सामग्री पर जाएँ

शिवपुराणम्/संहिता १ (विश्वेश्वरसंहिता)/अध्यायः ७

विकिस्रोतः तः

ईश्वर उवाच
वत्सकाः स्वस्तिवः कच्चिद्वर्तते मम शासनात् ॥ १,७.१
जगच्च देवतावंशः स्वस्वकर्मणि किं नवा ॥ १,७.१
प्रागेव विदितं युद्धं ब्रह्मविष्ण्वोर्मयासुराः ॥ १,७.२
भवतामभितापेन पौनरुक्त्येन भाषितम् ॥ १,७.२
इति सस्मितया माध्व्या कुमारपरिभाषया ॥ १,७.३
समतोषयदंबायाः स पतिस्तत्सुरव्रजम् ॥ १,७.३
अथ युद्धांगणं गंतुं हरिधात्रोरधीश्वरः ॥ १,७.४
आज्ञापयद्गणेशानां शतं तत्रैव संसदि ॥ १,७.४
ततो वाद्यं बहुविधं प्रयाणाय परेशितुः ॥ १,७.५
गणेश्वराश्च संनद्धा नानावाहनभूषणाः ॥ १,७.५
प्रणवाकारमाद्यंतं पञ्चमंडलमंडितम् ॥ १,७.६
आरुरोह रथं भद्रमंबिकापतिरीश्वरः ॥ १,७.६
ससूनुगणमिंद्राद्याः सर्वेप्यनुययुः सुराः ॥ १,७.६
चित्रध्वजव्यजनचामरपुष्पवर्षसंगतिनृत्यनिवहैरैपि वाद्यवर्गैः ॥ १,७. ७
संमानितः पशुपतिः परया च देव्या साकं तयोः समरभूमिमगात्ससैन्यः ॥ १,७.७
समीक्ष्यं तु तयोर्युद्धं निगूढो ऽभ्रं समास्थितः ॥ १,७.८
समाप्तवाद्यनिर्घोषः शांतोरुगणनिःस्वनः ॥ १,७.८
अथ ब्रह्माच्युतौ वीरौ हंतुकामौ परस्परम् ॥ १,७.९
माहेश्वरेण चाऽस्त्रेण तथा पाशुपतेन च ॥ १,७.९
अस्त्रज्वालैरथो दग्धं ब्रह्मविष्ण्वोर्जगत्त्रयम् ॥ १,७.१०
ईशोपि तं निरीक्ष्याथ ह्यकालप्रलयं भृशम् ॥ १,७.१०
महानलस्तंभविभीषणाकृतिर्बभूव तन्मध्यतले स निष्कलः ॥ १,७.११
ते अस्त्रे चापि सज्वाले लोकसंहरणक्षमे ॥ १,७.१२
निपतेतुः क्षणे नैव ह्याविर्भूते महानले ॥ १,७.१२
दृष्ट्वा तदद्भुतं चित्रमस्त्रशांतिकरं शुभम् ॥ १,७.१३
किमेतदद्भुताकारमित्यूचुश्च परस्परम् ॥ १,७.१३
अतींद्रियमिदं स्तंभमग्निरूपं किमुत्थितम् ॥ १,७.१४
अस्योर्ध्वमपि चाधश्चावयोर्लक्ष्यमेव हि ॥ १,७.१४
इति व्यवसितौ वीरौ मिलितौ वीरमानिनौ ॥ १,७.१५
तत्परौ तत्परीक्षार्थं प्रतस्थाते ऽथ सत्वरम् ॥ १,७.१५
आवयोर्मिश्रयोस्तत्र कार्यमेकं न संभवेत् ॥ १,७.१६
इत्युक्त्वा सूकरतनुर्विष्णुस्तस्यादिमीयिवान् ॥ १,७.१६
तथा ब्रह्माहं सतनुस्तदंतं वीक्षितुं ययौ ॥ १,७.१७
भित्त्वा पातालनिलयं गत्वा दूरतरं हरिः ॥ १,७.१७
ना ऽपि श्यात्तस्य संस्थानं स्तंभस्यानलवर्चसः ॥ १,७.१८
