पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०३२

विकिस्रोतः तः
← अध्यायः ०३१ पद्मपुराणम्
अध्यायः ०३२
वेदव्यासः
अध्यायः ०३३ →

महादेव उवाच-
दृष्ट्वा शतक्रतुं सिद्धं समाप्तवरदक्षिणम् ।
मघवा जातसंकल्पः पर्यपृच्छद्बृहस्पतिम् १।
भगवन्केन दानेन सर्वतः सुखमेधते ।
यदक्षयं महार्घं च तन्मे ब्रूहि महातपः २।
एवमिंद्रेण चोक्तोऽसौ देवदेवः पुरोहितः ।
प्रहस्य तं महाप्राज्ञो बृहस्पतिरुवाचह ३।
हिरण्यदानं गोदानं भूमिदानं च वासव ।
एतत्प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते ४।
सुवर्णं रजतं वस्त्रं मणिरत्नं च वासव ।
सर्वमेव भवेद्दत्तं वसुधां यः प्रयच्छति ५।
फालकृष्टां महीं दत्वा सबीजां सस्यमालिनीम् ।
यावत्सूर्यकृतालोकस्तावत्स्वर्गेमहीयते ६।
यत्किंचित्कुरुते पापं पुरुषो वृत्तिकर्षितः ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ७।
दशहस्तेन दंडोऽत्र त्रिंशद्दंडानि वर्तनम् ।
दशतान्येव गोचर्म्म ब्रह्मगोचर्मलक्षणम् ८।
सवृषं गोसहस्रं तु यत्र तिष्ठत्ययंत्रितम् ।
बालवत्सप्रसूतानां तद्गोचर्म इति स्मृतम् ९।
विप्राय दद्याच्च गुणान्विताय तपोयुताय प्रजितेंद्रियाय ।
यावन्मही तिष्ठति सागरांता तावत्फलं तस्य भवेदनंतम् १०।
यथाप्सु पतितः शक्र तैलबिंदुः प्रसर्पति ।
एवंभूमिकृतं दानं सस्ये सस्ये प्रसर्पति ११।
यथाबीजानि रोहंति प्रचीर्णानि महीतले ।
एवं कामान्प्ररोहंति भूमिदानसमन्विताः १२।
अन्नदाः सुखिनो नित्यं वस्त्रदो रूपवान्भवेत् ।
स नरः सर्वदो भूयो यो ददाति वसुंधराम् १३।
यथा गौर्भरते वत्सं क्षीरमुत्सृज्य क्षीरिणी ।
एवं दत्ता सहस्राक्ष भूमिर्भरति भूमिदम् १४।
शंखो भद्रासनं छत्रं वराश्ववरवारणाः ।
भूमिदानस्य पुण्यस्य फलं स्वर्गः पुरंदर १५।
आदित्यो वरुणो वह्निर्ब्रह्मा सोमो हुताशनः ।
शूलपाणिश्च भगवानभिनंदंति भूमिदम् १६।
आस्फोटयंति पितरो वर्णयंति पितामहाः ।
भूमिदाता कुले जातः स नस्त्राता भविष्यति १७।
त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती ।
नरकादुद्धरंत्येते जपवापनदोहनात् १८।
दुर्गतिं तारयंत्येते विद्वद्भिर्विप्रधारणैः ।
प्रावृता वस्त्रदा यांति नग्ना यान्तित्ववस्त्रदाः १९।
तृप्ता यांत्यन्नदातारः क्षुधिता यांत्यनन्नदाः ।
कांक्षंति पितरः सर्वे नरकाद्भयभीरवः २०।
गयां यास्यति यः पुत्रः स नस्त्राता भविष्यति ।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् २१।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।
लोहितो यस्तु वर्णेन पुच्छाग्रे यस्तु पांडुरः २२।
श्वेतः खुरविषाणाभ्यां स नीलो वृष उच्यते ।
नीलः पांडुरलांगूलस्तोयमुद्धरते तु यः २३।
