पद्मपुराणम्/खण्डः ३ (स्वर्गखण्डः)/अध्यायः २६

विकिस्रोतः तः

नारदउवाच-।
ततो गच्छेत राजेंद्र कुरुक्षेत्रमभिष्टुतम् ।
पापेभ्यो विप्रमुच्यंते तद्गताः सर्वजंतवः १।
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
य एवं सततं ब्रूयात्सर्वपापैः प्रमुच्यते २।
तत्र मासं वसेद्धीरः सरस्वत्यां नराधिप ।
यत्र ब्रह्मादयो देवा यत्र ब्रह्मर्षिचारणाः ३।
गंधर्वाप्सरसो यक्षाः पन्नगाश्च महीपते ।
ब्रह्मक्षेत्रं महापुण्यमभिगच्छंति भारत ४।
मनसाप्यभिकामस्य कुरुक्षेत्रे युधिष्ठिर ।
पापानि विप्रणश्यंति ब्रह्मलोकं च गच्छति ५।
गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह ।
वाजपेयाश्वमेध्याभ्यां फलं प्राप्नोति मानवः ६।
ततो मत्तर्णकं राजन्द्वारपालं महाबलम् ।
यं वै समभिवाद्यैव गोसहस्रफलं लभेत् ७।
ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् ।
सततं नाम राजेंद्र यत्र सन्निहितो हरिः ८।
तत्र स्नात्वा च दृष्ट्वा च त्रिलोकप्रभवं हरिम् ।
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ९।
ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः १०।
पृथिव्यां तीर्थमासाद्य गोसहस्रफलं लभेत् ।
ततः शाल्विकिनीं गत्वा तीर्थसेवी नराधिप ११।
दशाश्वमेधिके स्नात्वा तदेव लभते फलम् ।
सर्पनीविं समासाद्य नागानां तीर्थमुत्तमम् १२।
अग्निष्टोममवाप्नोति नागलोकं च गच्छति ।
ततो गच्छेत धर्मज्ञ द्वारपालमतर्णकम् १३।
तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।
ततःपंचनदंगत्वानियतोनियताशनः १४।
कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ।
अश्विनीतीर्थमागम्य रूपवानभिजायते १५।
ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् ।
विष्णुर्वाराहरूपेण पुरा यत्र स्थितोऽभवत् १६।
तत्र स्थित्वा नरव्याघ्र अग्निष्टोमफलं लभेत् ।
ततो जयिन्यां राजेंद्र सोमतीर्थं समाविशेत् १७।
स्नात्वा फलमवाप्नोति राजसूयस्य मानवः ।
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् १८।
कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह ।
पुंडरीकमवाप्नोति कृतशौचो भवेच्च सः १९।
ततो मुंजावटं नाम महादेवस्य धीमतः ।
तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् २०।
तत्रैव च महाराज जयां लोकपरिश्रुताम् ।
स्नात्वाभिगम्य राजेंद्र सर्वकाममवाप्नुयात् २१।
कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ ।
प्रदक्षिणमुपावृत्य तीर्थसेवी समावृतः २२।
संस्मृते पुष्कराणां तु स्नात्वार्च्य पितृदेवताः ।
जामदग्न्येन रामेण आहूते वै महात्मना २३।
कृतकृत्योभवेद्राजन्नश्वमेधं च विंदति ।
ततो रामह्रदं गच्छेत्तीर्थसेवी नराधिप २४।
यत्र रामेण राजेंद्र तरसा दीप्ततेजसा ।
क्षत्रमुत्सार्य वीर्येण ह्रदाः पंच निषेविताः ।
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् २५।
पितरस्तर्पिताः सर्वे तथैव प्रपितामहाः ।
ततस्ते पितरः प्रीताः राममूचुर्महीपते २६।
रामराम महाभाग प्रीताः स्म तव भार्गव ।
अनया पितृभक्त्या च विक्रमेण च तेऽनघ २७।
वरं वृणीष्व भद्रं ते किमिच्छसि महामते ।
एवमुक्तः स राजेंद्र रामः प्रवदतां वरः २८।
अब्रवीत्प्रांजलिर्वाक्यं पितॄन्स गगने स्थितान् ।
भवंतो यदि मे प्रीता यद्यनुग्राह्यता मयि २९।
पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः ।
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ३०।
ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ।
ह्रदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ३१।
एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा ।
प्रत्यूचुः परमप्रीता रामं तोषसमन्विताः ३२।
तपस्ते वर्द्धतां भूयः पितृभक्त्या विशेषतः ।
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ३३।
ततश्च पापान्मुक्तस्त्वं निहतास्ते स्वकर्म्मणा ।
ह्रदाश्च तव तीर्थत्वं गमिष्यंति न संशयः ३४।
ह्रदेष्वेतेषु यः स्नात्वा पितॄन्संतर्पयिष्यति ।
पितरस्तस्य वै प्रीता दास्यंति भुवि दुर्ल्लभम् ३५।
ईप्सितं मनसः कामं स्वर्गलोकं सशाश्वतम् ।
एवं दत्त्वा वरं राजन्रामस्य पितरस्तदा ।
