पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

दुजैननिन्दा
गुणिना यो दुर्जनैर्नाङ्कितः ॥ २६३ ॥ पौंतो दुखरवारि-
यदि नतैर्योगमकरोत् । विषण्र्ण दौर्गत्यादिति गुणिनमालोक्य
विगुणः करोति खे गेहे ध्रुवमतिसमृद्ध्योत्सवमसौ ॥ २५३ ॥
अवेक्ष्य स्वात्मान विगुणमपरानिच्छति तथा फललेयतन्नो
चेद्विलपति न सन्तीह गुणिनः । निमार्षु शसु वा परिभवितु-
मुद्यच्छति ततोऽप्यहो नीचे रम्या सगुणविजिगीषा
विधिकृता ॥ २५४ ॥ न विषममृत कर्तुं शक्य प्रयत्लशतै-
रपि त्यजति कटुतां न स्वा निम्बः स्थितोऽपि पयोहृदे |
गुणपरिचितामार्या वाणीं न जल्पति दुजैनश्चिरमपि बला-
ध्माते लोहे कुतः कनकाकृतिः ॥ २५५ ॥ यदि परगुणा
न क्षम्यन्ते यतस्व तदजैने न हि परयशो निन्दाव्याजैरल
परिमार्जितुम् । विरमसि न चेदिच्छाद्वेषप्रसत्तमनोरथो
दिनक्र॒करान्या॒णिच्छत्रैर्मुदुव्र्ञ्श्रममेष्यसि ॥ २५६ ॥ शमयति
यशः लेशं सूले दिशत्यशिवा गति जनयतेि जनोद्वेगायास
नयत्युपहास्यताम् । भ्रमयति मति मानं हन्ति क्षिणोति च
जीवित क्षिपति सकलं कल्याणाना कुल खलसगमः ॥ २५७ ॥
जिह्मेो लोकः कथयति पुरा हन्त हित्वा गुणौघानम्भः
क्षार गुणगणनिधेस्तस्य रलाकरस्य | विश्वे छिद्रानुसरण-
समारूढसर्वेन्द्रियाणा दोषे दृष्टिः पिशुनमनसा नानुरागो
गुणेषु ॥ २५८ ॥ सन्तः सच्चरितोद्यव्यसनिनः प्रैादुभैव-
द्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःख सदा ।
औव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्ता-
युत्तविवेकशून्यहृदयो धन्यो जनः प्रैीकृतः ॥ २५९ ॥
या लोभात्सैविधे खलख सुरसा वाणी बुधैर्नॉयते नो
जानाति स तामचेतनतया सैव खयं लीयते । भर्तुः सेनह-
चयात्प्रविश्य दहने भस्मीभवत्यङ्गना गाढालिङ्गनतत्परेण
मनसा प्रेतो न वेत्ति प्रियाम् ॥ २६० ॥ नागच्छनुपहूयते
न वचनोत्थानासनैः पूज्यते नो पृच्छन्ननुभाष्यते न च
दृशा सान्द्रादर वीक्ष्यते । ईष्यीँवेशकषायिते हृदि घृणा-
लेशोऽपि न स्पृश्यते किं `त्वेकः प्रवदन्समञ्जसमपि प्राज्ञः
शटैईस्यते ॥ २६१ ॥ दूरादुच्छूितपाणिरार्द्रनयनः प्रेोत्सारि-
तार्धासनो गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु दत्तादरः l
अन्तर्भूतविषो बहिर्मधुमयश्चातीव मैीयापटुः को नामाय-
सपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥, २६२ ॥ जाङय
ह्रीमति गण्यते र्ब्रतरुचौ दम्भः शुचैौ कैतैव शूरे निर्धूर्णतैी
र्मुनौ विमतिता दैर्यं प्रियालापिनि । तेजखिन्यैर्वैलिप्तता
र्मुखैरता वक्तर्यशक्तिः स्थिरे तत्को नाम गुणो भवेत्स
१ कुटेिल २ सेवच्छाचरणनिरोधो येषा ते ३ अनिपुण
मति ४ नीच ५ अन्तिके ६ कपटपटु ७ लज्जावतेि
८ व्रतेषु रुचि प्रीतिर्यस्य तस्मिन् ९ शाठ्यम् १० निर्दयता
११ मननशीले १२ दीनत्वम् १३ सगर्वता. १४ वाचालत्वम्
६ १
