देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः १६

विकिस्रोतः तः

महिषद्वारा देवीप्रबोधनम्

व्यास उवाच
तेषां तद्वचनं श्रुत्वा क्रोधयुक्तो नराधिपः ।
दारुकं प्राह तरसा रथमानय मेऽद्‌भुतम् ॥ १ ॥
सहस्रखरसंयुक्तं पताकाध्वजभूषितम् ।
आयुधैः संयुतं शुभ्रं सुचक्रं चारुकूबरम् ॥ २ ॥
सूतोऽपि रथमानीय तमुवाच त्वरान्वितः ।
राजन् रथोऽयमानीतो द्वारि तिष्ठति भूषितः ॥ ३ ॥
सर्वायुधसमायुक्तो वरास्तरणसंयुतः ।
आनीतं तं रथं ज्ञात्वा दानवेन्द्रो महाबलः ॥ ४ ॥
मानुषं देहमास्थाय संग्रामे गन्तुमुद्यतः ।
विचार्य मनसा चेति देवी मां प्रेक्ष्य दुर्मुखम् ॥ ५ ॥
शृङ्‌गिणं महिषं नूनं विमना सा भविष्यति ।
नारीणां च प्रियं रूपं तथा चातुर्यमित्यपि ॥ ६ ॥
तस्माद्‌रूपं च चातुर्यं कृत्वा यास्यामि तां प्रति ।
यथा मां वीक्ष्य सा बाला प्रेमयुक्ता भविष्यति ॥ ७ ॥
ममापि च तदैव स्यात्सुखं नान्यस्वरूपतः ।
इति सञ्चिन्त्य मनसा दानवेन्द्रो महाबलः ॥ ८ ॥
त्यक्त्वा तन्माहिषं रूपं बभूव पुरुषः शुभः ।
सर्वायुधधरः श्रीमांश्चारुभूषणभूषितः ॥ ९ ॥
दिव्याम्बरधरः कान्तः पुष्पबाण इवापरः ।
रथोपविष्टः केयूरस्रग्वी बाणधनुर्धरः ॥ १० ॥
सेनापरिवृतो देवीं जगाम मदगर्वितः ।
मनोज्ञं रूपमास्थाय मानिनीनां मनोहरम् ॥ ११ ॥
तमागतं समालोक्य दैत्यानामधिपं तदा ।
बहुभिः संवृतं वीरैर्देवी शङ्खमवादयत् ॥ १२ ॥
स शङ्खनिनदं श्रुत्वा जनविस्मयकारकम् ।
समीपमेत्य देव्यास्तु तामुवाच हसन्निव ॥ १३ ॥
देवि संसारचक्रेऽस्मिन्वर्तमानो जनः किल ।
नरो वाथ तथा नारी सुखं वाञ्छति सर्वथा ॥ १४ ॥
सुखं संयोगजं नॄणां नासंयोगे भवेदिह ।
संयोगो बहुधा भिन्नस्तान्ब्रवीमि शृणुष्व ह ॥ १५ ॥
भेदान्सुप्रीतिहेतूत्थान्स्वभावोत्थाननेकशः ।
तत्र प्रीतिभवानादौ कथयामि यथामति ॥ १६ ॥
मातापित्रोस्तु पुत्रेण संयोगस्तूत्तमः स्मृतः ।
भ्रातुर्भ्रात्रा तथा योगः कारणान्मध्यमो मतः ॥ १७ ॥
उत्तमस्य सुखस्यैव दातृत्वादुत्तमः स्मृतः ।
तस्मादल्पसुखस्यैव प्रदातृत्वाच्च मध्यमः ॥ १८ ॥
नाविकानां तु संयोगः स्मृतः स्वाभाविको बुधैः ।
विविधावृतचित्तानां प्रसङ्गपरिवर्तिनाम् ॥ १९ ॥
अत्यल्पसुखदातृत्वात्कनिष्ठोऽयं स्मृतो बुधैः ।
अत्युत्तमस्तु संयोगः संसारे सुखदः सदा ॥ २० ॥
नारीपुरुषयोः कान्ते समानवयसो सदा ।
संयोगो यः समाख्यातः स एवात्युत्तमः स्मृतः ॥ २१ ॥
अत्युत्तमसुखस्यैव दातृत्वात्स तथाविधः ।
चातुर्यरूपवेषाद्यैः कुलशीलगुणैस्तथा ॥ २२ ॥
