पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

दुर्जननिन्दा
५७
सः । बाल, पयसा दग्धो दध्यपि र्पूत्कृत्य भक्षयति ॥ १२४ ॥ | भिषेकेऽकारणता र्वृष्टिरनुभवति ॥ १४१ ॥ यद्वीक्ष्यते ख-
विषधरतोऽप्यतिविपमः खल इति न मृषा वदन्ति वि- ||
द्वांसः । यद्य नकुंलद्वेषी स कुलद्वेषी पुनः पिशुनः ॥ १२५॥
चैतॄिम॒लिने कर्तव्ये भवति खलानामतीव निपुंणा धीः ।
तिमिरे हि कौशिकाना रूप प्रतिपद्यते दृष्टिः ॥ १२६ ॥
लब्धोच्छ्रायो नीचः प्रथमतर खामिनं पराभवति । भूमिरजो
रथ्यादावुत्थापकमेव सवृणुते ॥ १२७ ॥ उपकृतमनेन
सुहृदयमित्यसतामस्ति न कचिदपेक्षा । होतुः स्खहस्त-
माश्रितमुद्वृत्तोऽग्निर्दहलेव ॥ १२८ ॥ परवादे दशवदन,
पररन्भ्रनिरीक्षणे सहस्राक्षः । सद्वृत्तवित्तहरणे बाहुसहस्रा-
र्जुनः पिशुन. ॥ १२९॥ परिशुद्धामपि कृत्ति समाश्रितो दुर्जनः
परान्व्र्यैथते । र्पवनाशिनोऽपि भुजगाः परोपतापं न मुञ्चन्ति
॥ १३० ॥ प्रेरयति परमनायैः शक्तिविहीनोऽपि जगदभि-
द्रोहे । तेजयति शस्रधारा खयमसमर्था शिला छेत्तुम्॥१३१॥
शिरसि निहितोऽपि नित्य यत्त्रादपि सेवितो बैहुस्रेनहैः । तरु-
णीकच इव नीचः कौटिल्य नैव विजहाति ॥ १३२ ॥ व्योग्नि
स वास कुरुते चित्र निर्माति सुन्दर पवने । रचयति रेखाः
सलिले चरति खले यस्तु सत्कारम् |॥ १३३ |॥ अतिपेलवम-
तिपरिमितवणै लघुतरमुदाहरति शठः । परमार्थत. स हृदय
वहति पुनः कालकूटघटितमिव ॥ १३४ ॥ मृद्धटवत्सुखभेद्यो
'र्दुःसघानश्च दुर्जनो भवति । सुजनस्तु कनकघटवद्दुर्भेद्यश्चाशु-
सधेयः ॥ १३५'॥ मृगमीनसज्जनाना तृणजलसतोषविहित-
वृत्तीनाम् । छैईंधकधीवरपिशुना निर्षैर्कीरणवैरिणो जगति
॥ १३६ ॥ रे खल तव खळु चरितं विदुषामग्रे विविच्य
वक्ष्यामि । अथवाले पापात्मन् कृतया कथयापि ते हतया
॥ १३७ ॥ विधैवँस्तपरगुणाना भवति खलानामतीव मलिन-
त्वम् । अन्तरितशशिरुचामपि 'सँलिलमुचा 'मैलिनिमाभ्य-
धिकः ॥ १३८॥ पर॑र्गुह्यगुप्तिनिपुणं र्गुर्णैमयमखिलैः समीहि-
तं नितराम् । 'र्ललिताम्बरोमिव सज्जनमाखव इव दूषयन्ति
खलाः ॥ १३९ ॥ र्दूर्रस्थापितहृदयो र्गृह्नैरहस्यो निकामसैाँ-
शङ्कः । अाश्लेषो बालाना भवति खलाना च सभेदः ॥१४०॥
धर्मारम्मेऽप्यसता परहिसैव प्रयोजिका भवति । काकानाम-
१ फूत्कारं कृत्वा २ नकुल*द्वेषी, पक्षे,-न कुल द्वेषी ३ अल्यन्त-
मलदूषिते ४ पूर्णा ५ तम॒सि का ६ धूकान॒ाम् ७ व्यथां करोति
< वायुभक्षका १ बहुप्रकारै खेहै सुगन्धतैलादिभि , पक्षे,-बह्ववा
प्रील्या १० दु खेन सधातु शक्य. ११ व्याध* ' १२ निष्फा
रणशत्रव_ १३ नाशिता १४ मेघानाम् १५ मालिन्यम्
१६ युद्मगोपने निपुणम् १७ तन्तुप्रचुरम्, पक्षे,-दयादाक्षिण्यादिप्र-
चुरम् १< मूल्यवद्वख्नमिव ११ दूरे स्थापित हृदय येन, पक्षे,-दूरे
