स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०४७

विकिस्रोतः तः

।। स्कंद उवाच ।। ।।
अथोत्तरस्यामाशायां कुंडमर्काख्यमुत्तमम् ।।
तत्र नाम्नोत्तरार्केण रश्मिमाली व्यवस्थितः ।। १ ।।
तापयन्दुःखसंघातं साधूनाप्याययन्रविः ।।
उत्तरार्को महातेजाः काशीं रक्षति सर्वदा ।। २ ।।
तत्रेतिहासो यो वृत्तस्तं निशामय सुव्रत ।।
विप्रः प्रियव्रतो नाम कश्चिदात्रेय वंशजः ।। ३ ।।
आसीत्काश्यां शुभाचारः सदातिथिजनप्रियः ।।
भार्या शुभव्रता तस्य बभूवातिमनोहरा ।। ४ ।।
भर्तृशुश्रूषणरता गृहकर्मसुपेशला ।।
तस्यां स जनयामास कन्यामेकां सुलक्षणाम् ।। ५ ।।
मूलर्क्षप्रथमेपादे तथा केंद्रे बृहस्पतौ ।।
ववृधे सा गृहे पित्रोः शुक्ले पक्षे यथा शशी ।। ६ ।।
सुरूपा विनयाचारा पित्रोश्च प्रियकारिणी ।।
अतीव निपुणा जाता गृहोपस्करमार्जने ।। ७ ।।
यथायथा समैधिष्ट सा कन्या पितृमंदिरे ।।
तथातथा पितुस्तस्याश्चिंता संववृधेतराम् ।। ८ ।।
कस्मै देया वरा कन्या सुरम्येयं सुलक्षणा ।।
अस्या अनुगुणो लभ्यः क्व मया वर उत्तमः ।। ९ ।।
कुलेन वयसा चापि शीलेनापि श्रुतेन च ।।
रूपेणार्थेनसंयुक्तः कस्मै दत्ता सुखं लभेत् ।। 4.1.47.१० ।।
इति चिंतयतस्तस्य ज्वरोभूदतिदारुणः ।।
यश्चिंताख्यो ज्वरः पुंसामौषधैर्नापि शाम्यति ।। ११ ।।
तन्मूलर्क्षविपाकेन चिंताख्येन ज्वरेण च ।।
स विप्रः पंचतां प्राप्तस्त्यक्त्वा सर्वं गृहादिकम् ।। १२ ।।
पितर्युपरते तस्याः कन्यायाः सा जनन्यपि ।।
शुभव्रता परित्यज्य तां कन्यां पतिमन्वगात् ।। १३ ।।
धर्मोयं सहचारिण्या जीवताजीवतापि वा ।।
पत्या सहैव स्थातव्यं पतिव्रतयुजा सदा ।। १४ ।।
नापत्यं पाति नो माता न पिता नैव बांधवाः ।।
पत्युश्चरणशुश्रूषा पायाद्वै केवलं स्त्रियम् ।।१५।।
सुलक्षणापि दुःखार्ता पित्रोः पंचत्वमाप्तयोः ।।
और्ध्वदैहिकमापाद्य दशाहं विनिवर्त्य च ।। ।। १६ ।।
चिंतामवाप महतीमनाथा दैन्यमागता ।।
कथमेकाकिनी पित्रा मात्राहीना भवांबुधेः ।। १७ ।।
दुस्तरं पारमाप्स्यामि स्त्रीत्वं सर्वाभिभावि यत् ।।
न कस्मैचिद्वरायाहं पितृभ्यां प्रतिपादिता ।। १८ ।।
तददत्ता कथं स्वैरमहमन्यं वरं वृणे ।।
वृतोपि न कुलीनश्चेद्गुणवान्न च शीलवान् ।। १९ ।।
स्वाधीनोपि न तत्तेन वृतेनापि हि किं भवेत् ।।
इति संचिंतयंती सा रूपौदार्यगुणान्विता ।। 4.1.47.२० ।।