षष्टिं वर्षसहस्राणि पितरस्तेन तर्पिताः ।
यच्च शृंगगतं पंकं कुलं तिष्ठति चोद्धृतम् २४।
पितरस्तस्य चाश्नंति सोमलोकं महाद्युतिम् ।
आसीद्राज्ञो दिलीपस्य नृगस्य नहुषस्य च २५।
अन्येषां तु नरेंद्राणां पुनरन्यो न गच्छति ।
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः २६।
यस्य यस्य यदा भूमिस्तस्यतस्य तदा फलम् ।
ब्रह्मघ्नो वाथ स्त्रीहंता बालघ्नः पतितोऽथवा २७।
गवां शतसहस्राणि हंता तत्तस्यदुःष्कृतम् ।
स्वदत्तां परदत्तां वा यो हरेत्तु वसुंधराम् २८।
स च विष्ठाकृमिर्भूत्वा पितृभिः सह पच्यते ।
षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः २९।
प्रहर्ता चानुमंता च तावद्वै नरकं व्रजेत् ।
भूमिदाद्भूमिहर्तुश्च नापरः पुण्यपापवान् ३०।
उर्द्ध्वाधस्तौ च तिष्ठेते यावदाभूतसंप्लवम् ३१।
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुतास्तु गावः ।
तेषांमनंतं फलमश्नुवीत यः कांचनं गां च महीं च दद्यात् ३२।
भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति ।
उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ३३।
अन्यायेन हृता भूमिर्यैर्नरैरपहारिता ।
हरंतो हारयंतश्च हन्युस्ते सप्तमं कुलम् ३४।
हरेद्धारयते यस्तु मंदबुद्धिस्तमोवृतः ।
स बद्धो वारुणैः पाशैस्तिर्यग्योनिषु जायते ३५।
अश्रुभिः पतितैस्तेषां दानानामवकीर्त्तनम् ।
ब्राह्मणस्य हृते क्षेत्रे हतं त्रिपुरुषं कुलम् ३६।
वापीकूपसहस्रेण अश्वमेधशतेन च ।
गवांकोटिप्रदानेन भूमिहर्ता न शुद्ध्यति ३७।
कृतं दत्तं तपोऽधीतं यत्किंचिद्धर्मसंस्थितम् ।
अर्द्धांगुलस्य सीमाया हरणेन प्रणश्यति ३८।
गोतीर्थं ग्रामरथ्यां च श्मशानग्राममेव च ।
संपीड्य नरकं याति यावदाभूतसंप्लवम् ३९।
पंचकन्यानृते हंति दश हंति गवानृते ।
शतमश्वानृते हंति सहस्रं पुरुषानृते ४०।
हंति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
सर्वं भूम्यनृते हंति मास्म भूम्यनृतं वद ४१।
ब्रह्मस्वे नो रतिं कुर्यात्प्राणैः कंठगतैरपि ।
अग्निदग्धाः प्ररोहंति ब्रह्मदग्धो न रोहति ४२।
अग्निदग्धाः प्ररोहंति सूर्यदग्धास्तथैव च ।
राजदंडहताश्चैव ब्रह्मशापहता हताः ४३।
ब्रह्मस्वेन च पुष्टानि अंगानि च मुहुर्महुः ।
कार्यकालेविशीर्यंते सिकताभि तपो यथा ४४।
ब्रह्मस्वहरणं कुर्वन्नरो यातीह रौरवम् ।
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ४५।
विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रिकम् ।
लोहचूर्णं चाश्मचूर्णं विषं संजरयेन्नरः ४६।
ब्रह्मस्वं त्रिषु लोकेषु कः पुमान्जरयिष्यति ।
ब्रह्मस्वेन तु यत्सौख्यं देवस्वेन तु या रतिः ४७।
