स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः ०१

विकिस्रोतः तः

।। श्रीगणेशाय नमः ।।
अथारुणाचलमाहात्म्योत्तरार्धम्
।। व्यास उवाच ।।
वसंतो नैमिषारण्ये मुनयः सूतमब्रुवन् ।।
।। मुनय ऊचुः ।। ।।
स्थानानामुत्तमं शैवं यत्स्थलं तद्वदस्व नः ।। १ ।।
सूत उवाच ।। ।।
यूयं शृणुत यत्पूर्वं नंदीश्वरमुखाच्छ्रुतम्।।
मार्कण्डेयेन तद्वक्ष्ये मुनयः शृणुतादरात्।।२।।
।।मार्कंडेय उवाच ।।
नंदीश्वर त्वया प्रोक्तो महिमा माध्यमेश्वरः।।
मयाप्यवधृतः सर्वो भक्तिश्रद्धार्द्रचेतसा ।।३।।
तथापि वद मे भूयो देवदेव दयानिधे।।
अहं यत्परिपृच्छामि भवंतं विहितादरः ।।४।।
त्वयाप्यविदितं किंचिन्नास्त्यत्र भुवनत्रये ।।
सर्वागमपुराणेषु बाह्येष्वाभ्यंतरेषु च ।।५।।
स्वर्गापवर्गयोः पुंसां भूमिरेव विशिष्यते ।।
सर्वकर्माणि निर्मातुं तत्तत्फलपरायणैः ।।६।।
फलं च त्रिविधं पुंसां त्वयैव कथितं पुरा ।।
भूमौ सुखं स्वर्गभोगः कैवल्यमिति भेदतः ।। ७ ।।
पुण्यक्षयेण क्षीयेत प्रायः प्राथमिकं द्वयम्।।
क्षीयते न तृतीयं तु कर्मणामेव नाश्रयात् ।। ८ ।।
तत्सिद्धिस्तु त्वया प्रोक्ता विशुद्धज्ञानगोचरा ।।
सर्वेषां दुर्लभं शुद्धज्ञानं देहभृतां पुनः ।।९।।
तज्ज्ञानं कुत्र वा क्षेत्रे शास्त्रादिपठनं विना ।।
शिवपूजनमात्रेण सिद्ध्येत्सर्वशरीरिणाम् ।। 1.3.2.1.१० ।।
ज्ञानयोगक्रियाचर्यास्वशेषाणां शरीरिणाम् ।।
अपि शैवागमोक्तासु न बुद्धिः संप्रवर्त्तते ।। ११ ।।
यस्य स्थानस्य माहात्म्यादल्पैरपि शरीरिणः ।।
लप्स्यते नियमैः शुद्धज्ञानं तन्मम कथ्यताम् ।। १२ ।।
भस्मरुद्राक्षवहनादीश्वरस्मरणात्सकृत् ।।
यत्र मुग्धैरपि श्रेयो लभ्यं तत्स्थानमुच्यताम् ।। १३ ।।
अबुद्धिपूर्वकेणापि यत्र वासेन देहिनाम् ।।
अविघ्नं सेत्स्यते श्रेयः स्थानं तन्मेऽनुगृह्यताम् ।। १४ ।।
जातानां वर्णसांकर्य्ये तैरश्ची योनिमीयुषाम् ।।
स्थावराणामपि श्रेयो यत्र तत्क्षेत्रमुच्यताम् ।।१५।।
इतीरयित्वा स मृकंडुनंदनः समं मुनींद्रैरपरैर्महात्मभिः।।
पपात तस्यांघ्रिसरोरुहद्वये शिलादसूनोरखिलागमाब्धेः ।। १६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे स्थानमाहात्म्यप्रस्ताववर्णनंनाम प्रथमोऽध्यायः ।।।१।।