युवभिर्बहुभिर्नित्यं प्रार्थितापि मुहुर्मुहुः ।।
न कस्यापि ददौ बाला प्रवेशं निज मानसे ।। २१ ।।
पित्रोरुपरतिं दृष्ट्वा वात्सल्यं च तथाविधम् ।।
निनिंद बहुधात्मानं संसारं च निनिंद ह ।। २२ ।।
याभ्यामुत्पादिता चाहं याभ्यां च परिपालिता ।।
पितरौ कुत्र तौ यातौ देहिनो धिगनित्यताम् ।। २३ ।।
अहो देहोप्यहोंगत्वं यथा पित्रोः पुरो मम ।।
इति निश्चित्य सा बाला विजितेंद्रिय मानसा ।। २४ ।।
ब्रह्मचर्यं दृढं कृत्वा तप उग्रं चचार ह ।।
उत्तरार्कस्य देवस्य समीपे स्थिरमानसा ।।२५।।
तस्यां तपस्यमानायामेकाच्छागी लघीयसी ।।
तत्र प्रत्यहमागत्य तिष्ठेत्तत्पुरतोऽचला ।।२६।।
तृणपर्णादिकं किंचित्सायमभ्यवहृत्य सा ।।
तत्कुंडपीतपानीया स्वस्वामिसदनं व्रजेत् ।। २७ ।।
तत इत्थं व्यतीतासु पंचषा सुसमासु च ।।
लीलया विचरन्देवस्तत्र देव्या सहागतः ।। २८ ।।
सन्निधावुत्तरार्कस्य तपस्यतीं सुलक्षणाम् ।।
स्थाणुवन्निश्चलां स्थाणुरद्राक्षीत्तपसा कृशाम् ।।२९।।
ततो गिरिजया शंभुर्विज्ञप्तः करुणात्मना ।।
वरेणानुगृहाणेमां बंधुहीनां सुमध्यमाम् ।। 4.1.47.३० ।।
शर्वाणीगिरमाकर्ण्य ततः शर्वः कृपानिधिः ।।
समाधिमीलिताक्षीं तामुवाच वरदो हरः ।। ३१ ।।
सुलक्षणे प्रसन्नोस्मि वरं वरय सुव्रते ।।
चिरं खिन्नासि तपसा कस्तेऽस्तीह मनोरथः ।।३२।।
सापि शंभोर्गिरं श्रुत्वा मुखपीयूषवर्षिणीम् ।।
महासंतापशमनीं लोचने उदमीलयत्।।३३।।
त्र्यक्षं प्रत्यक्षमावीक्ष्य वरदानोन्मुखं पुरः ।।
देवीं च वामभागस्थां प्रणनाम कृतांजलिः ।। ३४ ।।
किं वृणे यावदित्थं सा चिंतयेच्चारुमध्यमा ।।
तावत्तयानिरैक्षिष्ट वराकी बर्करी पुरः ।। ३५ ।।
आत्मार्थं जीवलोकेस्मिन्को न जीवति मानवः ।।
परं परोपकारार्थं यो जीवति स जीवति ।। ३६ ।।
अनया मत्तपोवृत्ति साक्षिण्या बह्वनेहसम् ।।
असेव्यहं तदेतस्यै वरयामि जगत्पतिम् ।। ३७ ।।
परामृश्य मनस्येतत्प्राह त्र्यक्षं सुलक्षणा ।।
कृपानिधे महादेव यदि देयो वरो मम ।। ।। ३८ ।।
अजशावी वराक्येषा तर्हि प्रागनुगृह्यताम् ।।
वक्तुं पशुत्वान्नोवेत्ति किंचिन्मद्भक्तिपेशला ।। ३९ ।।
इति वाचं निशम्येशः परोपकृतिशालिनीम्।।
सुलक्षणाया नितरां तुतोष प्रणतार्तिहा ।। 4.1.47.४० ।।
देवदवस्ततः प्राह देवि पश्य गिरींद्रजे ।।
