अष्टाङ्गहृदयम्/सूत्रस्थानम्/अध्यायः २४

विकिस्रोतः तः
← अध्यायः २३ अष्टाङ्गहृदयम्
सूत्रस्थानम्
अध्यायः २५ →

अध्यायः २४

नयने ताम्यति स्तब्धे शुष्के रूक्षे ऽभिघातिते ।
वात-पित्तातुरे जिह्मे शीर्ण-पक्ष्माविलेक्षणे ॥ १ ॥

कृच्छ्रोन्मील-सिरा-हर्ष-सिरोत्पात-तमो-ऽर्जुनैः ।
स्यन्द-मन्थान्यतो-वात-वात-पर्याय-शुक्रकैः ॥ २ ॥

आतुरे शान्त-रागाश्रु-शूल-संरम्भ-दूषिके ।
निवाते तर्पणं योज्यं शुद्धयोर् मूर्ध-काययोः ॥ ३ ॥

काले साधारणे प्रातः सायं वोत्तान-शायिनः ।
यव-माष-मयीं पालीं नेत्र-कोशाद् बहिः समाम् ॥ ४ ॥

२४.४bv सायं चोत्तान-शायिनः द्व्य्-अङ्गुलोच्चां दृढां कृत्वा यथा-स्वं सिद्धम् आवपेत् ।
सर्पिर् निमीलिते नेत्रे तप्ताम्बु-प्रविलायितम् ॥ ५ ॥

२४.५dv तप्ताम्बु-प्रविलापितम् नक्तान्ध्य-वात-तिमिर-कृच्छ्र-बोधादिके वसाम् ।
आ-पक्ष्माग्राद् अथोन्मेषं शनकैस् तस्य कुर्वतः ॥ ६ ॥

मात्रा विगणयेत् तत्र वर्त्म-संधि-सितासिते ।
दृष्टौ च क्रम-शो व्याधौ शतं त्रीणि च पञ्च च ॥ ७ ॥

२४.७av मात्रां विगणयेत् तत्र शतानि सप्त चाष्टौ च दश मन्थे दशानिले ।
पित्ते षट् स्वस्थ-वृत्ते च बलासे पञ्च धारयेत् ॥ ८ ॥

२४.८bv दश मन्थे ऽनिले दश कृत्वापाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत् ।
पिबेच् च धूमं नेक्षेत व्योम रूपं च भास्वरम् ॥ ९ ॥

२४.९dv व्योम रूपं च भास्-करम् इत्थं प्रति-दिनं वायौ पित्ते त्व् एकान्तरं कफे ।
स्वस्थे तु द्व्य्-अन्तरं दद्याद् आ-तृप्तेर् इति योजयेत् ॥ १० ॥

प्रकाश-क्षम-ता स्वास्थ्यं विशदं लघु लोचनम् ।
तृप्ते विपर्ययो ऽ-तृप्ते ऽति-तृप्ते श्लेष्म-जा रुजः ॥ ११ ॥

२४.११dv तृप्ते ऽति श्लेष्म-जा रुजः स्नेह-पीता तनुर् इव क्लान्ता दृष्टिर् हि सीदति ।
तर्पणान्-अन्तरं तस्माद् दृग्-बलाधान-कारिणम् ॥ १२ ॥

पुट-पाकं प्रयुञ्जीत पूर्वोक्तेष्व् एव यक्ष्मसु ।
स वाते स्नेहनः श्लेष्म-सहिते लेखनो हितः ॥ १३ ॥

२४.१३bv पूर्वोक्तेष्व् एषु यक्ष्मसु २४.१३bv पूर्वोक्तेषु च यक्ष्मसु दृग्-दौर्बल्ये ऽनिले पित्ते रक्ते स्वस्थे प्रसादनः ।
भू-शय-प्रसहानूप-मेदो-मज्ज-वसामिषैः ॥ १४ ॥

स्नेहनं पयसा पिष्टैर् जीवनीयैश् च कल्पयेत् ।
मृग-पक्षि-यकृन्-मांस-मुक्तायस्-ताम्र-सैन्धवैः ॥ १५ ॥

स्रोतो-ज-शङ्ख-फेनालैर् लेखनं मस्तु-कल्कितैः ।
मृग-पक्षि-यकृन्-मज्ज-वसान्त्र-हृदयामिषैः ॥ १६ ॥

मधुरैः स-घृतैः स्तन्य-क्षीर-पिष्टैः प्रसादनम् ।
बिल्व-मात्रं पृथक् पिण्डं मांस-भेषज-कल्कयोः ॥ १७ ॥

उरुबूक-वटाम्भो-ज-पत्त्रैः स्नेहादिषु क्रमात् ।
वेष्टयित्वा मृदा लिप्तं धव-धन्वन-गो-मयैः ॥ १८ ॥

२४.१८bv -पत्त्रैः स्निग्धादिषु क्रमात् पचेत् प्रदीप्तैर् अग्न्य्-आभं पक्वं निष्पीड्य तद्-रसम् ।
नेत्रे तर्पण-वद् युञ्ज्यात् शतं द्वे त्रीणि धारयेत् ॥ १९ ॥

लेखन-स्नेहनान्त्येषु कोष्णौ पूर्वौ हिमो ऽपरः ।
धूम-पो ऽन्ते तयोर् एव योगास् तत्र च तृप्ति-वत् ॥ २० ॥

तर्पणं पुट-पाकं च नस्यान्-अर्हे न योजयेत् ।
यावन्त्य् अहानि युञ्जीत द्विस् ततो हित-भाग् भवेत् ॥ २१ ॥

मालती-मल्लिका-पुष्पैर् बद्धाक्षो निवसेन् निशाम् ॥ २१ऊ̆अब् ॥
२४.२१ऊ̆ब्व् बद्धाक्षो निवसेन् निशि सर्वात्मना नेत्र-बलाय यत्नं कुर्वीत नस्याञ्जन-तर्पणाद्यैः ।
दृष्टिश् च नष्टा विविधं जगच् च तमो-मयं जायत एक-रूपम् ॥ २२ऊ̆ ॥