स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/कौमारिकाखण्डः/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ स्कन्दपुराणम्
अध्यायः १४
वेदव्यासः
अध्यायः १५ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६

॥अर्जुन उवाच॥
कुमारनाथमाहात्म्यं यत्त्वयोक्तं कथांतरे॥
तदहं श्रोतुमिच्छामि विस्तरेण महामुने॥ १४.१ ॥

॥नारद उवाच॥
तारकं विनिहत्यैव वज्रांगतनयं प्रभुः॥
गुहः संस्थापयामास लिंगमेतच्च फाल्गुन॥ १४.२ ॥

दर्शनाच्छ्रवणाद्ध्यानात्पूजया श्रुतिवंदनैः॥
सर्वपापापहः पार्थ कुमारेशो न संशयः॥ १४.३ ॥

॥अर्जुन उवाच॥
अत्याश्चर्यमयी रम्या कथेयं पापनाशिनी॥
विस्तरेण च मे ब्रूहि याथातथ्येन नारद॥ १४.४ ॥

वज्रांगः कोप्यसौ दैत्यः किंप्रभावश्च तारकः॥
कथं स निहतश्चैव जातश्चैव कथं गुहः॥ १४.५ ॥

कथं संस्थापितं लिंगं कुमारेश्वरसंज्ञितम्॥
किं फलं चास्य लिंगस्य ब्रूहि तद्विस्तरान्मम॥ १४.६ ॥

॥नारद उवाच॥
प्रणिपत्य कुमाराय सेनान्ये चेश्वराय च॥
श्रृणु चैकमनाः पार्थ कुमारचरितं महत्॥ १४.७ ॥

मानसो ब्रह्मणः पुत्रो दक्षो नाम प्रजापतिः॥
षष्टिं सोऽजनयत्कन्या वीरिण्यां नाम फाल्गुन॥ १४.८ ॥

ददो स दश धर्माय कश्यपाय त्रयोदश॥
सप्तविंशतिं सोमाय चतस्रोरिष्टनेमिने॥ १४.९ ॥

भूतांगिरः कृशाश्वेभ्यो द्वेद्वे चैव ददौ प्रभुः॥
नामधेयान्यमूषां च सपत्नीनां च मे श्रृणु॥ १४.१० ॥

यासां प्रसूतिप्रभवा लोका आपूरितास्त्रयः॥
भानुर्लम्बा ककुद्भूमिर्विश्वा साध्या मरुत्वती॥ १४.११ ॥

वसुर्सुहूर्ता संकल्पा धर्मपत्न्यः सुताञ्छृणु॥
भानोस्तु देवऋषभ सुतोऽभवत्॥ १४.१२ ॥

विद्योत आसील्लंबायां ततश्च स्तनयित्नवः॥
ककुदः शकटः पुत्रः कीकटस्तनयो यतः॥ १४.१३ ॥

भुवो दुर्गस्तथा स्वर्गो नंदश्चैव ततोऽभवत्॥
विश्वेदेवाश्च विश्वाया अप्रजांस्तान्प्रचक्षते॥ १४.१४ ॥

साध्या द्वादश साध्याया अर्थसिद्धिस्तु तत्सुतः॥
मरुत्वान्सुजयंतश्च मरुत्वत्या बभूवतुः॥ १४.१५ ॥

नरनारायणौ प्राहुर्यौ तौ ज्ञानविदो जनाः॥
वसोश्च वसवश्चाष्टौ मुहूर्तायां मुहूर्तकाः॥ १४.१६ ॥

ये वै फलं प्रयच्छंति भूतानां स्वं स्वकालजम्॥
संकल्पायाश्च संकल्पः कामः संकल्पजः सुतः॥ १४.१७ ॥

सुरूपासूत तनयान्रुद्रानेकादशैव तु॥
कपाली पिंगलो भीमो विरुपाक्षो विलोहितः॥ १४.१८ ॥

