स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०४४

विकिस्रोतः तः

।। स्कंद उवाच ।।
अथ मंदरकंदरोदरोल्लसद समद्युति रत्नमंदिरे ।।
परितः समधिष्ठितामरे निजशिखरैर्वसनीकृतांबरे ।। १ ।।
निवसञ्जगदीश्वरो हरः कृशरजनीश कलामनोहरः ।।।
लभते स्म न शर्म शंकरः प्रसरत्काशिवियोगज ज्वरः ।। २ ।।
विरहानलशांतये तदा समलेपि त्रिपुरारिणापि यः ।।
मलयोद्भव पंक एष स प्रतिपेदेह्यधुना पिपांसुताम् । ३
परितापहराणि पद्मिनीनां मृदुलान्यपि कंकणीकृतानि ।।
गदितानि यदीश्वरेण सर्पास्तदभूत्सत्यमहोमहेश्वरेच्छा ।। ४ ।।
यदु दुग्धनिधिं निमथ्यदेवैर्मृदुसारः समकर्षि पूर्णचंद्रः ।।
स बभूव कृशो वियोगतप्तेश्वरमूर्धोष्मपरिक्षरच्छरीरः ।। ५ ।।
यददीधरदेष जाततापः पृथुले मौलिजटानि कुंजकोणे ।।
परितापहरां हरस्तदानीं द्युनदीं तामधुनापि नोज्जिहीते।। ६ ।।
महतो विरहस्य शंकरः प्रसभंतस्यवशी वशंगतः ।।
विविदेन सुरैः सदोगतैरपि संवीतसुतापवेष्टितः ।। ७ ।।
अतिचित्रमिदं यदात्मना शुचिरप्येष कृपीटयोनिना ।।
स्वपुरीविरहोद्भवेन वै परिताप्येत जगत्त्रयेश्वरः ।। ८ ।।
निजभालतलं कलानिधेः कलया नित्यमलंकरोति यः ।।
स तदीश्वरमप्यतापयद्विधुरेको विपरीत एव तु ।। ९ ।।
गरलं गलनालिकातले विलसेदस्य न तेन तापितः ।।
अमृतांशु तुषारदीधिति प्रचयैरेव तु तापितोऽद्भुतम् ।। 4.1.44.१० ।।
विलसद्धरिचंदनोदकच्छटया तद्विरहापनुत्तये ।।
हृदया हि तयाप्यदूयत प्रसरद्भोगिफटाभवैर्न तु ।।११।।
सकलभ्रममेष नाशयेत्स्रगहित्वाद्यपदेशजं हरः ।।
इदमद्भुतमस्य यद्भ्रमः स्फुटमाल्येपि महाहिसंभवः ।।१२।।
स्मृतिमात्रपथंगतोपि यस्त्रिविध तापमपाकरोत्यलम्।।
स हि काशिवियोगतापितः स्वगतं किंचिदजल्पदित्यजः ।। १३ ।।
अपि काशि समागतोऽनिलो यदि गात्राणि परिष्वजेन्मम ।।
दवथुः परिशांतिमेति तन्नहि मानी परिगाहनैरपि ।। १४ ।।
अगमिष्यदहोकथं सतापो ननु दक्षांगजयाय एधितः ।।
ममजीवातुलता झटित्यलं ह्यभविष्यन्न हिमाद्रिजा यदि ।। १५ ।।
न तथोज्झितदेहयातया मम दक्षोद्भवयामनोऽदुनोत् ।।
अविमुक्तवियोगजन्मनापरि दूयेत यथा महोष्मणा ।। १६ ।।
अयि काशि मुदा कदा पुनस्तव लप्स्ये सुखमंगसंगजम् ।।
अतिशीतलितानि येन मेऽद्भुतगात्राणि भवंति तत्क्षणात् ।। १७ ।।
अयि काशि विनाशिताघसंघे तवविश्लेषजआशुशुक्षणिः ।।
