स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः १०

विकिस्रोतः तः

।। सूत उवाच ।। ।।
विचित्रं शिवनिर्माणं विचित्र शिवचेष्टितम् ।।
विचित्रं शिवमाहात्म्यं विचित्रं शिवभाषितम् ।। १ ।।
विचित्रं शिवभक्तानां चरितं पापनाशनम् ।।
स्वर्गापवर्गयोः सत्यं साधनं तद्ब्रवीम्यहम् ।। २ ।।
अवंतीविषये कश्चिद्ब्राह्मणो मंदराह्वयः ।।
बभूव विषयारामः स्त्रीजितो धनसंग्रही ।। ३ ।।
संध्यास्नापरित्यक्तो गंधमाल्यांबरप्रियः ।।
कुस्त्रीसक्तः कुमार्गस्थो यथा पूर्वमजामिलः ।। ४ ।।
स वेश्यां पिंगलां नाम रममाणो दिवानिशम् ।।
तस्या एव गृहे नित्यमासीदविजितेंद्रियः ।। ५ ।।
कदाचित्सदने तस्यास्तस्मिन्निवसति द्विजे ।।
ऋषभो नाम धर्मात्मा शिवयोगी समाययौ ।। ।। ६ ।।
तमागतमभिप्रेक्ष्य मत्वा स्वं पुण्यमूर्जितम् ।।
सा वेश्या स च विप्रश्च पर्यपूजयतामुभौ ।। ७ ।।
तमारोप्य महापीठे कंबलांबरसंभृते ।।
प्रक्षाल्य चरणौ भक्त्या तज्जलं दधतुः शिरः ।। ८ ।।
स्वागतार्घ्यनमस्कारैर्गंधपुष्पाक्षतादिभिः ।।
उपचारैः समभ्यर्च्य भोजयामासतुर्मुदा ।। ९ ।।
तं भुक्तवंतमाचांतं पर्यंके सुखसंस्तरे ।।
उपवेश्य मुदा युक्तौ तांबूलं प्रत्ययच्छताम् ।। ३.३.१०.१० ।।
पादसंवाहनं भक्त्या कुर्वंतौ दैवचो दितौ ।।
कल्पयित्वा तु शुश्रूषां प्रीणयामासतुश्चिरम् ।। ११ ।।
एवं समर्चितस्ताभ्यां शिवयोगी महाद्युतिः ।।
अतिवाह्य निशामेकां ययौ प्रातस्तदादृतः ।। १२ ।।
एवं काले गतप्राये स विप्रो निधनं गतः ।।
सा च वेश्या मृता काले ययौ कर्मार्जितां गतिम् ।। १३ ।।
स विप्रः कर्मणा नीतो दशार्णधरणीपतेः ।।
वज्रबाहुकुटुंबिन्याः सुमत्या गर्भमास्थितः ।। १४ ।।
तां ज्येष्ठपत्नीं नृपतेर्गर्भसंपदमाश्रिताम् ।।
अवेक्ष्य तस्यै गरलं सपत्न्यश्छद्मना ददुः ।। १५ ।।
सा भुक्त्वा गरलं घोरं न मृता दैवयोगतः ।।
क्लेशमेव परं प्राप मरणादतिदुःसहम् ।। १६ ।।
अथ काले समायाते पुत्रमे कमजीजनत् ।।
क्लेशेन महता साध्वी पीडिता वरवर्णिनी ।। १७ ।।
स निर्दशो राजपुत्रः स्पृष्टपूर्वो गरेण यत् ।।
तेनावाप महाक्लेशं क्रंदमानो दिवानिशम् ।। १८ ।।
तस्य बालस्य माता च सर्वांगव्रणपीडिता ।।
बभूवतुरतिक्लिष्टौ गरयोगप्रभावतः ।। १९ ।।