अजकः शासनः शास्ता शंभुश्चांत्यो भवस्तथा॥
रुद्रस्य पार्षदाश्चान्ये विरूपायाः सुताः स्मृताः॥ १४.१९ ॥

प्रजापतेरंगिरसः स्वधा पत्नी पितॄनथ॥
जज्ञे सनी(ची?)तथा पुत्रमथर्वागिरसं प्रभुम्॥ १४.२० ॥

कृशाश्वस्य च द्वे भार्ये अर्चिश्च दिषणा तथा॥
अस्त्रगामो ययोः पुत्रः ससंहारः प्रकीर्तितः॥ १४.२१ ॥

पतंगी यामिनी ताम्रा तिमिश्चारिष्टनेमिनः॥
पतंग्यसूत पतगान्यामिनी शलभानथ॥ १४.२२ ॥

ताम्रायाः श्येनगृध्राद्यास्तिमेर्यादोगणास्तथा॥
अथ कश्यपपत्नीनां यत्प्रसूदमिदं जगत्॥ १४.२३ ॥

श्रृणु नामानि लोकानां मातॄणां शंकराणि च॥
अदितिर्दितिर्दनुः सिंही दनायुः सुरभिस्तथा॥ १४.२४ ॥

अरिष्टा विनता ग्रावा दया क्रोधवशा इरा॥
कद्रुर्मुनिश्च ते चोभे मातरस्ताः प्रकीर्तिताः॥ १४.२५ ॥

आदित्याश्चादितेः पुत्रा दितेर्दैत्याः प्रकीर्तिताः॥
दनोश्च दानवाः प्रोक्ता राहुः सिंहीसुतो ग्रहः॥ १४.२६ ॥

दनायुषस्तथा जातो दनायुश्च गणो बली॥
गावश्च सुरभेर्जातारिष्टापुत्रा युगंधराः॥ १४.२७ ॥

विनतासूत अरुणं गरुडं च महाबलम्॥
ग्रावायाः श्वापदाः पुत्रा गणः क्रोधवशस्तथा॥ १४.२८ ॥

जातः क्रोधवशायाश्च इराया भूरुहाः स्मृताः॥
कद्रूसुताः स्मृता नागा मुनेरप्सरसां गणाः॥ १४.२९ ॥

तत्र द्वौ तनयौ यौ च दितेस्तौ विष्णुना हतौ॥
हिरण्यकशिपुर्वीरो हिरण्याक्षस्तथाऽपरः॥ १४.३० ॥

ततो निहतपुत्रा सा दितिराराध्य कश्यपम्॥
अयाचत वरं देवी पुत्रमन्यं महाबलम्॥ १४.३१ ॥

समरे शक्रहंतारं स तस्या अददात्प्रभुः॥
नियमे चापि वर्तस्व वर्षाणां च सहस्रकम्॥ १४.३२ ॥

इत्युक्ता सा तथा चक्रे पुष्करस्था समाहिता॥
वर्तंत्या नियमे तस्याः सहस्राक्षः समाहितः॥ १४.३३ ॥

उपासामाचरद्भक्त्या सा चैनमन्वमन्यत॥
दशवत्सरशेषस्य सहस्रस्य तदा दितिः॥ १४.३४ ॥

उवाच शक्रं सुप्रीता भक्त्या शक्रस्य तोषिता॥
॥दितिरुवाच॥
अत्रोत्तीर्णव्रतप्रायां विद्धि देवसत्तम॥ १४.३५ ॥

भविष्यति तव भ्राता तेन सार्धमिमां श्रियम्॥
भोक्ष्यसे त्वं यथानयायं त्रैलोक्यं हतकंटकम्॥ १४.३६ ॥

इत्युक्त्वा निद्रयाविष्टा चरणाक्रांतमूर्धजा॥
दिवा सुप्ता दितिर्देवी भाव्यर्थबलनोदिता॥ १४.३७ ॥

