पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

५8
[ २ प्रकरणम्
विशेषसुचकं वदन्ति चिह्नं महता मनीषिणः । मनो य-
देषा सुखदुःखसंभवे प्रयाति नो हर्षविषादवश्यताम्॥ १८६ ॥
सुभाषितैः प्रीतिरनुन्नतिः श्रिया परार्थनिष्पत्तिपटीयसी क्रिया ।
मुणेष्वतृप्तिर्गुणवत्सु चादरो निग्गूढमेतच्चरित महात्मनाम्
॥ १८७ ॥ विपदि धैर्यमथैाभ्युदये क्षमा सदसि वैाक्पटुता
युधि विक्रमः। यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रैकृतिसिद्धमिद
हि महात्मनाम् ॥ १८८ ॥ अविरतं परकार्यकृता सता
मधुरिमातिशयेन वचोमृतम् । अपि च मानसमम्बुनिधिर्यशो
विमलशारदपार्वणचन्द्रिका ॥ १८९ ॥ यदि दहत्यनलोऽत्र
किमद्भुत यदि च गौरवमद्रिषु कि ततः । लवणमम्बु सदैव
महोदवेः प्रकृतिरेव सतामविषादिता ॥ १९० ॥ अापद्गतः
रूलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावम् ।
कालागुरुर्दहनमध्यगतः समन्ताल्लोकोत्तरं परिमल प्रकटी-
करोति ॥ १९१ ॥ यः प्रीणयेत्सुचरितैः पितर स पुत्रो
यद्भर्तुरेव हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च
समक्रियं यदेतत्रय जगति पुण्यकृतो लभन्ते ॥ १९२ ॥
प्रेमैव मास्तु यदि चेत्पै॑थिकेन सार्ध तेनापि चेद्रुणवता न
सैमं कदाचित् । तेनापि चेद्भवतु मास्तु कदापि
मैङ्गो भङ्गोऽपि चेद्भवतु वश्यमवश्यमायुः ॥ १९३ ॥
द्रः क्षयी प्रैकृतिवक्रतनुजैडैात्मा दोर्पूंकृरः स्फुरति
मैित्रविपत्तिकाले । मूर्ध्ना तथापि विधृत, र्परेमेश्वरेण नैवा-
श्रितेषु महता गुणदोषशङ्का ॥ १९४ ॥ दोषाकरोऽपि
कुटिलोऽपि कळुङ्कितोऽपि मि॒त्रैर्वैसा॒नसमये विहितोदयोऽपि ।
चन्द्रस्तथापि हैंर्रवल्लुभतामुपैति नैवाश्रितेषु महता गुणदोष-
शङ्का ॥] १९५ ॥ लज्जागुणौघजननीं जननीमिव स्वाम-
त्यन्तशुद्धहृदयामनुवर्तमानाम् । तेजखिनः सुखमसुनपि
संल्यजन्ति सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १९६ ॥
सत्पूरुष. खलु हिताचरणैरमन्दमानन्दयत्यखिललोकमनुत्त
एव । अाराधित, कथय केन कप्रैरुदारैरिन्दुर्विकासयति
कैरविणीकुलप्रनि ॥ १९७ ॥ दाता .न दापयति दापयिता
न दते यो दानदापनपरो मधुर न वक्ति । दान च दाप-
नमथो मधुरा च वाणी त्रीण्यप्यमूनि खलु सत्पुरुष वस-
न्ति ॥ १९८ ॥ केनाञ्जितानि नयनानि मृगाङ्गनाना को
१ उदयकाले २ वक्तृत्वशक्ति ३ शाखेन ४ स्वभावसिद्धम्
५ पान्थेन सार्ध मास्तु ६ सह ७ विघात ८ प्रकृल्या स्वभावेन वक्रा
तनुर्वस्य ९ जडस्वभाव , पक्षे,-डलयो सावण्र्याज्जलात्मा जलरूप
१० दोषा रात्रि करोाँतैतीति दोषाकरश्चन्द्र , पक्षे,-दोषाणामाकर
खनिरिति यावत्, ११ मित्र सूर्यस्तस्य विपत्तिकालोऽस्तकालस्तस्मिन्,