स्थापित॒म॒न्त करण, येन २० अन्त करणविषयीभूतम्, पक्षे,-मन्त्रादि
२१ भीति , पक्षे,-विश्धासाभाव
८ सु र भI
लाना माहात्म्यं कापि दैवयोगेन । काकानामिव शौक्ल्यं
तदपि हि न चिरादनर्थाय ॥ १४२ ॥ यत्खलु खलमुख-
हुतवहविनिहितमपि शुद्धिमेव परमेति । तदनलशौचमिवा-
शुकमिह लोके दुर्लभ प्रेम ॥ १४३ ॥ *वशावलैम्बनं यद्यो
विर्रतैारो र्गुणस्य या च नति, । तज्जालस्य खलस्य च निजैा-
ङ्कसुप्सप्रणाशाय ॥ १४४ ॥ सुंगृहीतमलिनपक्षा लैघ-
वृः पैरभेदिनस्तीक्ष्णा. । पुर्रषै अपि विशिखुा अपि
र्गुर्णैच्युताः कख न भयाय ॥ १४५ ॥ खैकपोलेन
प्रकटीकृतं प्रमत्तत्वकारणं किमपि । द्विरदस्य दुजैनख
च मद् चकरैव दानमपि ॥ १४६ ॥ सतापमोहकम्पा-
न्सपादयितु निहन्तुमपि जन्तून् । सखि दुर्जनस्ख भूतिः
प्रसरति दूर ज्वरस्यव ॥ १४७ |॥ अर्थग्रहणे न तथा
व्यथयति कटुकूजितर्यथा पिशुन, । रुधिरादानादधिकं
दुनोति कर्णे कुर्णैन्मैशैकः ॥ १४८ ॥ क्षुद्रोद्भवस्य र्कैर्दुता
प्रकटयतो विदधतश्च मैर्दैमुचैः । मधुनोऽधमपुरुषस्ख च
गरिमा लधिमा च भेदाय ॥ १४९ ॥ त्यजति च गुणा-
न्सुदृर तैर्मुमपि दोष निरीक्ष्य गृह्णाति । मुक्त्वार्लकृतकेशान्
यूकामेिव वानरः पिशुनः ॥ १५० ॥ दोर्षलिोकननिपुणाः
परुषगिरो दुर्जनाश्च घूकाश्च । दर्शनमपि भयजनन येषा-
मनिमित्तपिशुनानाम् ॥ १५१ ॥ पिशुनत्वमेव विद्या पर-
दूषणमेव भूषण येषाम् । परदुःखमेव सौख्यं शिव शिव
ते केन वेधसा सृष्टाः ॥ १५२ ॥ हस्त इव भूतिमलिनो
लङ्घयति यथा यथा खल. सुजनम् । दर्पणमिव तं कुरुते
तथा तथा निर्मलच्छायम् ॥ १५३ ॥ अन्यस्य लगति
कर्णे जीवितमन्यस्य हरति बाण इव । हृदयं दुनोति
पिशुनः कण्टक इव पाद॒लट्रोऽपि ॥ १५४ ॥ खरसेन
बघ्नता करमादाने कण्टकोत्करैस्तुदताम् .. पिशुनाना पन-
साना कोशैभोगोऽप्यविश्वाखः ॥ १५५ ॥ वशे र्धुण इब
१ काकै खाने कृते वृष्टिनं भवतीति वृद्धव्यवहार २ कुलस्य ,
,-वेणो ३ जन्यत्वम्, पक्षे,-अाश्रितत्वम् ४ अाधिक्यम् ,
पक्षे,-दैध्र्यम् ५ पाण्डिल्यशौर्यादे पक्षे,-रज्जो ६ विश्वस्तनाशा
येल्यर्थ ७ सम्यग्गृहीतो दुष्टाना पक्षोऽङ्गीकारो यैः, पक्षे,-झटिति
निष्कासनानह इयामपक्षवन्त इल्यथै ८ नीचा , पक्षे,-अल्प-
परिणामवन्त ९ परान्मेदयन्ति ते अन्येषा परस्परभेदजननेन
कलद्दप्रर्वतका इल्यथै पक्षे,-इतरच्छेदकारक १० ऋतूरकमोण , पक्षे,-
यथाश्रुतम् ११ साधुत्वादिगुणहीना ; पक्षे,-ज्यायाश्छ्युता १२ स्वस्य
गण्डस्थलेन प्रकटीकृतम् दानस्य तत उत्पत्तेरिति भाव• ; पक्षे,-
स्वमुखे नाभिहितम् एव मया दान कृतमिति. १३ गुणगुणेति शब्द
कुर्वन् १४ मधुमक्षिका, पक्षे,-नीच १५ रूक्षताम्, पक्षे,-कटु-
भाषिताम् १६ उन्म[दम्, पक्षे,-गर्वम् १७ सूक्ष्मम्, १८ दूषणानि,
पक्षे,-ात्रि १९ मनोगतप्रयद्व्ज्ञा , पक्षे,-अन्त सार २० काष्ठकृमि•,