १२
उपसर्गाश्चाभिवर्जम् १३
एवादीनामन्तः १४
वाचादीनामुभावुदात्तौ १५
चादयोऽनुदात्ताः १६
यथेति पादान्ते १७
प्रकारादिद्विरुक्तौ १८
शेषं सर्वमनुदात्तं १९
इति फिट्सूत्रेषु तुरीयः पादः

स्रोतः[सम्पाद्यताम्]

वर्गःव्याकरणम्

"https://sa.wikisource.org/w/index.php?title=फिट्_सूत्राणि&oldid=201362" इत्यस्माद् प्रतिप्राप्तम्