शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः २४

विकिस्रोतः तः

ऋषय ऊचुः
अन्तर्धानगतो देव्या सह सानुचरो हरः ॥ ७.१,२४.१
क्व यातः कुत्र वासः किं कृत्वा विरराम ह ॥ ७.१,२४.१
वायुरुवाच
महीधरवरः श्रीमान्मंदरश्चित्रकंदरः ॥ ७.१,२४.२
दयितो देवदेवस्य निवासस्तपसो ऽभवत् ॥ ७.१,२४.२
तपो महत्कृतं तेन वोढुं स्वशिरसा शिवौ ॥ ७.१,२४.३
चिरेण लब्धं तत्पादपंकजस्पर्शजं सुखम् ॥ ७.१,२४.३
तस्य शैलस्य सौन्दर्यं सहस्रवदनैरपि ॥ ७.१,२४.४
न शक्यं विस्तराद्वक्तुं वर्षकोटिशतैरपि ॥ ७.१,२४.४
शक्यमप्यस्य सौन्दर्यं न वर्णयितुमुत्सहे ॥ ७.१,२४.५
पर्वतान्तरसौन्दर्यं साधारणविधारणात् ॥ ७.१,२४.५
इदन्तु शक्यते वक्तुमस्मिन्पर्वतसुन्दरे ॥ ७.१,२४.६
ऋद्ध्या कयापि सौन्दर्यमीश्वरावासयोग्यता ॥ ७.१,२४.६
अत एव हि देवेन देव्याः प्रियचिकीर्षया ॥ ७.१,२४.७
अतीव रमणीयोयं गिरिरन्तःपुरीकृतः ॥ ७.१,२४.७
मेखलाभूमयस्तस्य विमलोपलपादपाः ॥ ७.१,२४.८
शिवयोर्नित्यसान्निध्यान्न्यक्कुर्वंत्यखिलंजगत् ॥ ७.१,२४.८
पितृभ्यां जगतो नित्यं स्नानपानोपयोगतः ॥ ७.१,२४.९
अवाप्तपुण्यसंस्कारः प्रसरद्भिरितस्ततः ॥ ७.१,२४.९
लघुशीतलसंस्पर्शैरच्छाच्छैर्निर्झराम्बुभिः ॥ ७.१,२४.१०
अधिराज्येन चाद्रीणामद्रीरेषो ऽभिषिच्यते ॥ ७.१,२४.१०
निशासु शिखरप्रान्तर्वर्तिना स शिलोच्चयः ॥ ७.१,२४.११
चंद्रेणाचल साम्राज्यच्छत्रेणेव विराजते ॥ ७.१,२४.११
स शैलश्चंचलीभूतैर्बालैश्चामरयोषिताम् ॥ ७.१,२४.१२
सर्वपर्वतसाम्राज्यचामरैरिव वीज्यते ॥ ७.१,२४.१२
प्रातरभ्युदिते भानौ भूधरो रत्नभूषितः ॥ ७.१,२४.१३
दर्पणे देहसौभाग्यं द्रष्टुकाम इव स्थितः ॥ ७.१,२४.१३
कूजद्विहंगवाचालैर्वातोद्धृतलताभुजैः ॥ ७.१,२४.१४
विमुक्तपुष्पैः सततं व्यालम्बिमृदुपल्लवैः ॥ ७.१,२४.१४
लताप्रतानजटिलैस्तरुभिस्तपसैरिव ॥ ७.१,२४.१५
जयाशिषा सहाभ्यर्च्य निषेव्यत इवाद्रिराट् ॥ ७.१,२४.१५
अधोमुखैरूर्ध्वमुखैश्शृंगैस्तिर्यङ्मुखैस्तथा ॥ ७.१,२४.१६
प्रपतन्निव पाताले भूपृष्ठादुत्पतन्निव ॥ ७.१,२४.१६
परीतः सर्वतो दिक्षु भ्रमन्निव विहायसि ॥ ७.१,२४.१७
पश्यन्निव जगत्सर्वं नृत्यन्निव निरन्तरम् ॥ ७.१,२४.१७
गुहामुखैः प्रतिदिनं व्यात्तास्यो विपुलोदरैः ॥ ७.१,२४.१८
अजीर्णलावण्यतया जृंभमाण इवाचलः ॥ ७.१,२४.१८
ग्रसन्निव जगत्सर्वं पिबन्निव पयोनिधिम् ॥ ७.१,२४.१९
वमन्निव तमोन्तस्थं माद्यन्निव खमम्बुदैः ॥ ७.१,२४.१९
निवास भूमयस्तास्ता दर्पणप्रतिमोदराः ॥ ७.१,२४.२०
तिरस्कृतातपास्स्निग्धाश्रमच्छायामहीरुहाः ॥ ७.१,२४.२०