तद्धनं कुलनाशाय भवत्यात्मविनाशनम् ।
ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य तु यद्धनम् ४८।
गुरुमित्रहिरण्यं च स्वर्गस्थमपि पीडयेत् ।
श्रोत्रियाय कुलीनाय दरिद्राय च वासव ४९।
संतुष्टाय विनीताय सर्वस्वसहिताय च ।
वेदाभ्यास तपो ज्ञानेंद्रियसंयमशालिने 6.32.५०।
ईदृशाय सुरश्रेष्ठ यद्दत्तं हि तदक्षयम् ।
आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु ५१।
भिनत्ति पात्रं दौर्बल्यान्न च पात्रं विनश्यति ।
एवं गां च हिरण्यं च वस्त्रमन्नं मही तिलान् ५२।
अविद्वान्प्रतिगृह्णाति भस्मीभवति काष्ठवत् ।
यस्तडागं नवं कुर्यात्पुराणं वापि खानयेत् ५३।
सर्वं कुलं समुद्धृत्य स्वर्गलोके महीयते ।
वापीकूपतडागानि उद्यानप्रभवानि च ५४।
पुनर्नीतानि संस्कारं ददते मौक्तिकं फलम्।
निदाघकाले पानीय यस्य तिष्ठति वासव ५५।
स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुयात् ।
एकाहं तु स्थितं तोयं पृथिव्यां देवसत्तम ५६।
कुलानि तारयेत्तस्य सप्तसप्त परानपि ।
दीपालोकप्रदानेन वपुष्मान्स भवेन्नरः ५७।
दक्षिणायाः प्रदानेन स्मृतिं मेधां च विंदति ।
कृत्वापि पातकं कर्म यो दद्यादनुसंधिने ५८।
ब्राह्मणाय विशेषेण न स पापैर्हि लिप्यते ।
भूमेर्गावस्तथादासः प्रसह्य प्रहृता यदा ५९।
न निवेदयते यस्तु तमाहुर्ब्रह्मघातकम् ।
उपस्थिते विवाहे च यज्ञे दाने च वासव ६०।
मोहाच्चरति विघ्नं यः स मृतो जायते कृमिः ।
धनं फलति दानेन जीवितं जीवरक्षणात् ६१।
रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते ।
फलमूलाशनात्पूजां स्वर्गः सत्येन लभ्यते ६२।
प्रायोपवेशनाद्राज्यं सर्वत्र सुखमश्नुते ।
सुखाट्यः शक्रदीक्षायां सुगामी च तृणाशनः ६३।
रूपी त्रिषवणस्नायी वायुं पीत्वा क्रतुं लभेत् ।
नित्यस्नायी भवेद्दक्षः संध्यावेदजपान्वितः ६४।
अहिंस्रो याति वैराज्यं नाकपृष्ठमनाशकम् ।
अग्निप्रवेशी नियतं ब्रह्मलोके महीयते ६५।
रसानां प्रतिसंहारे पशून्पुत्रांश्च विंदति ।
नाके चिरं स वसति उपवासी च यो भवेत् ६६।
सततं भूमिशायी यः स लभेदीप्सितां गतिम् ।
वीरासनं वीरशयं वीरस्थानमुपासतः ६७।
अक्षयास्तस्यलोकाः स्युः सर्वकामगमास्तथा ।
उपवासं च दीक्षां च अभिषेकं च वासव ६८।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ।
पावनं चरते धर्मं स्वर्गलोके महीयते ६९।
बृहस्पतिमतं पुण्यं ये पठंति द्विजोत्तमाः ।
तेषां चत्वारि वर्द्धंते आयुर्विद्यायशोबलम् ७०।
नारद उवाच-
इतींद्राय बृहस्पतिप्रणीतं धर्मशास्त्रकम् ।
मह्यं भक्ताय संप्रोक्तं महेशेनाखिलं नृप ७१।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे धर्मकथने द्वात्रिंशोऽध्यायः ।