साधूनामीदृशी बुद्धिः परोपकरणोर्जिता ।। ४१ ।।
ते धन्याः सर्वलोकेषु सर्वधर्माश्रयाश्च ते ।।
यतंते सर्वभावेन परोपकरणाय ये ।।४२।।
संचयाः सर्ववस्तूनां चिरं तिष्ठति नो क्वचित् ।।
सुचिरं तिष्ठते चैकं परोपकरणं प्रिये ।।४३।।
धन्या सुलक्षणा चैषा योग्याऽनुग्रहकर्मणि ।।
ब्रूहि देवि वरो देयः कोऽस्यैच्छाग्यै च कः प्रिये ।। ४४ ।।
।। श्रीदेव्युवाच ।। ।।
सर्वसृष्टिकृतां कर्तः सर्वज्ञप्रणतार्तिहन् ।।
सुलक्षणा शुभाचारा सखी मेस्तु शुभोद्यमा ।। ४५ ।।
यथा जया च विजया यथा चैव जयंतिका ।।
शुभानंदा सुनंदा च कौमुदी च यथोर्मिला ।। ४६ ।।
यथा चंपकमाला च यथा मलयवासिनी ।।
कर्पूरलतिका यद्वद्गंधधारा यथा शुभा ।। ४७ ।।
अशोका च विशोका च यथा मलयगंधिनी ।।
यथा चंदननिःश्वासा यथा मृगमदोत्तमा ।। ४८ ।।
यथा च कोकिलालापा यथा मधुरभाषिणी ।।
गद्यपद्यनिधिर्यद्वदनुक्तज्ञा यथा च सा ।। ४९ ।।
दृगंचलेंगितज्ञा च यथा कृतमनोरथा ।।
गानचित्तहरा यद्वत्तथास्त्वेषा सुलक्षणा ।। 4.1.47.५० ।।
अतिप्रिया भवित्री मे यद्बाल ब्रह्मचारिणी ।।
अनेनैव शरीरेण दिव्यावयवभूषणा ।। ।। ५१ ।।
दिव्यांबरा दिव्यगंधा दिव्यज्ञानसमन्विता ।।
समया मां सदैवास्तां चंचच्चामरधारिणी ।। ५२ ।।
एषापि काशिराजस्य कुमार्यस्त्विह बर्करी ।।
अत्रैव भोगान्संप्राप्य मुक्तिं प्राप्स्यत्यनुत्तमाम् ।। ५३ ।।
अनया त्वर्ककुंडेस्मिन्पुष्ये मासि रवेर्दिने ।।
स्नातं त्वनुदिते सूर्ये शीतादक्षुब्धचित्तया ।। ५४ ।।
राजपुत्री ततः पुण्यादस्त्वेषा शुभलोचना ।।
वरदानप्रभावेण तव विश्वेश्वर प्रभो ।। ५५ ।।
बर्करीकुंडमित्याख्या त्वर्ककुंडस्य जायताम् ।।
एतस्याः प्रतिमा पूज्या भविष्यत्यत्र मानवैः ।। ९६ ।।
उत्तरार्कस्य देवस्य पुष्ये मासि रवेर्दिने ।।
कार्या सा वत्सरीयात्रा न तैः काशीफलेप्सुभिः ।।५७।।
मृडान्याभिहि तं सर्वं कृत्वैतद्विश्वगो विभुः ।।
विश्वनाथो विवेशाथ प्रासादं स्वमतर्कितः ।। ५८ ।।
।। स्कंद उवाच ।। ।।
लोलार्कस्य च माहात्म्यमुत्तरार्कस्य च द्विज ।।
कथितं ते महाभाग सांबादित्यं निशामय ।। ५९ ।।
श्रुत्वैतत्पुण्यमाख्यानं शुभं लोलोत्तरार्कयोः ।।
व्याधिभिर्नाभिभूयेत न दारिद्र्येण बाध्यते ।। 4.1.47.६० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे उत्तरार्कवर्णनं नाम सप्तचत्वारिंशोध्यायः ।। ४७ ।।