तौ राज्ञा च समानीतौ वैद्यैश्च कृतभेषजौ ।।
न स्वास्थ्यमापतुर्यत्नैरनेकैर्योजितैरपि ।। ३.३.१०.२० ।।
न रात्रौ लभते निद्रां सा राज्ञी विपुलव्यथा ।।
स्वपुत्रस्य च दुःखेन दुःखिता नितरां कृशा ।। २१ ।।
नीत्वैवं कतिचिन्मासान्स राजा मातृपुत्रकौ ।।
जीवंतौ च मृतप्रायौ विलोक्यात्मन्यचिंतयत् ।। २२ ।।
एतौ मे गृहिणीपुत्रौ निरयादागताविह ।।
अश्रांतरोगौ क्रंदंतौ निद्राभंगविधायिनौ ।। २३ ।।
अत्रोपायं करिष्यामि पापयोर्ध्रुवमेतयोः ।।
मर्तुं वा जीवितुं वापि न क्षमौ पापभोगिनौ ।। २४ ।।
इत्थं विनिश्चित्य च भूमिपालः सक्तः सपत्नीषु तदात्मजेषु ।।
आहूय सूतं निजदारपुत्रौ निर्वापयामास रथेन दूरम्।। २५ ।।
तौ सूतेन परित्यक्तौ कुत्रचिद्विजने वने ।।
अवापतुः परां पीडां क्षुत्तृड्भ्यां भृशविह्वलौ ।। २६ ।।
सोद्वहंती निजं बालं निपतंती पदे पदे ।।
निःश्वसंती निजं कर्म निंदंती चकिता भृशम् ।। २७ ।।
क्वचित्कंटकभिन्नांगी मुक्तकेशी भयातुरा ।।
क्वचिद्व्याघ्रस्वनैर्भीता क्वचिद्व्यालैरनुद्रुता ।। २८ ।।
भर्त्स्यमाना पिशाचैश्च वेतालैर्ब्रह्मराक्षसैः ।।
महागुल्मेषु धावंती भिन्नपादा क्षुराश्मभिः ।। २९ ।।
सैवं घोरे महारण्ये भ्रमंती नृपगे हिनी ।।
दैवात्प्राप्ता वणिङ्मार्गं गोवाजिनरसेवितम् ।। ३.३.१०.३० ।।
गच्छंती तेन मार्गेण सुदूरमतियत्नतः ।।
ददर्श वैश्यनगरं वहुस्त्रीनरसेवितम् ।। ३१ ।।
तस्य गोप्ता महावैश्यो नगरस्य महाजनः ।।
अस्ति पद्माकरो नाम राजराज इवापरः ।। ३२ ।।
तस्य वैश्यपतेः काचिद्गृहदासी नृपांगनाम् ।।
आयांती दूरतो दृष्ट्वा तदंतिकमुपाययौ ।।३३ ।।
सा दासी नृपतेः कांतां सपुत्रां भृशपीडिताम् ।।
स्वयं विदितवृत्तांता स्वामिने प्रत्यदर्शयत् ।। ।। ३४ ।।
स तां दृष्ट्वा विशां नाथो रुजार्त्तां क्लिष्टपुत्रकाम् ।।
नीत्वा रहसि सुव्यक्तं तद्वृत्तांतमपृच्छत ।। ३५ ।।
तया निवेदिताशेषवृत्तांतः स वणिक्पतिः ।।
अहोकष्टमिति ज्ञात्वा निशश्वास मुहुर्मुहुः ।। ३६ ।।
तामंतिके स्वगेहस्य संनिवेश्य रहोगृहे ।।
वासोन्नपानशयनैर्मातृसाम्यमपूजयत् ।। ।। ३७ ।।
तस्मिन्गृहे नृपवधूर्निवसंती सुरक्षिता ।।
व्रणयक्ष्मादिरोगाणां न शांतिं प्रत्यपद्यत ।। ३८ ।।
ततो दिनैः कतिपयैः स बालो व्रणपीडितः ।।