तत्तु रंध्रमवेक्ष्यैव योगमूर्तिस्तदाविशत्॥
जठरस्थं दितेर्गर्भं चक्रे वज्रेण सप्तधा॥ १४.३८ ॥

एकैकं च पुनः खण्डं चकार मघवा ततः॥
सप्तधा सप्तधा कोपादुद्बुध्य च ततो दितिः॥ १४.३९ ॥

न हंतव्यो न हंतव्य इति सा शक्रमब्रवीत्॥
वज्रेण कृत्त्यमानानां बुद्धा सा रोदनेन च॥ १४.४० ॥

ततः शक्रश्च मा रोदीरिति तांस्तान्यथाऽवदत्॥
निर्गत्य जठरात्तस्मात्ततः प्रांजलिरग्रतः॥ १४.४१ ॥

उवाच वाक्यं चात्रस्तो मातरं रिषपूरिताम्॥
दिवास्वापं कृथा मातः पादाक्रांतशिरोरुहा॥ १४.४२ ॥

सुप्ताथ सुचिरं वाते धिन्नो गर्भो मया तव॥
कृता एकोनपंचाशद्भागा वज्रेण ते सुताः॥ १४.४३ ॥

सत्यं भवतु ते वाक्यं सार्धं भोक्ष्यामि तैः श्रियम्॥
दास्यामि तेषां स्थानानि दिवि यावदहं दिते॥ १४.४४ ॥

मा रोदीरिति मे प्रोक्ताः ख्याताश्च मरुतस्त्विति॥
इत्युक्ता सा च सव्रीडा दितिर्जाता निरुत्तरा॥ १४.४५ ॥

सार्धं तैर्गतवानिंद्रो दिगंते वायवः स्मृताः॥
ततः पुनश्च भर्तारं दितिः प्रोवाच दुःखिता॥ १४.४६ ॥

पुत्रं मे भगवन्देहि शक्रहंतारमूर्जितम्॥
यो नास्त्रशस्त्रैर्वध्यत्वं गच्छेत्त्रिदिववासिनाम्॥ १४.४७ ॥

न ददास्युत्तरं विद्धि मृतामेव प्रजापते॥
इत्युक्तः स तदोवाच तां पत्नीमतिदुःखिताम्॥ १४.४८ ॥

दशवर्षसहस्राणि तपोनिष्ठा तु तप्स्यसे॥
वज्रसारमयैरंगैरच्छेद्यैरायसैर्दृढैः॥ १४.४९ ॥

वज्रांगोनाम पुत्रस्ते भविता धर्मवत्सलः॥
सा तु लब्धवरा देवी जगाम तपसे वनम्॥ १४.५० ॥

दशवर्षसहस्राणि तपो घोरं समाचरत्॥
तपसोंऽते भगवती जनयामास दुर्जयम्॥ १४.५१ ॥

पुत्रमप्रतिकर्माणमजेयं वज्रदुश्छिदम्॥
स जातामात्र एवाभूत्सर्वशा स्त्रार्थपारगः॥ १४.५२ ॥
उवाच मातरं भक्त्या मातः किं करवाण्यहम्॥
तमुवाच ततो हृष्टा दितिर्दैत्याधिपं सुतम्॥ १४.५३ ॥

बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक॥
तेषआमपचितिं कर्तुमिच्छे शक्रवधादहम्॥ १४.५४ ॥

बाढमित्येव सं प्रोच्य जगाम त्रिदिवं बली॥
ससैन्यं समरे शक्रं स च बाह्वायुधोऽजयत्॥ १४.५५ ॥

पादेनाकृष्य देवेंद्रं सिंहः क्षुद्रमृगं यथा॥
मातुरंतिकमागच्छद्याचमानं भयातुरम्॥ १४.५६ ॥