परस्परसमुत्कर्षः कथ्यते हि परस्परम् ।
तं चेत्करोषि संयोगं वीरेण च मया सह ॥ २३ ॥
अत्युत्तमसुखस्यैव प्राप्तिः स्यात्ते न संशयः ।
नानाविधानि रूपाणि करोमि स्वेच्छया प्रिये ॥ २४ ॥
इन्द्रादयः सुराः सर्वे संग्रामे विजिता मया ।
रत्‍नानि यानि दिव्यानि भवनेऽस्मिन्ममाधुना ॥ २५ ॥
भुंक्ष्व त्वं तानि सर्वाणि यथेष्टं देहि वा यथा ।
पट्टराज्ञी भवाद्य त्वं दासोऽस्मि तव सुन्दरि ॥ २६ ॥
वैरं त्यजेऽहं देवैस्तु तव वाक्यान्न संशयः ।
यथा त्वं सुखमाप्नोषि तथाहं करवाणि वै ॥ २७ ॥
आज्ञापय विशालाक्षि तथाहं प्रकरोम्यथ ।
चित्तं मे तव रूपेण मोहितं चारुभाषिणि ॥ २८ ॥
आतुरोऽस्मि वरारोहे प्राप्तस्ते शरणं किल ।
प्रपन्नं पाहि रम्भोरु कामबाणैः प्रपीडितम् ॥ २९ ॥
धर्माणामुत्तमो धर्मः शरणागतरक्षणम् ।
त्वदीयोऽस्म्यसितापाङ्‌गि सेवकोऽहं कृशोदरि ॥ ३० ॥
मरणान्तं वचः सत्यं नान्यथा प्रकरोम्यहम् ।
पादौ नतोऽस्मि तन्वङ्‌गि त्यक्त्वा नानायुधानि ते ॥ ३१ ॥
दयां कुरु विशालाक्षि तप्तोऽस्मि काममार्गणैः ।
जन्मप्रभृति चार्वङ्‌गि दैन्यं नाचरितं मया ॥ ३२ ॥
ब्रह्मादीनीश्वरान्प्राप्य त्वयि तद्विदधाम्यहम् ।
चरितं मम जानन्ति रणे ब्रह्मादयः सुराः ॥ ३३ ॥
सोऽप्यहं तव दासोऽस्मि मन्मुखं पश्य भामिनि ।
व्यास उवाच
इति ब्रुवाणं तं दैत्यं देवी भगवती हि सा ॥ ३४ ॥
प्रहस्य सस्मितं वाक्यमुवाच वरवर्णिनी ।
देव्युवाच
नाहं पुरुषमिच्छामि परमं पुरुषं विना ॥ ३५ ॥
तस्य चेच्छास्म्यहं दैत्य सृजामि सकलं जगत् ।
स मां पश्यति विश्वात्मा तस्याहं प्रकृतिः शिवा ॥ ३६ ॥
तत्सान्निध्यवशादेव चैतन्यं मयि शाश्वतम् ।
जडाहं तस्य संयोगात्प्रभवामि सचेतना ॥ ३७ ॥
अयस्कान्तस्य सान्निध्यादयसश्चेतना यथा ।
न ग्राम्यसुखवाञ्छा मे कदाचिदपि जायते ॥ ३८ ॥
मूर्खस्त्वमसि मन्दात्मन् यत्स्त्रीसङ्गं चिकीर्षसि ।
नरस्य बन्धनार्थाय शृङ्खला स्त्री प्रकीर्तिता ॥ ३९ ॥
लोहबद्धोऽपि मुच्येत स्त्रीबद्धो नैव मुच्यते ।
किमिच्छसि च मन्दात्मन् मूत्रागारस्य सेवनम् ॥ ४० ॥
शमं कुरु सुखाय त्वं शमात्सुखमवाप्स्यसि ।
नारीसङ्गे महद्दुःखं जानन्किं त्वं विमुह्यसि ॥ ४१ ॥
त्यज वैरं सुरैः सार्धं यथेष्टं विचरावनौ ।
पातालं गच्छ वा कामं जीवितेच्छा यदस्ति ते ॥ ४२ ॥
अथवा कुरु संग्रामं बलवत्यस्मि साम्प्रतम् ।
प्रेषिताहं सुरैः सर्वैस्तव नाशाय दानव ॥ ४३ ॥
सत्यं ब्रवीमि येनाद्य त्वया वचनसौहृदम् ।
दर्शितं तेन तुष्टास्मि जीवन्गच्छ यथासुखम् ॥ ४४ ॥
सतां सप्तपदी मैत्री तेन मुञ्चामि जीवितम् ।
