आपस्तम्ब-श्रौतसूत्रम्

विकिस्रोतः तः
(आपस्तम्बीयं श्रौतसूत्रम् इत्यस्मात् पुनर्निर्दिष्टम्)

प्रश्नः ०१ दर्शपूर्णमासौ

प्रश्नः ०२ दर्शपूर्णमासौ

प्रश्नः ०३ दर्शपूर्णमासौ

प्रश्नः ०४ दर्शपूर्णमासौ याजमान

प्रश्नः ०५ अग्न्याधेय, पुनराधेय (कण्डिका २६-२९)

प्रश्नः ०६ अग्निहोत्र, अग्न्युपस्थानं, प्रवासः, आग्रयणम्(कण्डिका १६-३१)

प्रश्नः ०७ निरूढपशुबन्ध

प्रश्नः ०८ चातुर्मास्य (वैश्वदेव कण्डिका १-४), वरुणप्रघास(५-८), साकमेध(९-१९), शुनासीरीय (२०-२२)

प्रश्नः ०९ प्रायश्चित्त

प्रश्नः १० अग्निष्टोम प्रातःसवनम्

प्रश्नः ११ अग्निष्टोम प्रातःसवनम्

प्रश्नः १२ अग्निष्टोम प्रातःसवनम्

प्रश्नः १३ अग्निष्टोम माध्यन्दिन सवनम् (कण्डिका १-८), तृतीयसवनम्(९-२५)

प्रश्नः १४ उक्थ्य, षोडशी, अतिरात्र, अप्तोर्याम, एकादशी (१-१२), चतुर्होतर, पञ्चहोतर, षढ्ढोतर, सप्तहोतर इत्यादि(१३-१५), सोमप्रायश्चित्त(१६-३४)

प्रश्नः १५ प्रवर्ग्य

प्रश्नः १६ अग्निचयनम्

प्रश्नः १७ अग्निचयनम्

प्रश्नः १८ वाजपेयः(कण्डिका १-७), राजसूयः (कण्डिका ८-२२)

प्रश्नः १९ सौत्रामणी(१-१०), कौकिल सौत्रामणी(५-१०), सावित्र, नाचिकेत, चातुर्होत्र, वैश्वसृज अग्नि(११-१५), काम्याः पशवः(१६-१७), काम्या इष्टयः(१८-२७),

प्रश्नः २० अश्वमेध(१-२८), पुरुषमेध, सर्वमेध (२४-२५)

प्रश्नः २१ द्वादशाह (१-१४), गवामयन(१५-२३), उत्सर्गिणामयनम् (२४-२५)

प्रश्नः २२ एकाहाः(१-१३), अहीनाः (१४-२४), सवाः (२५-२८)

प्रश्नः २३ सत्राणि

प्रश्नः २४ परिभाषाः (१-४), प्रवराः(५-१०), हौत्रक (११-१४)

अयं टंकित सामग्री डा. पीटरफ्रैंडस्य निम्नलिखित वैबपृष्ठतः गृहीतं भवति -

Peter Freund

अपि च, द्र.

आपस्तम्बीयं श्रौतसूत्रम् (पञ्चमप्रश्नंयावत्, भाष्यसहितम्, अपरिष्कृतम्)

आपस्तम्बीयं श्रौतसूत्रम् (पञ्चमप्रश्नंयावत्, सभाष्यम्, अपरिष्कृतम्)