एतस्मिन्नंतरे ब्रह्मा कश्यपश्च महातपाः॥
आगता तत्र संत्रस्तावथो ब्रह्मा जगाद तम्॥ १४.५७ ॥

मुंचामुं पुत्र याचंतं किमनेन प्रयोजनम्॥
अवमानो वधः प्रोक्तो वीरसंभावितस्य च॥ १४.५८ ॥

अस्मद्वाक्येन यो मुक्तो जीवन्नपि मृतो हि सः॥
शत्रुं ये घ्नंति समरे न ते वीराः प्रकीर्तिताः॥ १४.५९ ॥

कृत्वा मानपरिग्लनिं ये मुंचंति वरा हि ते॥
यतामान्यतमं मत्वा त्वया मातुर्वचः कृतम्॥ १४.६० ॥

तथा पितुर्वचः कार्यं मुंचामुं पुत्र वासवम्॥
एतच्छ्रुत्वा तु वज्रांगः प्रणतो वाक्यमब्रवीत्॥ १४.६१ ॥

न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया॥
त्वं सुरासुरनाथो वै मम च प्रपितामहः॥ १४.६२ ॥

करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः॥
न च कांक्षे शक्रभुक्तामिमां त्रैलोक्यराजताम्॥ १४.६३ ॥

परभुक्ता यथा नारी परभुक्तामिवस्रजम्॥
यच्च त्रिभुवनेष्वस्ति सारं तन्मम कथ्यताम्॥ १४.६४ ॥

॥ब्रह्मोवाच॥
तपसो न परं किंचित्तपो हि महतां धनम्॥
तपसा प्राप्यते सर्वं तपोयोग्योऽसि पुत्रक॥ १४.६५ ॥

॥वज्रांग उवाच॥
तपसे मे रतिर्देव न विघ्नं तत्र मे भवेत्॥
त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम सः॥ १४.६६ ॥

॥ब्रह्मोवाच॥
क्रूरभावं परित्यज्य यदीच्छसि तपः सुत॥
अनया चित्तबुद्ध्या तत्त्वयाप्तं जन्मनः फलम्॥ १४.६७ ॥

इत्युक्त्वा पद्मजः कन्यां ससर्ज्जयतलोचनाम्॥
तामस्मै प्रददौ देवः पत्न्यर्थं पद्मसंभवः॥ १४.६८ ॥

वरांगीति च नामास्याः कृतवांश्च पितामहः॥
जगाम च ततो ब्रह्मा कश्यपेन समं दिवम्॥ १४.६९ ॥

वज्रांगोऽपि तया सार्धं जगाम तपसे वनम्॥
ऊर्द्धूबाहुः स दैत्येंद्रोऽतिष्ठदब्दसहस्रकम्॥ १४.७० ॥

कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः॥
तावानधोमुखः कालं तावत्पंचाग्निसाधकः॥ १४.७१ ॥

निराहारो घोरतपास्तपोराशिरजायत॥
ततः सोंऽतर्जले चक्रे कालं वर्षसहस्रकम्॥ १४.७२ ॥

जलांतरप्रविष्टस्य तस्य पत्नी महाव्रता॥
तस्यैव तीरे सरसस्तत्परा मौनमाश्रिता॥ १४.७३ ॥

निराहारं पतिं मत्वा तपस्तेपे पतिव्रता॥
तस्यास्तपसि वर्तंत्या इंद्रश्चक्रे विभीषिकाम्॥ १४.७४ ॥

भूत्वा तु मर्कटाकारस्तस्याअभ्याशमागतः॥
अपविध्य दृशं तस्या मूत्रविष्ठे चकार सः॥ १४.७५ ॥

तथा विलोलवसनां विलोलवदनां तथा॥
विलोलकेशां तां चक्रे विधित्सुस्तपसः क्षतिम्॥ १४.७६ ॥

ततश्च मेषरूपेण क्लेशं तस्याश्चकार सः॥
ततो भुजंगरूपेण बद्धा चरणयोर्द्वयोः॥ १४.७७ ॥