सरित्सरस्तडागादिसंपर्कशिशिरानिलाः ॥ ७.१,२४.२१
तत्र तत्र निषण्णाभ्यां शिवाभ्यां सफलीकृताः ॥ ७.१,२४.२१
तमिमं सर्वतः श्रेष्ठं स्मृत्वा साम्बस्त्रियम्बकः ॥ ७.१,२४.२२
रैभ्याश्रमसमीपस्थश्चान्तर्धानं गतो ययौ ॥ ७.१,२४.२२
तत्रोद्यानमनुप्राप्य देव्या सह महेश्वरः ॥ ७.१,२४.२३
रराम रमणीयासु देव्यान्तःपुरभूमिषु ॥ ७.१,२४.२३
तथा गतेषु कालेषु प्रवृद्धासु प्रजासु च ॥ ७.१,२४.२४
दैत्यौ शुंभनिशुंभाख्यौ भ्रातरौ संबभूवतुः ॥ ७.१,२४.२४
ताभ्यां तपो बलाद्दत्तं ब्रह्मणा परमेष्ठिना ॥ ७.१,२४.२५
अवध्यत्वं जगत्यस्मिन्पुरुषैरखिलैरपि ॥ ७.१,२४.२५
अयोनिजा तु या कन्या ह्यंबिकांशसमुद्भवा ॥ ७.१,२४.२६
अजातपुंस्पर्शरतिरविलंघ्यपराक्रमा ॥ ७.१,२४.२६
तया तु नौ वधः संख्ये तस्यां कामाभिभूतयोः ॥ ७.१,२४.२७
इति चाभ्यर्थितो ब्रह्मा ताभ्याम्प्राह तथास्त्विति ॥ ७.१,२४.२७
ततः प्रभृति शक्रादीन्विजित्य समरे सुरान् ॥ ७.१,२४.२८
निःस्वाध्यायवषट्कारं जगच्चक्रतुरक्रमात् ॥ ७.१,२४.२८
तयोर्वधाय देवेशं ब्रह्माभ्यर्थितवान्पुनः ॥ ७.१,२४.२९
विनिंद्यापि रहस्यं वां क्रोधयित्वा यथा तथा ॥ ७.१,२४.२९
तद्वर्णकोशजां शक्तिमकामां कन्यकात्मिकाम् ॥ ७.१,२४.३०
निशुम्भशुंभयोर्हंत्रीं सुरेभ्यो दातुमर्हसि ॥ ७.१,२४.३०
एवमभ्यर्थितो धात्रा भगवान्नीललोहितः ॥ ७.१,२४.३१
कालीत्याह रहस्यं वां निन्दयन्निव सस्मितः ॥ ७.१,२४.३१
ततः क्रुद्धा तदा देवी सुवर्णा वर्णकारणात् ॥ ७.१,२४.३२
स्मयन्ती चाह भर्तारमसमाधेयया गिरा ॥ ७.१,२४.३२
देव्युवाच
ईदृशो मम वर्णेस्मिन्न रतिर्भवतो ऽस्ति चेत् ॥ ७.१,२४.३३
एवावन्तं चिरं कालं कथमेषा नियम्यते ॥ ७.१,२४.३३
अरत्या वर्तमानो ऽपि कथं च रमसे मया ॥ ७.१,२४.३४
न ह्यशक्यं जगत्यस्मिन्नीश्वरस्य जगत्प्रभोः ॥ ७.१,२४.३४
स्वात्मारामस्य भवतो रतिर्न सुखसाधनम् ॥ ७.१,२४.३५
इति हेतोः स्मरो यस्मात्प्रसभं भस्मसात्कृतः ॥ ७.१,२४.३५
या च नाभिमता भर्तुरपि सर्वांगसुन्दरी ॥ ७.१,२४.३६
सा वृथैव हि जायेत सर्वैरपि गुणान्तरैः ॥ ७.१,२४.३६
भर्तुर्भोगैकशेषो हि सर्ग एवैष योषिताम् ॥ ७.१,२४.३७
तथासत्यन्यथाभूता नारी कुत्रोपयुज्यते ॥ ७.१,२४.३७
तस्माद्वर्णमिमं त्यक्त्वा त्वया रहसि निन्दितम् ॥ ७.१,२४.३८
वर्णान्तरं भजिष्ये वा न भजिष्यामि वा स्वयम् ॥ ७.१,२४.३८
इत्युक्त्वोत्थाय शयनाद्देवी साचष्ट गद्गदम् ॥ ७.१,२४.३९
ययाचे ऽनुमतिं भर्तुस्तपसे कृतनिश्चया ॥ ७.१,२४.३९
तथा प्रणयभंगेन भीतो भूतपतिः स्वयम् ॥ ७.१,२४.४०