आमंत्र्य भार्गवं प्रीतास्तत्रैवांतर्दधुस्ततः ३६।
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः ।
स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभव्रतः ३७।
राममभ्यर्च्य राजेंद्र लभेद्बहुसुवर्णकम् ।
वंशमूलं समासाद्य तीर्थसेवी कुरूद्वह ३८।
स्ववंशमुद्धरेद्राजन्स्नात्वा वै वंशमूलके ।
कायशोधनमासाद्य तीर्थं भरतसत्तम ३९।
शरीरशुद्धिमाप्नोति स्नातस्तस्मिन्न संशयः ।
शुद्धदेहस्तु संयाति शुभाँल्लोकाननुत्तमान् ४०।
ततो गच्छेत राजेंद्र तीर्थं त्रैलोक्यदुर्लभम् ।
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ४१।
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् ।
स्नात्वा तीर्थवरे राजन्लोकानुद्धरते स्वकान् ४२।
श्रीतीर्थं च समासाद्य विंदते श्रियमुत्तमाम् ।
कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः ४३।
तत्र स्नात्वार्चयित्वा च देवानिह पितॄंस्तथा ।
कपिलानां सहस्रस्य फलं विंदति मानवः ४४।
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ।
अर्चयित्वा पितॄन्देवानुपवासपरायणः ४५।
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ।
गवांभवनमासाद्य तीर्थसेवी यथाक्रमम् ४६।
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ।
गंगातीर्थं समासाद्य तीर्थसेवी नराधिप ४७।
केव्यास्तीर्थे नरः स्नात्वा लभते वीर्यमुत्तमम् (केव्या पाठभेदाः – कन्या, कोट्या, कोत्या, कोन्या)।
ततो गच्छेत राजेंद्र द्वारपालं लवर्णकम् ४८।
तस्य तीर्थे सरस्वत्यां यथेंद्रस्य महात्मनः ।
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् ४९।
ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप ।
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ५०।
ततो गच्छेत धर्मज्ञ सुतीर्थकमनुत्तमम् ।
यत्र सन्निहिता नित्यं पितरो दैवतैः सह ५१।
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।
अश्वमेधमवाप्नोति पितृलोकं च गच्छति ५२।
ततोऽन्यतीर्थं धर्मज्ञ समासाद्य यथाक्रमम् ।
काशीश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ५३।
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ।
मातृतीर्थं च तत्रैव यत्र स्नातस्य पार्थिव ५४।
प्रजा विवर्द्धते राजन्स्वर्गतिं समवाप्नुयात् ।
ततः शीतवनं गच्छेन्नियतो नियताशनः ५५।
तीर्थं तत्र महाराज महदन्यत्र दुर्लभम् ।
पुनाति दर्शनादेव दंडेनैकं नराधिप ५६।
केशानावप्य वै तस्मिन्पूतो भवति भारत ।
तत्र तीर्थवरं चान्यत्स्नात लोकार्तिहं स्मृतम् ५७।
तत्र विप्रा नरव्याघ्र विद्वांसस्तत्र तत्पराः ।
गतिं गच्छंति परमां स्नात्वा भरतसत्तम ५८।
स्वर्णलोमापनयने तीर्थे भरतसत्तम ।
प्राणायामैर्निर्हरंति स्वलोमानि द्विजोत्तमाः ५९।
पूतात्मानश्च राजेन्द्र प्रयांति परमां गतिम् ।
दशाश्वमेधिके चैव तस्मिंस्तीर्थे महीपते ६०।
तत्र स्नात्वा नरव्याघ्र गच्छंति परमां गतिम् ।
ततो गच्छेत राजेंद्र मानुषं लोकविश्रुतम् ६१।
तत्र कृष्णामृगा राजन्व्याधेन शरपीडिताः ।
विगाह्य तस्मिन्सरसि मानुषत्वमुपागताः ६२।
तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः ।
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ६३।
मानुषस्य तु पूर्वेण क्रोशमात्रं महीपते ।
आपगा नाम विख्याता नदी सिद्धनिषेविता ६४।
श्यामाक भोजनं तत्र यः प्रयच्छति मानवः ।
देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत् ६५।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ।
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस्तथा ६६।
उषित्वा रजनीमेकामग्निष्टोमफलं लभेत् ।
ततो गच्छेत धर्म्मज्ञ ब्रह्मणः स्थानमुत्तमम् ६७।
ब्रह्मानुस्वरमित्येवं प्रकाशं भुवि भारत ।
तत्र सप्तर्षिकुंडेषु स्नातस्य भरतर्षभ ६८।
केदारे चैव राजेंद्र कपिलस्य महात्मनः ।
ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः ६९।
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ।
कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् ७०।
अंतर्धानमवाप्नोति तपसा दग्धकिल्बिषः ।
ततो गच्छेत राजेंद्र सर्वकं लोकविश्रुतम् ७१।
कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजं ।
लभते सर्वकामान्हि स्वर्गलोकं च गच्छति ।
तिस्रःकोट्यश्च तीर्थानां प्रवरं कुरुनंदन ७२।
रुद्रकोटी तथा कूपे ह्रदेषु च समंतकः ।
इलास्पदं च तत्रैव तीर्थं भरतसत्तम ७३।
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄनपि ।
न दुर्गतिमवाप्नोति वाजपेयं च विंदति ७४।
किंदाने च नरः स्नात्वा किंजपे च महीपते ।
अप्रमेयमवाप्नोति दानं यज्ञं तथैव च ।
कलश्यां वार्य्युपस्पृश्य श्रद्दधानो जितेंद्रियः ७५।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ।
सरकस्य तु पूर्वेण नारदस्य महात्मनः ७६।
कुरुश्रेष्ठ शुभं तीर्थं रामजन्मेति विश्रुतम् ।
तत्र तीर्थे नरः स्नात्वा प्राणांश्चोत्सृज्य भारत ७७।
नारदेनाभ्यनुज्ञातो लोकानाप्नोति दुर्ल्लभान् ।
शुक्लपक्षे दशम्यां तु पुंडरीकं समाविशेत् ७८।
तत्र स्नात्वा नरो राजन्पुंडरीकफलं लभेत् ।
ततस्त्रिविष्टपं गच्छेत्त्रिषु लोकेषु विश्रुतम् ७९।
तत्र वैतरणी पुण्या नदी पापप्रमोचनी ।
तत्र स्नात्वार्चयित्वा च शूलपाणिं वृषध्वजम् ८०।
सर्वपापविशुद्धात्मा गच्छेत परमां गतिम् ।
ततो गच्छेत राजेंद्र फलकीवनमुत्तमम् ८१।
तत्र देवाः सदा राजन्फलकीवनमाश्रिताः ।
तपश्चरंति विपुलं बहुवर्षसहस्रकम् ८२।
दृषत्पाने नरः स्नात्वा तर्पयित्वा च देवताः ।
अग्निष्टोमातिरात्राभ्यां फलं विंदति मानवः ८३।
तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम ।
गोसहस्रस्य राजेंद्र फलमाप्नोति मानवः ८४।
पाणिख्याते नरः स्नात्वा तर्पयित्वा च देवताः ।
अवाप्नुते राजसूयमृषिलोकं च गच्छति ८५।
ततो गच्छेत धर्मज्ञ मिश्रकं लोकविश्रुतम् ।
तत्र तीर्थानि राजेंद्र मिश्रितानि महात्मना ८६।
व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् ।
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ८७।
ततो व्यासवनं गच्छेन्नियतो नियताशनः ।
मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ८८।
गत्वा मधुवनीं चापि देव्याः स्थानं नरः शुचिः ।
तत्र स्नात्वार्चयेद्देवान्पितॄंश्च नियतः शुचिः ८९।
सदेव्या समनुज्ञातो गोसहस्रफलं लभेत् ।
कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत ९०।
स्नातो वै नियताहारः सर्वपापैः प्रमुच्यते ।
ततो व्यासस्थली नाम यत्र व्यासेन धीमता ९१।
पुत्रशोकाभितप्तेन देहत्यागाय निश्चयः ।
कृतो देवैश्च राजेंद्र पुनरुत्थापितस्तथा ९२।
अभिगम्य स्थलद्यं तस्य गोसहस्रफलं लभेत् ।
ऋणांतं कूपमासाद्य तिलप्रस्थं प्रदाय च ९३।
गच्छेत परमां सिद्धिमृणैर्मुक्तो नरेश्वर ।
वेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ९४।
अहश्च सुदिनश्चैव द्वे तीर्थे नृप दुर्लभे ।
तयोः स्नात्वा नरः श्रेष्ठ सूर्यलोकमवाप्नुयात् ९५।
मृगधूमं ततो गच्छेत्त्रिषु लोकेषु विश्रुतम् ।
तत्र रुद्रपदे स्नात्वा समभ्यर्च्य च मानवः ९६।
शूलपाणिं महात्मानमश्वमेधफलं लभेत् ।
कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ९७।
अथ वामनकं गत्वा त्रिषु लोकेषु विश्रुतम् ।
तत्र विष्णुपदे स्नात्वा समभ्यर्च्य च वामनम् ९८।
सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ।
कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः ९९।
पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् ।
तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते १००।
अमराणां ह्रदे स्नात्वा समभ्यर्च्यामराधिपम् ।
अमराणां प्रभावेण स्वर्गलोके महीयते १०१।
शालिहोत्रस्य राजेंद्र शालिसूर्ये यथाविधि ।
स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् १०२।
श्रीकुंजं च सरस्वत्यां तीर्थं भरतसत्तम ।
तत्र स्नात्वा नरो राजन्नग्निष्टोमफलं लभेत् १०३।
ततो नैमिषिकुंजं च समासाद्य सुदुर्लभम् ।
ऋषयः किल राजेंद्र नैमिषेयास्तपोधनाः १०४।
तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रे गताः पुरा ।
ततः कुंजः सरस्वत्यां कृतो भरतसत्तम १०५।
ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् ।
तस्मिन्कुंजे नरः स्नात्वा गोसहस्रफलं लभेत् १०६।
इति श्रीपाद्मे महापुराणे स्वर्गखंडे षड्विंशोऽध्यायः २६ ।