स्कन्दपुराणम्/खण्डः १ (माहेश्वरखण्डः)/अरुणाचलमाहात्म्यम् २/अध्यायः १५

विकिस्रोतः तः

।। नंदिकेश्वर उवाच ।। ।।
तेजःस्तंभं विनिर्भिद्य संध्याभ्रमिव चंद्रमाः ।।
कैलासकूटधवलं वृषेन्द्रमधितस्थिवान् ।। १ ।।
जटाजूटवता बालचंद्रचूडेन मौलिना ।।
कपालमालिकां वैधीं स्रजं चारग्वधी दधत् ।। २ ।।
नागकुंडलिभिः फालफलकोद्भासिलोचनैः ।।
पंचभिर्वदनैर्दीप्तैः क्ष्वेडकल्माषकंधरैः ।। ३ ।।
शूलं कपालं डमरुं सारंगं परशुं धनुः ।।
खट्वांगममलं खड्गं दोर्भिर्नागं च धारयन् ।। ४ ।।
श्वसितोद्धूलिताकारो गजचर्मोत्तरीयवान् ।।
सर्वालंकारसंपन्नः सर्वदेवैरभिष्टुतः ।। ५ ।।
परिधानीकृतव्याघ्रचर्मा ताभ्यामदर्शि सः ।।
रूपं दृष्ट्वा स आनंदं ननर्त्त नलिनेक्षणः ।। ६ ।।
न किंचिदपि जानानो मुमोह च सरोजभूः ।। ७ ।।
 दृशाभिनंद्य माधवं प्रसन्नया महेश्वरः ।।
अथोदतिष्ठिपच्च तं सहुंक्रियश्चतुर्मुखम् ।। ८ ।।
जगाद चाधिकारितामदाद्युवां समुद्धतौ ।।
 न लज्जितव्यमत्र वामयं क्रमोऽधिकारिणाम् ।। ९ ।।
परीक्ष्य वैभवं मम प्रबोधवानभूद्धरिः ।।
अयं न जातुपद्मभूश्छलन्मनो दुरात्मवान्।। 1.3.2.15.१० ।।
अशासि पंचवक्त्रता यदोपहासितो ह्यहम् ।।
पुनःस्वपुत्रिकारतिर्मयैष शिक्षितोऽभवत् ।। ११ ।।
तृतीय एष मंतुरप्यहो कथं नु सह्यते ।।
तदस्य तु प्रतिष्ठया क्वचिन्न भूयतां विधेः ।। १२ ।।
अयं च केतकच्छदो यदाप कूटसाक्षिताम् ।।
अतः परं न जातु तन्ममैतु मूर्ध्नि संस्थितिम् ।। १३ ।।
शप्त्वैवमेतौ गिरिशः प्रीत्या विष्णुमभाषत ।। ।। १४ ।।
।। श्रीमहेश्वर उवाच ।। ।।
वत्स मा भैः प्रसन्नोऽस्मि भवते भक्तिशालिने ।।
ननु त्वमंगान्मे जातस्सात्त्विकोऽसि विशेषतः ।।
माहेश्वराग्रगण्योऽसि जगत्यां हि यथा पुरा ।। १५ ।।
न तवातः परं जातु भक्तिहानिर्भवेन्मयि ।।
प्रतिक्षणं वर्द्धमाना कल्पते च विमुक्तये ।। ।। १६ ।।
इत्यनुग्रहकृतं त्रिलोचनं भक्तिभाजि निरहंक्रिये हरौ ।।
भीतिमानवनतः स्वयं विधिः स्तोतुमारभत क्लृप्तवंदनः ।। १७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्ये उत्तरार्धे ब्रह्मकृतशिवस्तुत्युद्यमवर्णनंनाम पञ्चदशोऽध्यायः ।। १५ ।। ।। छ ।।