देवीभागवतपुराणम्/स्कन्धः ०२/अध्यायः ०१

विकिस्रोतः तः

मस्त्यगन्धोत्पत्तिवर्णनम्

ऋषय ऊचुः
आश्चर्यकरमेतत्ते वचनं गर्भहेतुकम् ।
सन्देहोऽत्र समुत्पन्नः सर्वेषां नस्तपस्विनाम् ॥ १ ॥
माता व्यासस्य मेधाविन्नाम्ना सत्यवतीति च ।
विवाहिता पुरा ज्ञाता राज्ञा शन्तनुना यथा ॥ २ ॥
तस्याः पुत्रः कथं व्यासः सती स्वभवने स्थिता ।
ईदृशी सा कथं राज्ञा पुनः शन्तनुना वृता ॥ ३ ॥
तस्यां पुत्रावुभौ जातौ तत्त्वं कथय सुव्रत ।
विस्तरेण महाभाग कथां परमपावनीम् ॥ ४ ॥
उत्पत्तिं वद व्यासस्य सत्यवत्यास्तथा पुनः ।
श्रोतुकामाः पुनः सर्वे ऋषयः संशितव्रताः ॥ ५ ॥
सूत उवाच
प्रणम्य परमां शक्तिं चतुर्वर्गप्रदायिनीम् ।
आदिशक्तिं वदिष्यामि कथां पौराणिकीं शुभाम् ॥ ६ ॥
यस्योच्चारणमात्रेण सिद्धिर्भवति शाश्वती ।
व्याजेनापि हि बीजस्य वाग्भवस्य विशेषतः ॥ ७ ॥
सम्यक् सर्वात्मना सर्वैः सर्वकामार्थसिद्धये ।
स्मर्तव्या सर्वथा देवी वाञ्छितार्थप्रदायिनी ॥ ८ ॥
राजोपरिचरो नाम धार्मिकः सत्यसङ्गरः ।
चेदिदेशपतिः श्रीमान् बभूव द्विजपूजकः ॥ ९ ॥
तपसा तस्य तुष्टेन विमानं स्फाटिकं शुभम् ।
दत्तमिन्द्रेण तत्तस्मै सुन्दरं प्रियकाम्यया ॥ १० ॥
तेनारूढस्तु सर्वत्र याति दिव्येन भूपतिः ।
न भूमावुपरिस्थोऽसौ तेनोपरिचरो वसुः ॥ ११ ॥
विख्यातः सर्वलोकेषु धर्मनित्यः स भूपतिः ।
तस्य भार्या वरारोहा गिरिका नाम सुन्दरी ॥ १२ ॥
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः ।
पृथग्देशेषु राजानः स्थापितास्तेन भूभुजा ॥ १३ ॥
वसोस्तु पत्‍नी गिरिका कामान् काले न्यवेदयत् ।
ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः ॥ १४ ॥
तदहः पितरश्चैनमूचुर्जहि मृगानिति ।
तच्छुत्वा चिन्तयामास भार्यामृतुमतीं तथा ॥ १५ ॥
पितृवाक्यं गुरुं मत्वा कर्तव्यमिति निश्चितम् ।
चचार मृगयां राजा गिरिकां मनसा स्मरन् ॥ १६ ॥
वने स्थितः स राजर्षिश्चित्ते सस्मार भामिनीम् ।
अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥ १७ ॥
तस्य रेतः प्रचस्कन्द स्मरतस्तां च कामिनीम् ।
वटपत्रे तु तद्‌राजा स्कन्नमात्रं समाक्षिपत् ॥ १८ ॥
इदं वृथा परिस्कन्नं रेतो वै न भवेत्कथम् ।
ऋतुकालं च विज्ञाय मतिं चक्रे नृपस्तदा ॥ १९ ॥
अमोघं सर्वथा वीर्यं मम चैतन्न संशयः ।
प्रियायै प्रेषयाम्येतदिति बुद्धिमकल्पयत् ॥ २० ॥
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः ।
अभिमन्त्र्याथ तद्वीर्यं वटपर्णपुटे कृतम् ॥ २१ ॥
पार्श्वस्थं श्येनमाभाष्य राजोवाच द्विजं प्रति ।
गृहाणेदं महाभाग गच्छ शीघ्रं गृहं मम ॥ २२ ॥
मत्प्रियार्थमिदं सौम्य गृहीत्वा त्वं गृहं नय ।
गिरिकायै प्रयच्छाशु तस्यास्त्वार्तवमद्य वै ॥ २३ ॥
सूत उवाच
इत्युक्त्वा प्रददौ पर्णं श्येनाय नृपसत्तमः ।