विलंघितभिषक्सत्त्वो ममार च विधेर्वशात् ।। ३९ ।।
मृते स्वतनये राज्ञी शोकेन महतावृता ।।
मूर्च्छिता चापतद्भूमौ गजभग्नेव वल्लरी ।। ३.३.१०.४० ।।
दैवात्संज्ञामवाप्याथ वाष्पक्लिन्नपयोधरा ।।
सांत्विताऽपि वणिक्स्त्रीभिर्विललाप सुदुःखिता ।। ४१ ।।
हा ताततात हा पुत्र हा मम प्राणरक्षक ।।
हा राजकुलपूर्णेन्दो हा ममानंदवर्धन ।। ४२ ।।
इमामनाथां कृपणां त्वत्प्राणां त्यक्तवबांधवाम् ।।
मातरं ते परित्यज्य क्व यातोऽसि नृपात्मज ।। ।। ४३ ।।
इत्येभिरुदितैर्वाक्यैः शोकचिंताविवर्धकैः ।।
विलपंतीं मृतापत्यां को नु सांत्वयितुं क्षमः ।। ४४ ।।
एतस्मिन्समये तस्या दुःखशोकचिकित्सकः।।
ऋषभः पूर्वमाख्यातः शिवयोगी समाययौ।।४५।।
स योगी वैश्यनाथेन सार्घहस्तेन पूजितः।।
तस्याः सकाशमगमच्छोचन्त्या इदमब्रवीत् ।। ४६ ।।
।। ऋषभ उवाच ।। ।।
अकस्मात्किमहो वत्से रोरवीषि विमूढधीः ।।
को जातः कतमो लोके को मृतो वद सांप्रतम् ।। ।। ४७ ।।
अमी देहादयो भावास्तोयफेनसधर्मकाः ।।
क्वचिद्भ्रांतिः क्वचिच्छांतिः स्थितिर्भवति वा पुनः ।। ४८ ।।
अतोऽस्मिन्फेनसदृशे देहे पञ्चत्वमागते ।।
शोकस्यानवकाशत्वान्न शोचंति विपश्चितः ।। ४९ ।।
गुणैर्भूतानि सृज्यंते भ्राम्यंते निजकर्मभिः ।।
कालेनाथ विकृष्यंते वासनायां च शेरते ।। ३.३.१०.५० ।।
माययोत्पत्तिमायांति गुणाः सत्त्वादयस्त्रयः ।।
तैरेव देहा जायंते जातास्तल्लक्षणाश्रयाः ।। ५१ ।।
देवत्वं यानि सत्त्वेन रजसा च मनुष्यताम् ।।
तिर्यक्त्वं तमसा जंतुर्वासनानुगतोवशः ।। ५२ ।।
संसारे वर्तमानेस्मिञ्जंतुः कर्मानुबन्धनात् ।।
दुर्विभाव्यां गतिं याति सुखदुःखमयीं मुहुः ।। ५३ ।।
अपि कल्पायुषां तेषां देवानां तु विपर्ययः ।।
अनेकामयबद्धानां का कथा नरदेहिनाम् ।। ५४ ।।
केचिद्वदंति देहस्य कालमेव हि कारणम् ।।
कर्म केचिद्गुणान्केचिद्देहः साधारणो ह्ययम् ।। ५५ ।।
कालकर्मगुणाधानं पञ्चात्मकमिदं वपुः ।।
जातं दृष्ट्वा न हृष्यंति न शोचंति मृतं बुधाः ।। ५६ ।।
अव्यक्ते जायते जंतुरव्यक्ते च प्रलीयते ।।
मध्ये व्यक्तवदाभाति जलबुद्बुदसन्निभः ।। ५७ ।।
यदा गर्भगतो देही विनाशः कल्पितस्तदा ।।
दैवाज्जीवति वा जातो म्रियते सहसैव वा ।। ५८ ।।
