स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १३९

विकिस्रोतः तः


अध्याय १३९

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज सोमतीर्थमनुत्तमम् ।
यत्र सोमस्तपस्तप्त्वा नक्षत्रपथमास्थितः ॥ १३९.१ ॥
तत्र तीर्थे तु यः स्नायादाचम्य विधिपूर्वकम् ।
कृतजाप्यो रविं ध्यायेत्तस्य पुण्यफलं शृणु ॥ १३९.२ ॥
ऋग्वेदयजुर्वेदाभ्यां सामवेदेन भारत ।
जपतो यत्फलं प्रोक्तं गायत्र्या चात्र तत्फलम् ॥ १३९.३ ॥
तत्र तीर्थे तु यो भक्त्या ब्राह्मणान् भोजयेच्छुचिः ।
तेन सम्यग्विधानेन कोटिर्भवति भोजिता ॥ १३९.४ ॥
पादुकोपानहौ छत्रं वस्त्रकम्बलवाजिनः ।
यो दत्ते विप्रमुख्याय तस्य तत्कोटिसंमितम् ॥ १३९.५ ॥
सहस्रं तु सहस्राणामनृचां यस्तु भोजयेत् ।
एकस्य मन्त्रयुक्तस्य कलां नार्हति षोडशीम् ॥ १३९.६ ॥
एवं तु भोजयेत्तत्र बह्वृचं वेदपारगम् ।
शाखान्तर्गमथाध्वर्युं छन्दोगं वा समाप्तिगम् ॥ १३९.७ ॥
अग्निहोत्रसहस्रस्य यत्फलं प्राप्यते बुधैः ।
समं तद्वेदविदुषा तीर्थे सोमस्य तत्फलम् ॥ १३९.८ ॥
भोजयेद्यः शतं तेषां सहस्रं लभते नरः ।
एकस्य योगयुक्तस्य तत्फलं कवयो विदुः ॥ १३९.९ ॥
संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन्मुनिः ।
तत्रतत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च ॥ १३९.१० ॥
तस्मात्सर्वप्रयत्नेन ग्रहणे चन्द्रसूर्ययोः ।
संक्रान्तौ च व्यतीपाते योगी भोज्यो विशेषतः ॥ १३९.११ ॥
संन्यासं कुरुते यस्तु तत्र तीर्थे युधिष्ठिर ।
विमानेन महाभागाः स याति त्रिदिवं नरः ॥ १३९.१२ ॥
सोमस्यानुचरो भूत्वा तेनैव सह मोदते ॥ १३९.१३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमतीर्थमाहात्म्यवर्णनं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः ॥