पादयोः प्रणमन्नेव भवानीं प्रत्यभाषत ॥ ७.१,२४.४०
ईश्वर उवाच
अजानती च क्रीडोक्तिं प्रिये किं कुपितासि मे ॥ ७.१,२४.४१
रतिः कुतो वा जायेत त्वत्तश्चेदरतिर्मम ॥ ७.१,२४.४१
माता त्वमस्य जगतः पिताहमधिपस्तथा ॥ ७.१,२४.४२
कथं तदुत्पपद्येत त्वत्तो नाभिरतिर्मम ॥ ७.१,२४.४२
आवयोरभिकामो ऽपि किमसौ कामकारितः ॥ ७.१,२४.४३
यतः कामसमुत्पत्तिः प्रागेव जगदुद्भवः ॥ ७.१,२४.४३
पृथग्जनानां रतये कामात्मा कल्पितो मया ॥ ७.१,२४.४४
ततः कथमुपालब्धः कामदाहादहं त्वया ॥ ७.१,२४.४४
मां वै त्रिदशसामान्यं मन्यमानो मनोभवः ॥ ७.१,२४.४५
मनाक्परिभवं कुर्वन्मया वै भस्मसात्कृतः ॥ ७.१,२४.४५
विहारोप्यावयोरस्य जगतस्त्राणकारणात् ॥ ७.१,२४.४६
ततस्तदर्थं त्वय्यद्य क्रीडोक्तिं कृतवाहनम् ॥ ७.१,२४.४६
स चायमचिरादर्थस्तवैवाविष्करिष्यते ॥ ७.१,२४.४७
क्रोधस्य जनकं वाक्यं हृदि कृत्वेदमब्रवीत् ॥ ७.१,२४.४७
देव्युवाच
श्रुतपूर्वं हि भगवंस्तव चाटु वचो मया ॥ ७.१,२४.४८
येनैवमतिधीराहमपि प्रागभिवंचिता ॥ ७.१,२४.४८
प्राणानप्यप्रिया भर्तुर्नारी या न परित्यजेत् ॥ ७.१,२४.४९
कुलांगना शुभा सद्भिः कुत्सितैव हि गम्यते ॥ ७.१,२४.४९
भूयसी च तवाप्रीतिरगौरमिति मे वपुः ॥ ७.१,२४.५०
क्रीडोक्तिरपि कालीति घटते कथमन्यथा ॥ ७.१,२४.५०
सद्भिर्विगर्हितं तस्मात्तव कार्ष्ण्यमसंमतम् ॥ ७.१,२४.५१
अनुत्सृज्य तपोयोगात्स्थातुमेवेह नोत्सहे ॥ ७.१,२४.५१
शिव उवाच
स यद्येवंविधतापस्ते तपसा किं प्रयोजनम् ॥ ७.१,२४.५२
ममेच्छया स्वेच्छया वा वर्णान्तरवती भव ॥ ७.१,२४.५२
देव्युवाच
नेच्छामि भवतो वर्णं स्वयं वा कर्तुमन्यथा ॥ ७.१,२४.५३
ब्रह्माणं तपसाराध्य क्षिप्रं गौरी भवाम्यहम् ॥ ७.१,२४.५३
ईश्वर उवाच
मत्प्रसादात्पुरा ब्रह्मा ब्रह्मत्वं प्राप्तवान्पुरा ॥ ७.१,२४.५४
तमाहूय महादेवि तपसा किं करिष्यसि ॥ ७.१,२४.५४
देव्युवाच
त्वत्तो लब्धपदा एव सर्वे ब्रह्मादयः सुराः ॥ ७.१,२४.५५
तथाप्याराध्य तपसा ब्रह्माणं त्वन्नियोगतः ॥ ७.१,२४.५५
पुरा किल सती नाम्ना दक्षस्य दुहिता ऽभवम् ॥ ७.१,२४.५६
जगतां पतिमेवं त्वां पतिं प्राप्तवती तथा ॥ ७.१,२४.५६
एवमद्यापि तपसा तोषयित्वा द्विजं विधिम् ॥ ७.१,२४.५७
गौरी भवितुमिच्छामि को दोषः कथ्यतामिह ॥ ७.१,२४.५७
एवमुक्तो महादेव्या वामदेवः स्मयन्निव ॥ ७.१,२४.५८
न तां निर्बंधयामास देवकार्यचिकीर्षया ॥ ७.१,२४.५८

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवमन्दरगिरिनिवासक्रीडोक्तवर्णनं नाम चतुर्विंशो ऽध्यायः