अमृतांशुकलामृदुद्रवैरतिचित्रंहविषेव वर्धते ।। १८ ।।
अगमन्मम दक्षजा वियोगजो दवथुः प्राग्घिमवत्सुतौषधेन ।।
अधुना खलु नैव शांतिमीयां यदि काशीं न विलोकयेहमाशु ।। १९ ।।
मनसेति गृणंस्तदा शिवः सुतरां संवृततापवैकृतः ।।
जगदंबिकया धियां जनन्या कथमप्येष वियुक्त इत्यमानि ।। 4.1.44.२० ।।
प्रियया वपुषोर्धयानयाप्यपरिज्ञात वियोगकारणः ।।
वचनैरुपचर्यते स्म सप्रणतप्राणिनिदाघदारणः ।। २१ ।।
।। श्रीपार्वत्युवाच ।। ।।
तव सर्वग सर्वमस्ति हस्ते विलसद्योग वियोग एव कस्ते ।।
तव भूतिरहो विभूतिदात्री सकलापत्कलिकापि भूतधात्री ।। २२ ।।
त्वदनीक्षणतः क्षणाद्विभो प्रलयं यांति जगंति शोच्यवत् ।।
च्यवते भवतः कृपालवादितरोपीशनयस्त्वयोंकृतः ।। २३ ।।
भवतः परितापहेतवो न भवंतींदु दिवाकराग्नयः ।।
नयनानियतस्त्रिनेत्र तेऽमी प्रणयिन्यस्तिलसज्जला च मौलौ ।। २४ ।।
भुजगाभुजगाः सदैव तेऽमी न विषं संक्रमते च नीलकंठ ।।
अहमस्मि च वामदेव वामा तव वामंवपुरत्र चित्तयुक्ता ।।२५।।
इति संसृतिसंबीजजनन्याभिहिते हिते ।।
गिरां निगुंफे गिरिशो वक्तुमप्याददे गिरम् ।। २६ ।।
।। ईश्वर उवाच ।। ।।
अयि काशीत्यष्टमूर्तिर्भवो भावाष्टकोभवत् ।।
सत्वरं शिवयाज्ञायि ध्रुवं काश्याहृतोहरः ।।२७।।
अथबालसखी भूत तत्तत्काननवीरुधम् ।। शिवाप्रस्तावयांचक्रे विमुक्तां मुक्तिदां पुरीम् ।।२८।।
।। पार्वत्युवाच ।। ।।
गगनतलमिलितसलिले प्रलयेपि भव त्रिशूलपरि विधृताम् ।।
कृतपुंडरीकशोभां स्मरहरकाशीं पुरीं यावः ।।२९।।
धराधरेंद्रस्य धरातिसुंदरा न मां तथास्यापि धिनोति धूर्जटे।।
धरागतापीह न या ध्रुवंधरा पुरीधुरीणा तव काशिका यथा।।4.1.44.३०।।
न यत्र काश्यां कलिकालजं भयं न यत्र काश्यां मरणात्पुनर्भवः।।
न यत्र काश्यां कलुषोद्भवं भयं कथं विभो सा नयनातिथिर्भवेत् ।।३१।।
किमत्र नो संति पुरः सहस्रशः पदेपदे सर्वसमृद्धिभूमयः ।।
परं न काशी सदृशीदृशोः पदं क्वचिद्गता मे भवता शपे शिव ।। ३२ ।।
त्रिविष्टपे संति न किं पुरः शतं समस्तकौतूहलजन्मभूमयः ।।
तृणी भवंतीह च ताः पुरःपुरः पदं पुरारे भवतो भवद्विषः ।।३३।।
न केवलं काशिवियोगजो ज्वरः प्रबाधते त्वां तु तथा यथात्र माम् ।।
उपाय एषोत्र निदाघशांतये पुरी तु सा वा ममजन्मभूरथ ।। ३४ ।।
