शिवपुराणम्/संहिता ७ (वायवीयसंहिता)/पूर्व भागः/अध्यायः १४

विकिस्रोतः तः

वायुरुवाच
प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ॥ ७.१,१४.१
यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते ॥ ७.१,१४.१
कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः ॥ ७.१,१४.२
अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ ७.१,१४.२
तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये ॥ ७.१,१४.३
तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ७.१,१४.३
निर्दिष्टः पममेशेन महेशो नीललोहितः ॥ ७.१,१४.४
पुत्रो भूत्वानुगृह्णाति ब्रह्माणं ब्रह्मणोनुजः ॥ ७.१,१४.४
स एव भगवानीशस्तेजोराशिरनामयः ॥ ७.१,१४.५
अनादिनिधनोधाता भूतसंकोचको विभुः ॥ ७.१,१४.५
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ॥ ७.१,१४.६
तच्छक्त्याधिष्ठितश्शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ७.१,१४.६
तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ॥ ७.१,१४.७
तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७.१,१४.७
सहस्रादित्यसंकाशश्चन्द्रावयवभूषणः ॥ ७.१,१४.८
भुजंगहारकेयूरवलयो मुंजमेखलः ॥ ७.१,१४.८
जलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः ॥ ७.१,१४.९
गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः ॥ ७.१,१४.९
भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः ॥ ७.१,१४.१०
सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः ॥ ७.१,१४.१०
महावृषभनिर्याणो महाजलदनिःस्वनः ॥ ७.१,१४.११
महानलसमप्रख्यो महाबलपराक्रमः ॥ ७.१,१४.११
एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः ॥ ७.१,१४.१२
विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च ॥ ७.१,१४.१२
तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ॥ ७.१,१४.१३
प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ ७.१,१४.१३
कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ॥ ७.१,१४.१४
स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ ७.१,१४.१४
कपर्दिनो निरातंकान्नीलग्रीवांस्त्रिलोचनान् ॥ ७.१,१४.१५
जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ ७.१,१४.१५
तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत् ॥ ७.१,१४.१६
तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः ॥ ७.१,१४.१६
नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ॥ ७.१,१४.१७
अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ ७.१,१४.१७
इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ॥ ७.१,१४.१८
नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः ॥ ७.१,१४.१८
ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ॥ ७.१,१४.१९
चरिष्यंति मया सार्धं सर्व एव हि याज्ञिकाः ॥ ७.१,१४.१९
इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ॥ ७.१,१४.२०
सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत ॥ ७.१,१४.२०
ततः प्रभृति देवो ऽसौ न प्रसूते प्रजाः शुभाः ॥ ७.१,१४.२१
ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम् ॥ ७.१,१४.२१

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे रुद्राविर्भाववर्णनं नाम चतुर्दशो ऽध्यायः