गर्भस्था एव नश्यंति जातमात्रास्तथा परे ।।
क्वचिद्युवानो नश्यंति म्रियंते केपि वार्धके ।। ५९ ।।
यादृशं प्राक्तनं कर्म तादृशं विंदते वपुः ।।
भुंक्ते तदनुरूपाणि सुखदुःखानि वै ह्यसौ ।। ३.३.१०.६० ।।
मायानुभावेरितयोः पित्रोः सुरतसंभ्रमात् ।।
देह उत्पद्यते कोपि पुंयोषित्क्लीबलक्षणः ।। ६१ ।।
आयुः सुखं च दुःख च पुण्यं पापं श्रुतं धनम् ।।
ललाटे लिखितं धात्रा वहञ्जंतुः प्रजायते ।। ६२ ।।
कर्मणामविलंघ्यत्वात्कालस्याप्यनतिक्रमात् ।।
अनित्यत्वाच्च भावानां न शोकं कर्तुमर्हसि ।। ६३ ।।
क्व स्वप्ने नियतं स्थैर्यमिंद्रजाले क्व सत्यता ।।
क्व नित्यता शरन्मेघे क्व शश्वत्त्वं कलेवरे ।। ६४ ।।
तव जन्मान्यतीतानि शतकोट्ययुतानि च ।।
अजानंत्याः परं तत्त्वं संप्राप्तोऽयं महाश्रमः।। ६५ ।।
कस्यकस्यासि तनया जननी कस्यकस्य वा ।।
कस्यकस्यासि गृहिणी भवकोटिषु वर्त्तिनी ।। ।। ६६ ।।
पञ्चभूतात्मको देहस्त्वगसृङ्मांसबन्धनः ।।
मेदोमज्जास्थिनिचितो विण्मूत्रश्लेष्मभाजनम् ।। ६७ ।।
शरीरांतरमप्येतन्निजदेहोद्भवं मलम् ।।
मत्त्वा स्वतनयं मूढे मा शोकं कर्तुमर्हसि ।। ६८ ।।
यदि नाम जनः कश्चिन्मृत्युं तरति यत्नतः ।।
कथं तर्हि विपद्येरन्सर्वे पूर्वे विपश्चितः।। ।। ६९ ।।
तपसा विद्यया बुद्ध्या मन्त्रौषधिरसायनैः ।।
अतियाति परं मृत्युं न कश्चिदपि पंडितः ।। ३.३.१०.७० ।।
एकस्याद्य मृतिर्जंतोः श्वश्चान्यस्य वरानने ।।
तस्मादनित्यावयवे न त्वं शोचितुमर्हसि ।। ७१ ।।
नित्यं सन्निहितो मृत्युः किं सुखं वद देहिनाम् ।।
व्याघ्रे पुरः स्थिते ग्रासः पशूनां किं नु रोचते ।। ७२ ।।
अतो जन्मजरां जेतुं यदीच्छसि वरानने ।।
शरणं व्रज सर्वेशं मृत्युंजयमुमापतिम् ।। ७३ ।।
तावन्मृत्युभयं घोरं तावज्जन्मजराभयम् ।।
यावन्नो याति शरणं देही शिवपदांबुजम् ।। ७४ ।।
अनुभूयेह दुःखानि संसारे भृशदारुणे ।।
मनो यदा वियुज्येत तदा ध्येयो महेश्वरः ।। ७५ ।।
मनसा पिबतः पुंसः शिवध्यानरसामृतम् ।।
भूयस्तृष्णा न जायेत संसारविषयासवे ।। ७६ ।।
विमुक्तं सर्वसंगैश्च मनो वैराग्ययंत्रितम् ।।
यदा शिवपदे मग्नं तदा नास्ति पुनर्भवः ।। ७७ ।।
तस्मादिदं मनो भद्रे शिवध्यानैकसाधनम् ।।
शोकमोहसमाविष्टं मा कुरुष्व शिवं भज ।। ७८ ।।