मया न मेने ममजन्मभूमिका वियोगजन्मा परिदाघईशितः ।।
अवाप्यकाशीं परितः प्रशांतिदां समस्तसंतापविघातहेतुकाम् ।। ३५ ।।
न मोक्षलक्ष्म्योत्र समक्षमीक्षितास्तनूभृता केनचिदेव कुत्रचित् ।।
अवैम्यहं शर्मद सर्वशर्मदा सरूपिणी मुक्तिरसौ हि काशिका ।। ३६ ।।
न मुक्तिरस्तीह तथा समाधिना स्थिरेंद्रियत्वोज्झित तत्समाधिना ।।
क्रतुक्रियाभिर्न न वेदविद्यया यथा हि काश्यां परिहाय विग्रहम् ।।३७।।
न नाकलोके सुखमस्ति तादृशं कुतस्तु पातालतलेऽतिसुंदरे ।।
वार्तापि मर्त्ये सुखसंश्रया क्व वा काश्यां हि यादृक्तनुमात्रधारिणि ।। ३८ ।।
क्षेत्रे त्रिशूलिन्भवतोऽविमुक्ते विमुक्तिलक्ष्म्या न कदापि मुक्ते ।।
मनोपि यः प्राणिवरः प्रयुंक्ते षडंगयोगं स सदैव युंक्ते ।। ३९ ।।
षडंगयोगान्नहि तादृशी नृभिः शरीरसिद्धिः सहसात्र लभ्यते ।।
सुखेन काशीं समवाप्य यादृशीदृशौ स्थिरीकृत्य शिव त्वयि क्षणम् ।। 4.1.44.४० ।।
वरं हि तिर्यक्त्वमबुद्धिवैभवं न मानवत्वं बहुबुद्धिभाजनम् ।।
अकाशिसंदर्शननिष्फलोदयं समंततः पुष्करबुद्बुदोपमम् ।। ४१ ।।
दृशौ कृतार्थे कृतकाशिदर्शने तनुःकृतार्था शिवकाशिवासिनी ।।
मनःकृतार्थं धृतकाशिसंश्रयं मुखं कृतार्थं कृतकाशिसंमुखम् ।। ४२ ।।
वरं हि तत्काशिरजोति पावनं रजस्तमोध्वंसि शशिप्रभोज्ज्वलम् ।।
कृतप्रणामैर्मणिकर्णिका भुवे ललाटगंयद्बहुमन्यते सुरैः ।। ४३ ।।
न देवलोको न च सत्यलोको न नागलोको मणिकर्णिकायाः ।।
तुलां व्रजेद्यत्र महाप्रयाणकृच्छ्रुतिर्भवेद्ब्रह्मरसायनास्पदम् ।।४४।।
महामहोभूर्मणिकर्णिकास्थली तमस्ततिर्यत्र समेति संक्षयम् ।।
परः शतैर्जन्मभिरेधितापि या दिवाकराग्नींदुकरैरनिग्रहा ।। ४५ ।।
किमु निर्वाणपदस्य भद्रपीठं मृदुलं तल्पमथोनुमोक्षलक्ष्म्याः ।।
अथवा मणिकर्णिकास्थली परमानंदसुकंदजन्मभूमिः ।। ४६ ।।
समतीतविमुक्तजंतुसंख्या क्रियते यत्र जनैः सुखोपविष्टैः ।।
विलसद्द्युति सूक्ष्मशर्कराभिः स्ववपुःपातमहोत्सवाभिलाषैः ।। ४७ ।।
।। स्कंद उवाच ।। ।।
अपर्णापरिवर्ण्येति पुरीं वाराणसीं मुने ।।
पुनर्विज्ञापयामास काशीप्राप्त्यै पिनाकिनम्।। ४८ ।।
श्रीपार्वत्युवाच ।। ।।
प्रमथाधिप सर्वेश नित्यस्वाधीनवर्तन ।।
यथानंदवनं यायां तथा कुरु वरप्रद।। ४९ ।।
स्कन्द उवाच।। ।।