श्रांतः स सूकरहरीः प्राप पूर्वं रणांगणम् ॥ १,७.१८
अथ गच्छंस्तु व्योम्ना च विधिस्तात पिता तव ॥ १,७.१९
ददर्श केतकी पुष्पं किंचिद्विच्युतमद्भुतम् ॥ १,७.१९
अतिसौरभ्यमम्लानं बहुवर्षच्युतं तथा ॥ १,७.२०
अन्वीक्ष्य च तयोः कृत्यं भगवान्परमेश्वरः ॥ १,७.२०
परिहासं तु कृतवान्कंपनाच्चलितं शिरः ॥ १,७.२१
तस्मात्तावनुगृह्णातुं च्युतं केतकमुत्तमम् ॥ १,७.२१
किं त्वं पतसि पुष्पेश पुष्पराट्केन वा धृतम् ॥ १,७.२२
आदिमस्याप्रमेयस्य स्तंभमध्याच्च्युतश्चिरम् ॥ १,७.२२
न संपश्यामि तस्मात्त्वं जह्याशामंतदर्शने ॥ १,७.२३
अस्यां तस्य च सेवार्थं हंसमूर्तिरिहागतः ॥ १,७.२३
इतः परं सखे मे ऽद्य त्वया कर्तव्यमीप्सितम् ॥ १,७.२४
मया सह त्वया वाच्यमेतद्विष्णोश्च सन्निधौ ॥ १,७.२४
स्तंभांतो वीक्षितो धात्रा तत्र साक्ष्यहमच्युत ॥ १,७.२५
इत्युक्त्वा केतकं तत्र प्रणनाम पुनः नः ॥ १,७.२५
असत्यमपि शस्तं स्यादापदीत्यनुशासनम् ॥ १,७.२५
समीक्ष्य तत्राऽच्युतमायतश्रमं प्रनष्टहर्षं तु ननर्त हर्षात् ॥ १,७.२६
उवाच चैनं परमार्थमच्युतं षंढात्तवादः स विधिस्ततो ऽच्युतम् ॥ १,७.२६
स्तंभाग्रमेतत्समुदीक्षितं हरे तत्रैव साक्षी ननु केतकं त्विदम् ॥ १,७.२७
ततो ऽवदत्तत्र हि केतकं मृषा तथेति तद्धातृवचस्तदंतिके ॥ १,७.२७
हरिश्च तत्सत्यमितीव चिंतयंश्चकार तस्मै विधये नमः स्वयम् ॥ १,७.२८
षोडशैरुपचारैश्च पूजयामास तं विधिम् ॥ १,७.२८
विधिं प्रहर्तुं शठमग्निलिंगतः स ईश्वरस्तत्र बभूव साकृतिः ॥ १,७.२९
समुत्थितः स्वामि विलोकनात्पुनः प्रकंपपाणिः परिगृह्य तत्पदम् ॥ १,७.२९
आद्यंतहीनवपुषि त्वयि मोहबुद्ध्या भूयाद्विमर्श इह नावति कामनोत्थः ॥ १,७.३०
स त्वं प्रसीद करुणाकर कश्मलं नौ मृष्टं क्षमस्व विहितं भवतैव केल्या ॥ १,७.३०
ईश्वर उवाच
वत्सप्रसन्नो ऽस्मि हरे यतस्त्वमीशत्वमिच्छन्नपि सत्यवाक्यम् ॥ १,७.३१
ब्रूयास्ततस्ते भविता जनेषु साम्यं मया सत्कृतिरप्यलप्थाः ॥ १,७.३१
इतः परं ते पृथगात्मनश्च क्षेत्रप्रतिष्ठोत्सवपूजनं च ॥ १,७.३२
इति देवः पुरा प्रीतः सत्येन हरये परम् ॥ १,७.३३
ददौ स्वसाम्यमत्यर्थं देवसंघे च पश्यति ॥ १,७.३३

इति श्रीशिवमहापुराणे विद्येश्वरसंहितायां सप्तमो ऽध्यायः