पक्षे,-मित्र सुहृत्तद्विपत्तिकाल १२ सदाशिवेन , पक्षे,-केनचित्स्वा-
मिना १३ सूर्यास्तसमये, पक्षे,-मित्रव्यसनकाले १४ शिवप्रेियताम्
सुभाषितरङ्गथाण्डागारम्
वा करोति सैविराङ्गरुहान्मयूरान् । कश्चोत्पलेषु दलसंनिचवं
करोति को वा करोति विनयं कुलजेषु पुंसु ॥ १९९ ॥
अद्यापि नोज्ईति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं
खळु पृष्ठभागे । अम्भोनिधिर्वहति दुर्वहवाडवाग्निमङ्गीकूतं
सुकृतिन, परिपालयन्ति ॥ २०० ॥ विश्चैाभिरामगुणगौरव-
गुम्फिताना रोषोऽपि निर्मलधिया रमणीय एव । लोकप्रियैः
परिमलै, परिपूरितस्य र्केीश्मीरजस्य कटुतापि नितान्त-
रम्या ॥२०१ ॥ कि जन्मना च महता पितृपैौरुषेण शक्त्या
हि याति निजया पुरुषः प्रतिष्ठाम् । कुम्भा न कूपमपि
शोषयितु समर्थाः कुम्भोद्भवेनर्मुनिनाम्बुधिरेव पीतः ॥२०२॥
अारभ्यते न खलु विघ्नभयेन नीचै, प्रारभ्य विघ्नविहता
विरमन्ति मध्याः । विनैः पुनःपुनरपि प्रतिहन्यमानाः प्रार-
ब्धमुत्तमजना न परित्यजन्ति ॥ २०३ ॥ सौजन्यधन्य-
शीलयन्ति ॥ २०४ ॥ अाक्रोशितोऽपि सुजनो न वदत्य-
वाच्य निष्पीडितो मधुरमुद्वमतीक्षुदण्डः । नीचो जनो
गुणशतैरपि सेव्यमानो हास्यन तद्वदति यत्कलहेऽप्यवा-
च्यम् ॥ २०५ ॥ यद्वश्चनाहितमतिर्बहुचाटुगर्भ कायाँन्मुखः
खलजनः कृतक ब्रवीति | तत्साधवो न न विदन्ति विदन्ति
केि तु कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥ २०६ ॥ सद्वं-
शजस्य परितापनुदः सुवृत्तशुद्धात्मनः सकललोकविभूषणख *r
छिद्र प्रजातमपि साधुजनस्य दैवान्मुक्तामणेरिव गुणाय भव-
त्यवश्यम्॥२०७॥ न्यायः खलैः परिहृतश्चलितश्श्र धर्म. काल;
कलिः कळुष एव पर प्रवृत्तः । प्रायेण दुर्जनजन, प्रभविष्णु-
रेव निश्चक्रिक. परिभवास्पदमेव साधुः ॥|२०८॥ सत्यं गुणा
गुणवता विधिवैपरीत्याद्यत्नार्जिता अपि कलौ विफला
भवन्ति | साफल्यमस्ति सुतरामिदमेव तेषा यत्तापयन्ति
हृदयानि पुनः खलानाम् ॥ २०९ ॥ पापं समाचरति वीतघृणो
जघन्यः प्राप्यापद सघृण एव तु मध्यबुद्धि. । प्राणात्ययेऽपि
न तु साधुजन. सुवृत्त वेला समुद्र इव लङ्घयितुं समर्यः
॥ २१० ॥ शुद्धः स एव कुलजश्च स एव घीरः श्लाघ्यो
| विपत्स्खपि न मुञ्चति यः स्वभावम् । तासं यथा दिनकरस्य
मरीचिजालैर्देह त्यजेदपि हिम न तु शीतलत्वम्॥ २११ ॥
याच्ञ्ञापद मरणदुःखमिवानुभाव्य दत्तन किं खलु भवत्यति-
भूयसापि । कल्पद्रुमान्परिहसन्त इवेह सन्तः सकल्पितैर-
तिददत्यर्कदर्थितं यत् ॥ २१२ ॥ ते साधवो भुवनमण्डल-
मैौलिभूता ये साधुता निरुपकारिषु दर्शयन्ति । अात्मप्रयो-
१ मनोहरलोम्न २ न ल्यजति ३ सुन्दर ४ कुङ्कुमस्य
! ५ अगस्लेवेन ६ दोषशान्यम्