स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः २५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

।। सूत उवाच ।। ।।
अथान्यत्संप्रवक्ष्यामि तीर्थमाहात्म्यमुत्तमम् ।।
धर्मारण्ये यथाऽऽनीता सत्यलोकात्सरस्वती ।। १ ।।
मार्कंडेयं सुखासीनं महामुनिनिषेवितम् ।।
तरुणादित्यसंकाशं सर्वशास्त्रविशारदम् ।। २ ।।
सर्वतीर्थमयं दिव्यमृषीणां प्रवरं द्विजम् ।।
आसनस्थं समायुक्तं धन्यं पूज्यं दृढव्रतम् ।। ३ ।।
योगात्मानं परं शांतं कमडलुधरं विभुम् ।।
अक्षसूत्रधरं शांतं तथा कल्पां तवासिनम् ।। ४ ।।
अक्षोभ्यं ज्ञानिनं स्वस्थं पितामहसमुद्युतिम् ।।
एवं दृष्ट्वा समाधिस्थं प्रहर्षोत्फुल्ललोचनम् ।। ५ ।।
प्रणम्य स्तुतिभिर्युक्त्या मार्क्कंडं मुनयोऽब्रुवन् ।।
भगवन्नैमिषारण्ये सत्रे द्वादशवार्षिके ।। ६ ।।
त्वयावतारिता ब्रह्मन्नदी या ब्रह्मणः सुता।।
तथा कृतं च तत्रैव गंगा वतरणं क्षितौ ।। ७ ।।
गीयमाने कुलपतेः शौनकस्य मुनेः पुरः ।।
सूतेन मुनिना ख्यातमन्येषामपि शृण्वताम् ।। ८ ।।
तच्छ्रुत्वा महदाख्यानम स्माकं हृदि संस्थितम् ।।
पापघ्नी पुण्यजननी प्राणिनां दर्शनादपि ।। ९ ।।
।। मार्कण्डेय उवाच ।। ।।
धर्मारण्ये मया विप्राः सत्यलोकात्सरस्वती ।।
समानीता सुरेखाद्रौ शरण्या शरणार्थिनाम् ।।3.2.25.१०।।
भाद्रपदे सिते पक्षे द्वादशी पुण्यसंयुता ।।
तत्र द्वारावतीतीर्थे मुनिगंधर्वसेविते ।। ।। ११ ।।
तस्मिन्दिने च तत्तीर्थे पिंडदानादि कारयेत् ।।
तत्फलं समवाप्नोति पितॄणां दत्तमक्षयम् ।। १२ ।।
महदाख्यानमखिलं पापघ्नं पुण्यदं च यत् ।।
पवित्रं यत्पवित्राणां महापातकनाशनम् ।। १३ ।।
सर्वमंगलमांगल्यं पुण्यं सारस्वतं जलम् ।।
ऊर्ध्वं किं दिवि यत्पुण्यं प्रभासांते व्यवस्थितम् ।। १४ ।।
सारस्वतजलं नॄणां ब्रह्महत्यां व्यपोहति ।।
सरस्वत्यां नराः स्नात्वा संतर्प्य पितृदेवताः ।।
पश्चात्पिंडप्रदातारो न भवंति स्तनंधयाः ।। १५ ।।
यथा कामदुघा गावो भवन्तीष्टफलप्रदाः ।।
तथा स्वर्गापवर्गैकहैतुभूता सरस्वती ।। १६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये सरस्वतीमाहात्म्यवर्णनंनाम पञ्चविंशोऽध्यायः ।। २५ ।। ।। ।। छ ।।