स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १९३

विकिस्रोतः तः

॥ ऋषय ऊचुः ॥ ॥
एवं गतायां सावित्र्यां सकोपायां च सूतज ॥
किं कृतं तत्र गायत्र्या ब्रह्माद्यैश्चापि किं सुरैः ॥ १ ॥
एतत्सर्वं समाचक्ष्व परं कौतूहलं हि नः ॥
कथं शापान्विता देवाः संस्थितास्तत्र मण्डपे ॥ २ ॥
॥ सूत उवाच ॥ ॥
गतायामथ सावित्र्यां शापं दत्त्वा द्विजोत्तमाः ॥
गायत्री सहसोत्थाय वाक्यमेतदुदैरयत् ॥ ३ ॥
सावित्र्या यद्वचः प्रोक्तं तन्न शक्यं कथंचन ॥
अन्यथा कर्तुमेवाथ सर्वैरपि सुरासुरैः ॥ ४ ॥
महासती महाभागा सावित्री सा पतिव्रता ॥
पूज्या च सर्वदेवानां ज्येष्ठा श्रेष्ठा च सद्गणैः ॥ ५ ॥
परं स्त्रीणां स्वभावोऽयं सर्वासां सुरसत्तमाः॥
अपि सह्यो वज्रपातः सपत्न्या न पुनः कथा ॥६॥
मत्कृते येऽत्र शपिता सावित्र्या ब्राह्मणाः सुराः ॥
तेषामहं करिष्यामि शक्त्या साधारणां स्वयम् ॥ ७ ॥
अपूज्योऽयं विधिः प्रोक्तस्तया मंत्रपुरःसरः ॥
सर्वेषामेव वर्णानां विप्रादीनां सुरो त्तमाः ॥ ८ ॥
ब्रह्मस्थानेषु सर्वेषु समये धरणीतले ॥
न ब्रह्मणा विना किंचित्कृत्यं सिद्धिमुपैष्यति ॥ ९ ॥
कृष्णार्चने च यत्पुण्यं यत्पुण्यं लिंग पूजने ॥
तत्फलं कोटिगुणितं सदा वै ब्रह्मदर्शनात् ॥
भविष्यति न सन्देहो विशेषात्सर्वपर्वसु ॥ ६.१९३.१० ॥
त्वं च विष्णो तया प्रोक्तो मर्त्यजन्म यदाऽप्स्यसि ॥
तत्रापि परभृत्यत्वं परेषां ते भविष्यति ॥११॥
तत्कृत्वा रूपद्वितयं तत्र जन्म त्वमाप्स्यसि ॥
यत्तया कथितो वंशो ममायं गोपसंज्ञितः ॥
तत्र त्वं पावनार्थाय चिरं वृद्धिमवाप्स्यसि ॥ १२ ॥
एकः कृष्णाभिधानस्तु द्वितीयोऽर्जुनसंज्ञितः ॥
तस्यात्मनोऽर्जुनाख्यस्य सारथ्यं त्वं करिष्यसि ॥ १३ ॥
तेनाकृत्येऽपि रक्तास्ते गोपा यास्यंति श्लाघ्यताम् ॥
सर्वेषामेव लोकानां देवानां च विशेषतः ॥ १४ ॥
यत्रयत्र च वत्स्यंति मद्वं शप्रभवानराः ॥
तत्रतत्र श्रियो वासो वनेऽपि प्रभविष्यति ॥ १५ ॥
भोभोः शक्र भवानुक्तो यत्तया कोपयुक्तया ॥
पराजयं रिपोः प्राप्य कारा गारे पतिष्यति ॥ १६ ॥
तन्मुक्तिं ते स्वयं ब्रह्मा मद्वाक्येन करिष्यति ॥ १७ ॥
ततः प्रविष्टः संग्रामे न पराजयमाप्स्यसि ॥
त्वं वह्ने सर्वभक्षश्च यत्प्रोक्तो रुष्टया तया ॥ १८ ॥
तदमेध्यमपि प्रायः स्पृष्टं तेऽर्च्चिर्भिरग्रतः ॥
मेध्यतां यास्यति क्षिप्रं ततः पूजामवाप्त्यसि ॥ १९ ॥
स्वाहा नाम च भार्या या देवान्सन्तर्पयिष्यति ॥
स्वधा चाऽपि पितॄन्सर्वान्मम वाक्यादसंशयम् ॥६.१९३.२॥।
यद्रुद्र प्रियया सार्धं वियोगः कथितस्तया ॥
तस्याः श्रेष्ठ तरा चान्या तव भार्या भविष्यति ॥
गौरीनामेति विख्याता हिमाचलसुता शुभा ॥ २१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गायत्रीवरप्रदानोनाम त्रिनवत्युत्तरशततमोऽध्यायः ॥ १९३ ॥ ॥