स गृहीत्वोत्पपाताशु गगनं गतिवित्तमः ॥ २४ ॥
गच्छन्तं गगनं श्येनं धृत्वा चञ्चुपुटे पुटम् ।
तमपश्यदथायान्तं खगं श्येनस्तथापरः ॥ २५ ॥
आमिषं स तु विज्ञाय शीघ्रमभ्यद्रवत्खगम् ।
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः ॥ २६ ॥
युद्ध्यतोरपतद्रेतस्तज्जापि यमुनाम्भसि ।
खगौ तौ निर्गतौ कामं पुटके पतिते तदा ॥ २७ ॥
एतस्मिन्समये काचिद्‍अद्रिका नाम चाप्सराः ।
ब्राह्मणं समनुप्राप्तं सन्ध्यावन्दनतत्परम् ॥ २८ ॥
कुर्वन्ती जलकेलिं सा जले मग्ना चचार सा ।
जग्राह चरणं नारी द्विजस्य वरवर्णिनी ॥ २९ ॥
प्राणायामपरः सोऽथ दृष्ट्वा तां कामचारिणीम् ।
शशाप भव मत्स्यी त्वं ध्यानविघ्नकरी यतः ॥ ३० ॥
सा शप्ता विप्रमुख्येन बभूव यमुनाचरी ।
शफरी रूपसम्पन्ना ह्यद्रिका च वराप्सराः ॥ ३१ ॥
श्येनपादपरिभ्रष्टं तच्छुक्रमथ वासवी ।
जग्राह तरसाभ्येत्य साद्रिका मत्स्यरूपिणी ॥ ३२ ॥
अथ कालेन कियता मत्स्यीं तां मत्स्यजीवनः ।
सम्प्राप्ते दशमे मासि बबन्ध तां मनोरमाम् ॥ ३३ ॥
उदरं विददाराशु स तस्या मत्स्यजीवनः ।
युग्मं विनिःसृतं तस्मादुदरान्मानुषाकृति ॥ ३४ ॥
बालः कुमारः सुभगस्तथा कन्या शुभानना ।
दृष्ट्वाश्चर्यमिदं सोऽथ विस्मयं परमं गतः ॥ ३५ ॥
राज्ञे निवेदयामास पुत्रौ द्वौ तु झषोद्‌भवौ ।
राजापि विस्मयाविष्टः सुतं जग्राह तं शुभम् ॥ ३६ ॥
स मत्स्यो नाम राजासौ धार्मिकः सत्यसङ्गरः ।
वसुपुत्रो महातेजाः पित्रा तुल्यपराक्रमः ॥ ३७ ॥
कालिका वसुना दत्ता तरसा जलजीविने ।
नाम्ना कालीति विख्याता तथा मत्स्योदरीति च ॥ ३८ ॥
मत्स्यगन्धेति नाम्ना वै गणेन समजायत ।
विवर्धमाना दाशस्य गृहे सा वासवी शुभा ॥ ३९ ॥
ऋषय ऊचुः
अद्रिका मुनिना शप्ता मत्स्यी जाता वराप्सराः ।
विदारिता च दाशेन मृता च भक्षिता पुनः ॥ ४० ॥
किं बभूव पुनस्तस्या अप्सराया वदस्व तत् ।
शापस्यान्तं कथं सूत कथं स्वर्गमवाप सा ॥ ४१ ॥
सूत उवाच
शप्ता यदा सा मुनिना विस्मिता सम्बभूव ह ।
स्तुतिं चकार विप्रस्य दीनेव रुदती तदा ॥ ४२ ॥
दयावान्ब्राह्मणः प्राह तां तदा रुदतीं स्त्रियम् ।
मा शोकं कुरु कल्याणि शापान्तं ते वदाम्यहम् ॥ ४३ ॥
मत्कोधशापयोगेन मत्स्ययोनिं गता शुभे ।
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥ ४४ ॥
इत्युक्ता तेन सा प्राप मत्स्यदेहं नदीजले ।
बालकौ जनयित्वा सा मृता मुक्ता च शापतः ॥ ४५ ॥
सन्त्यज्य रूपं मत्स्यस्य दिव्यरूपमवाप्य च ।
जगामामरमार्गं च शापान्ते वरवर्णिनी ॥ ४६ ॥
एवं जाता वरा पुत्री मत्स्यगन्धा वरानना ।
पुत्रीव पाल्यमाना सा दाशगेहे व्यवर्धत ॥ ४७ ॥
मत्स्यगन्धा तदा जाता किशोरी चातिसुप्रभा ।
तस्य कार्याणि कुर्वाणा वासवी चातिसुप्रभा ॥ ४८ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे मस्त्यगन्धोत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