जितपीयूषमाधुर्यां काशीस्तवनसुंदरीम् ।।
अथाकर्ण्याहमुदितो गिरिशो गिरिजां गिरम् ।। 4.1.44.५० ।।
श्रीदेवदेव उवाच ।। ।।
अयि प्रियतमे गौरि त्वद्वा गमृतसीकरैः ।।
आप्यायितोस्मि नितरां काशीप्राप्त्यै यतेधुना ।। ५१ ।।
त्वं जानासि महादेवि मम यत्तन्महद्व्रतम्।।
अभुक्तपूर्वमन्येन वस्तूपाश्नामि नेतरत् ।।५२।।
पितामहस्य वचनाद्दिवोदासे महीपतौ।।
धर्मेण शासति पुरीं क उपायो विधीयताम् ।।५३।।
कथं स राजा धर्मिष्ठः प्रजापालनतत्परः ।।
वियोज्यते पुरः काश्या दिवोदासो महीपतिः।।५४।।
अधर्मवर्तिनो यस्माद्विघ्नः स्यान्नेतरस्य तु ।।
तस्मात्कं प्रेषयामीशे यस्तं काश्या वियोजयेत् ।।५५।।
धर्मवर्त्मानुसरतां यो विघ्नं समुपाचरेत् ।।
तस्यैव जायते विघ्नः प्रत्युत प्रेमवर्धिनि ।।५६ ।।
विनाच्छिद्रेण तं भूपं नोत्सादयितुमुत्सहे ।।
मयैव हि यतो रक्ष्याः प्रिये धर्मधुरंधराः ।। ५७ ।।
न जरा तमतिक्रामेन्न तं मृत्युर्जिर्घांसति ।।
व्याधयस्तं न बाधंते धर्मवर्त्मभृदत्रयः ।। ५८ ।।
इति संचिंतयन्देवो योगिनीचक्रमग्रतः ।।
ददर्शातिमहाप्रौढं गाढकार्यस्य साधनम् ।।५९।।
अथ देव्या समालोच्य व्योमकेशो महामुने ।।
योगिनीवृंदमाहूय जगौ वाक्यमिदं हरः ।। 4.1.44.६० ।।
सत्वरं यात योगिन्यो मम वाराणसीं पुरीम्।।
यत्र राजा दिवोदासो राज्यं धर्मेण शास्त्यलम् ।। ६१ ।।
स्वधर्मविच्युतः काशीं यथा तूर्णं त्यजेन्नृपः ।।
तथोपचरत प्राज्ञा योगमायाबलान्विताः ।।६२।।
यथा पुनर्नवीकृत्य पुरीं वाराणसीमहम् ।।
इतः प्रयामि योगिन्यस्तथा क्षिप्रं विधीयताम् ।। ६३ ।।
इति प्रसादमासाद्य शासनं शिरसा वहन्।।
कृतप्रणामो निर्यातो योगिनीनां गणस्ततः ।। ६४ ।।
ययुराकाशमाविश्य मनसोप्य तिरंहसा ।।
परस्परं भाषमाणा योगिन्यस्ता मुदान्विताः ।।६५।।
अद्य धन्यतराः स्मो वै देवदेवेन यत्स्वयम् ।।
कृतप्रसादाः प्रहिताः श्रीमदानंदकाननम्।।६६।।
अद्य सद्यो महालाभावभूतां नोतिदुर्लभौ ।।
त्रिनेत्रराजसंमानस्तथा काशी विलोकनम् ।। ६७ ।।
इति मुदितमनाः स योगिनीनां निकुरंवस्त्वथमंदराद्रिकुंजात् ।।
नभसि लघुकृतप्रयाणवेगो नयनातिथ्यमलंभयत्पुरीं ताम् ।। ६८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूवार्द्धे काशीवर्णनं नाम चतुश्चत्वारिंशोध्यायः ।। ४४ ।।