।। सूत उवाच ।। ।।
इत्थं सानुनयं राज्ञी बोधिता शिवयोगिना ।।
प्रत्याचष्ट गुरोस्तस्य प्रणम्य चरणां बुजम् ।। ७९ ।।
।। राज्ञ्युवाच ।। ।।
भगवन्मृतपुत्रायास्त्यक्तायाः प्रियबन्धुभिः ।।
महारोगातुराया मे का गतिर्मरणं विना ।। ३.३.१०.८० ।।
अतोऽहं मर्तुमिच्छामि सहैव शिशुनाऽमुना ।।
कृतार्थाहं यदद्य त्वामपश्यं मरणोन्मुखी ।। ८१ ।।
।। सूत उवाच ।। ।।
इति तस्या वचः श्रुत्वा शिवयोगी दयानिधिः ।।
पूर्वोपकारं संस्मृत्य मृतस्यांतिकमाययौ ।। ८२ ।।
स तदा भस्म संगृह्य शिवमन्त्राभिमंत्रितम् ।।
विदीर्णे तन्मुखे क्षिप्त्वा मृतं प्राणैरयोजयत् ।। ८३ ।।
स बालः संगतः प्राणैः शनैरुन्मील्य लोचने ।।
प्राप्तपूर्वेन्द्रियबलो रुरोद स्तन्यकांक्षया ।। ८४ ।।
मृतस्य पुनरुत्थानं वीक्ष्य बालस्य विस्मिताः ।।
जना मुमुदिरे सर्वे नगरेषु पुरोगमाः ।।८५।।
अथानंदभरा राज्ञी विह्वलोन्मत्तलोचना ।।
जग्राह तनयं शीघ्रं बाष्पव्याकुललोचना ।।८६।।
उपगुह्य तदा तन्वी परमानंदनिर्वृता ।।
न वेदात्मानमन्यं वा सुषुप्तेव परिश्रमात् ।। ८७ ।।
पुनश्च ऋषभो योगी तयोर्मातृकुमारयोः ।।
विषव्रणयुतं देहं भस्मनैव परामृशत् ।। ८८ ।।
तौ च तद्भस्मना स्पृष्टौ प्राप्तदिव्यकलेवरौ ।।
देवानां सदृशं रूपं दधतुः कांतिभूषितम्।। ८९ ।।
संप्राप्ते त्रिदिवैश्वर्ये यत्सुखं पुण्यकर्मणाम् ।।
तस्माच्छतगुणं प्राप सा राज्ञी सुखमुत्तमम् ।। ३.३.१०.९० ।।
तां पादयोर्निपतितामृषभः प्रेमविह्वलः ।।
उत्थाप्याश्वासयामास दुःखैर्मुक्तामुवाच ह ।। ९१ ।।
अयि वत्से महाराज्ञि जीवत्वं शाश्वतीः समाः ।।
यावज्जीवसि लोकेस्मिन्न तावत्प्राप्स्यसे जराम् ।। ९२ ।।
एष ते तनयः साध्वि भद्रायुरिति नामतः ।।
ख्यातिं यास्यति लोकेषु निजं राज्यमवाप्स्यति ।। ।। ९३ ।।
अस्य वैश्यस्य सदने तावत्तिष्ठ शुचिस्मिते ।।
यावदेष कुमारस्ते प्राप्तविद्यो भविष्यति ।। ९४ ।।
सूत उवाच।। ।। ।।
इति तामृषभो योगी तं च राजकुमारकम् ।।
संजीव्य भस्मवीर्येण ययौ देशान्यथेप्सितान्।। ९५ ।।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भद्राय्वाख्याने ऋषभयोगिना भद्रायुजीवनं नाम दशमोऽध्यायः ।। ।। १० ।।


[सम्पाद्यताम्]

टिप्पणी