अपाकर्षत दूरं स तस्माद्देवभृतस्तथा॥
तपोबालाच्च सा तस्य न वध्यत्वं जगाम ह॥ १४.७८ ॥

क्षमया च महाभागा क्रोधमण्वपि नाकरोत्॥
ततो गोमायुरूपेण तमदूषयदाश्रमम्॥ १४.७९ ॥

अग्निरूपेण तस्याश्च स ददाह महाश्रमम्॥
चकर्ष वायुरूपेण महोग्रेण च तां शुभाम्॥
एवं सिहवृकाद्याभिर्भीषिकाभिः पुनःपुनः॥ १४.८० ॥

विरराम यदा नैव वज्रांगमहिषी तदा॥
शैलस्य दुष्टतां मत्वा शापं दातुं व्यवस्यत॥ १४.८१ ॥

तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषाविग्रहः॥
उवाच तां वरारोहां त्वरयाथ सुलोचनाम्॥ १४.८२ ॥

॥शैल उवाच॥
नाहं महाव्रते दुष्टः सेव्योऽहं सर्वदेहिनाम्॥
अतिखेदं करोत्येष ततः क्रुद्धस्तु वृत्रहा॥ १४.८३ ॥

एतस्मिन्नंतरे जातः कालो वर्षसहस्रिकः॥
तस्मिन्याते स भगवान्काले कमलसंभवः॥ १४.८४ ॥

तुष्टः प्रोवाच वज्रांगं तमागम्य जलाशये॥ १४.८५ ॥

॥ब्रह्मोवाच॥
ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन॥
एवमुक्तस्तदोत्थाय दैत्येंद्रस्तपसो निधिः॥
उवाच प्रांजलिर्वाक्यं सर्वलोकपितामहम्॥ १४.८६ ॥

॥वज्रांग उवाच॥
आसुरो मेऽस्तु मा भावः शक्रराज्ये च मा रतिः॥
तपोधर्मरतिश्चास्तु वृणोम्येतत्पितामह॥ १४.८७ ॥

एवमस्त्विति तं ब्रह्मा प्राह विस्मितमानसः॥
उपेक्षते च शक्रं स भाव्यर्थं कोऽतिवर्तते॥ १४.८८ ॥

ऋषयो मनुजा देवाः शिवब्रह्ममुखा अपि॥
भाव्यर्थं नाति वर्तंते वेलामिव महोदधिः॥ १४.८९ ॥

इति चिंत्य विरिंचोऽपि तत्रैवांतरधीयत॥
वज्रांगोऽपि समाप्ते तु तपसि स्थिरसंयमः॥ १४.९० ॥

आहारमिच्छन्स्वां भार्यां न ददर्शाश्रमे स्वके॥
भार्याहीनोऽफलश्चेति स संचिंत्य इतस्ततः॥ १४.९१ ॥

विलोकयन्स्वकां भार्यां विधित्सुः कर्म नैत्यकम्॥
विलोकयन्ददर्शाथ इहामुत्र सहयिनीम्॥ १४.९२ ॥

रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननाम्॥
तां विलोक्य ततो दैत्यः प्रोवाच परिसांत्वयन्॥ १४.९३ ॥

॥वज्रांग उवाच॥
केन तेऽपकृतं भीरु वर्तंत्यास्तपसि स्वके॥
कथं रोदिषि वा बाले मयि जीवति भर्तरि॥
कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि भामिनि॥ १४.९४ ॥

गृहेश्वरीं सद्गुणभूषितां शुभां पंग्वंधयोगेन पतिं समेताम्॥
न लालयेत्पूरयेन्नैव कामं स किं पुमान्न पुमान्मे मतोस्ति॥ १४.९५ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये वज्रांगेतिहासवर्णनं नाम चतुर्दशोऽध्यायः॥ १४ ॥ छ ॥