राशितरणे दीपोऽन्धकारागमे निर्वाते व्यजर्न मदान्धक-
रिणा दर्पोपशान्त्यै सँणि, । इत्थं तद्भुवेि नास्ति यस्य विधिना
नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि
भैग्नोद्यमः ॥२६४॥ धातस्तात तदैव दूषणमिद् यन्नाम कस्तू-
रिका र्केान्तारान्तरचारिणा तृणभुजा यन्नाभिमूले कृता। यद्येवं
पिशुंनख हन्त रसैनामूलेऽकरिष्यस्तदा प्रैीयासेन विनाभ-
विष्यदतुला कीर्तिश्च निर्दोषता ॥ २६५ ॥ एके सत्पुरुषाः
परार्थघटकाः स्वार्थे परित्यज्य ये सामान्यास्तु परार्थमुद्यम-
भृतः. खार्थाविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं
खार्थाय निघ्नन्ति ये ये तु झन्ति निरर्थकं परहितं ते के न
जानीमहे ॥ २६६ ॥ नारीणा वचनेन कर्म कुरुते दीनं
वचो भाषते नालखे विजहाति तिग्मकिरणे प्रैौढे समुतिष्ठति ।
किंचित्कापि न साहस वितनुते देहे चिरं दूयते नो वा
विन्दति पैौरुष कुपुरुषः कोऽप्येष निर्णीँयताम् ॥ २६७ ॥
वक्रत्व ननु कुन्तलादि॒िव मुखे तैक्ष्ण्यं कटाक्षादिव क्रूरत्त्रं
कुचमण्डलादिब सुनैर्घृण्यं स्वचित्तादिव । मालिन्यं नयना-
ञ्जनादिव किलाधैर्य खभावादिव खैरिण्यैव सुशिक्षितोऽसि
खल किं जातोऽस्यतोऽरुतुदः ॥ २६८ ॥ वाताहारतया
जगद्विषधरैराश्वास्य निःशेषितं ते ग्रस्ताः पुनरभ्रतोयकणि-
कातीत्रुव्रतैर्बर्हिभिः । तेऽपि क्रूरचमूरुचर्मव्रसुनैनींताः क्षुयं
लुब्धकैदैम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते
॥ २६९ ॥ कस्त्वं भद्र खैलेश्चरोऽहमिह किं घोरे वने
स्थीयते शैार्दूलादिभिरेव हिस्रैपैशुभिः खैाँद्योऽहमिल्याशया ।
कस्मात्कष्टमिद त्वया व्यवसित मद्देहमासाशिनः प्रत्युत्पन्न-
नृमासभक्षणधियस्ते ञ्जन्तु सर्वान्नरान् ॥ २७० ॥ भिक्षो
मासनिषवण प्रकुरुष किं तेन मद्य विना म्ग्द्य चापि तव
प्रिय प्रियमहो वाराङ्गनाभिः सह । वेश्या द्रव्यरुचिः
कुतस्तव धनं द्यूतेन चैौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो
नष्टस्य कान्या गतिः ॥ २७१ |॥ वेश्याघेश्मसु सीधुगन्ध-
ललनावक्रासबामोदितैर्नॉत्वा निर्भरमन्मथोत्सवसुखैरुलिद्र-
चन्द्रा, क्षपाः । सर्वज्ञा इति दीक्षिता इति चिरात्प्रासाग्निहोत्रा
इति ब्रह्मज्ञा इति तापसा इति दिवा धूर्तेर्जगद्रुश्क्ष्यते
॥ २७२ ॥ वृत्ति खा बहु मन्यते हृदि शुच धत्तऽनु-
कम्पोत्तिभिव्यैत्तं निन्दति योग्यता मितमतिः कुर्वन्स्तुतीरा-
त्मनः । गह्मेपायनिषेवण कथयति स्थास्रुजुं वदन्व्यापद् श्रुत्वा
दु,खमरुंतुदा वितनुते पीडा जनः प्राकृतः ॥ २७३ ॥
पाकश्चन्न शुभस्य मेऽद्य तदसौ प्रागेव नादात्किमु खार्थ-
श्चेन्न मयास्य केि न भजते दीनान्खबन्धूनयम् । मत्तो
१ नौका २ अङ्कुश , ३ भ॒झप्रयलः ४ दुर्गममार्गसचारि-
णाम् ५ सूचकस्य , ६ जिह्वा ७ प्रकृष्टन यढेज्ञेन ८ खल-
राज ' ९ व्याघ्रादिभिः तैपईर्मैि* ११ भक्षणीय •