मरणेच्छास्ति चेद्युद्धं कुरु वीर यथासुखम् ॥ ४५ ॥
हनिष्यामि महाबाहो त्वामहं नात्र संशयः ।

व्यास उवाच
इति तस्या वचः श्रुत्वा दानवः काममोहितः ॥ ४६ ॥
उवाच श्लक्ष्णया वाचा मधुरं वचनं ततः ।
बिभेम्यहं वरारोहे त्वां प्रहर्तुं वरानने ॥ ४७ ॥
कोमलां चारुसर्वाङ्गीं नारीं नरविमोहिनीम् ।
जित्वा हरिहरादींश्च लोकपालांश्च सर्वशः ॥ ४८ ॥
किं त्वया सह युद्धं मे युक्तं कमललोचने ।
रोचते यदि चार्वङ्‌गि विवाहं कुरु मां भज ॥ ४९ ॥
नोचेद्‌ गच्छ यथेष्टं ते देशं यस्मात्समागता ।
नाहं त्वां प्रहरिष्यामि यतो मैत्री कृता त्वया ॥ ५० ॥
हितमुक्तं शुभं वाक्यं तस्माद्‌ गच्छ यथासुखम् ।
का शोभा मे भवेदन्ते हत्वा त्वां चारुलोचनाम् ॥ ५१ ॥
स्त्रीहत्या बालहत्या च ब्रह्महत्या दुरत्यया ।
गृहीत्वा त्वां गृहं नूनं गच्छाम्यद्य वरानने ॥ ५२ ॥
तथापि मे फलं न स्याद्‌बलाद्‌भोगसुखं कुतः ।
प्रब्रवीमि सुकेशि त्वां विनयावनतो यतः ॥ ५३ ॥
पुरुषस्य सुखं न स्यादृते कान्तामुखाम्बुजात् ।
तत्तथैव हि नारीणां न स्याच्च पुरुषं विना ॥ ५४ ॥
संयोगे सुखसम्भूतिर्वियोगे दुःखसम्भवः ।
कान्तासि रूपसम्पन्ना सर्वाभरणभूषिता ॥ ५५ ॥
चातुर्यं त्वयि किं नास्ति यतो मां न भजस्यहो ।
तवोपदिष्टं केनेदं भोगानां परिवर्जनम् ॥ ५६ ॥
वञ्चितासि प्रियालापे वैरिणा केनचित्त्विह ।
मुञ्चाग्रहमिमं कान्ते कुरु कार्यं सुशोभनम् ॥ ५७ ॥
सुखं तव ममापि स्याद्विवाहे विहिते किल ।
विष्णुर्लक्ष्या सहाभाति सावित्र्या च सहात्मभूः ॥ ५८ ॥
रुद्रो भाति च पार्वत्या शच्या शतमखस्तथा ।
का नारी पतिहीना च सुखं प्राप्नोति शाश्वतम् ॥ ५९ ॥
येन त्वमसितापाङ्‌गि न करोषि पतिं शुभम् ।
कामः क्वाद्य गतः कान्ते यस्त्वां बाणैः सुकोमलैः ॥ ६० ॥
मादनैः पञ्चभिः कामं न ताडयति मन्दधीः ।
मन्येऽहमिव कामोऽपि दयावांस्त्वयि सुन्दरि ॥ ६१ ॥
अबलेति च मन्वानो न प्रेरयति मार्गणान् ।
मनोभवस्य वैरं वा किमप्यस्ति मया सह ॥ ६२ ॥
तेन च त्वय्यरालाक्षि न मुञ्चति शिलीमुखान् ।
अथवा मेऽहितैर्देवैर्वारितोऽसौ झषध्वजः ॥ ६३ ॥
सुखविध्वंसिभिस्तेन त्वयि न प्रहरत्यपि ।
त्यक्त्वा मां मृगशावाक्षि पश्चात्तापं करिष्यसि ॥ ६४ ॥
मन्दोदरीव तन्वङ्‌गि परित्यज्य शुभं नृपम् ।
अनुकूलं पतिं पश्चात्सा चकार शठं पतिम् ।
कामार्ता च यदा जाता मोहेन व्याकुलान्तरा ॥ ६५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे महिषद्वारा देवीप्रबोधनं नाम षोडशोऽध्यायः ॥ १६ ॥