पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

परोपकारप्रर्शसा, कृतघ्घ्घ्घ्घ्रनिन्दा, संतोषप्रर्शसा, तृष्णानिन्दा
७५
द्रवार्द्रकरा ॥ ९ ॥ पगेपकाराय फलन्ति वृक्षा पगेप-| आत्माधीनशरीराणा खपता निद्रया खया । कैदन्नमपि
काराय वहन्ति नद्यः । परोपकाराय दुहान्ति गावः परोप-
कारार्थमिदं शरीरम् ॥ १० ॥ भवन्ति नम्रास्तरव फलोद्भ-
मैर्नवाम्बुभिर्भूरिविलम्बिनो घना' । अनुद्धता सत्पुरुष, समृ-
द्धिभि खभाव एवैष परोपकारिणाम् ॥ ११ ॥ 'श्रोत्रं
श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन । विभाति
काय खलुठु सञ्ज्जनाना परोपकारेण न चन्दनेन | ?२ |
पैद्माकर दिनकरो विकचं करोति चन्द्रो विकासयति कैरैव-
चक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः
स्वयं परहितषु कृताभियोगा. ॥ १३ ॥ दातु. परोप-
कृतिनिमैरचित्तवृत्तरासन्नदूरगणना नहि संश्रितेषु । भानुर्वि-
कासयति हन्त सरोजखण्डे पाणिस्थपङ्कजसर्म भुवनान्त-
रेषु ॥ १४ ॥
कृतघ्ननिन्दा
ब्रह्मघ्ने च सुरापे च चोरे भग्रत्रते तथा । निष्कृति-
र्विहिता लोके कृतघ्ने नास्ति निष्कृति. ॥ १ ॥ उपकारिणेि
विश्रब्धे शुद्धमतैौ यः समाचरति पापम् । तं जनमैसल्यसंधं
भगवति वसुधे कथं वहसि ॥ २ ॥ छैयोमनि शम्बाकुरुते
चित्रं*निर्मति यत्त्रत, सलिले । स्नपयति पवनं सलिलैर्यस्तु
खले चरति संत्क॒ारम् ॥ ३ ॥ शोकं मा कुरु कुंक्रुर सत्त्वे-
ष्वहमधम इति र्मुधैा साधो । कष्टादपि कष्टतर दृष्ट्वा श्वानं
कृतघ्ननामानम् ॥ ४ |ll
संतोषप्रशंसा
संतोषामृततृप्ताना यत्सुखं शान्तचेतसाम् । कुतस्तद्धन-
लुब्धानामितश्चतश्च धावताम् ॥ १ ॥ अकृत्वा परसंताप-
मगत्वा खलनम्रताम् । अनुत्सृज्य सता मार्ग यत्स्वल्पमपि
तर्द्वहु ॥२॥ अागमिष्यन्ति ते भावा ये भावा मयि भाविनः ।
अहं तैरनुगन्तव्यो न तेषामन्यतो गति ॥ ३ ॥ यो मे
९^ पि 'र्वृत्ति लि । शेर्षंर्वृत्तिव्ि ने च
स कि सुसोऽथवा मृतः ॥ ४ ॥ अचिन्तितानि दुःखानि
यथैवायान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैन्यमैत्रैा-
तिरिच्यते |॥ ५ ॥ पश्चमेऽहनि षष्ठे वा शाक पचति यो
गृहे | अन्नृणी चाप्रवासी च स वारिचर मोदते ॥ ६ ॥
१ कणै २ शाखेण ३ कासारम् ४ कुमुदमण्डलम्
५ असल्यप्रतिशम् ६ व्योमन्याकाशे शम्बाकुरुते हलेन क्षेत्र वारद्वय
कर्षति ७ अालेख्यम् ८ पूजाम् ९ हे भषक १० व्यर्थम्
११ जीवनोपायम् १२ इहोदरनिर्वाहादिप्रबन्घे १३ विशिष्यते
मल्यीनाममृतत्वाय कल्पते ॥ ७ ॥ सर्वत्र सपदस्तस्य
सतुष्टं यस्य मानमम् । उ॑पानद्रूढपादस्य न्नु चर्मावृतैव
भू ॥ ८ ॥ ते धन्या पुण्यभाजस्ते तैस्तीर्ण. हेलेशसागरः !
जगत्समोहजननी यैराशैाशीविषी जिता ॥ ९ ॥ अकेिच-
नस्य दान्तस्य शान्तस्य समचेतसः | सदा सतुष्टमनस.
सर्वी* सुखमया दिश ॥ १० ॥ न योजनशत दृर बाध्य-
मानस्य तृष्णया । सतुष्टस्य करप्रासेऽप्यर्थे भवति नादरः
॥ ११ ॥ अर्थीं करोति दैन्य लब्धार्थो गर्वमपरितोषं च ।
नष्टधनश्च स शोक सुखमास्ते नि स्पृहः पुरुषः' ॥ १२ ॥
तन्मूल र्गुरुतायास्तत्सौख्य तद्यशस्तदैौर्जित्यैम् । तत्सौ-
भाग्य पुंसा यदेतर्दैप्रार्थन नाम ॥ १३ ॥ सर्पा. पिबन्ति
पवन न च दुर्बलाले शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दै फलैर्मुनिवरा क्षपयन्ति कालं सतोष एव पुरुषस्य
पर निधानम् ॥ १४ ॥ चीराणि कि पथि न सन्ति दिशन्ति
भिक्षा *नैवाङ्घ्रिपाः फलभृत' सरितोऽप्यशुष्यन् । रुद्धा गुहाः
किर्मजितोऽवति नोपपन्ना॒न्कस्माद्भजन्ति कवयो. धृनदुर्म-
दान्धान् ॥ १५॥ मन्निन्दया यूद्द्द्वेि जन, पैरितोषमेति
नन्वप्रयत्नसुलभोऽर्यैमैनुग्रहो मे । श्रेयोर्थिनोऽपि पुरुषाः
पै॑र्रतुष्टिहेतोर्दु,खार्जितान्यपि धनानि परित्यजन्ति ॥ १६ ॥
वयमिह परितुष्टा वल्कलैस्ल्वं च लक्ष्म्या सम इह परितोषो
निर्विशेषो विशेष | स हि भवति दरिद्रो यस्य तृष्णा
विशाला मनसि च परितुष्ट कोऽर्थवान् को दरिद्रः ॥ १७ ॥
गन्धाढ्या नवमल्लिका मधुकरस्त्यक्त्वा गतो यूथिका तां
दृष्ट्राशु गत, स चन्दनवनं पश्चात्सरोर्ज गतः । बद्धस्तत्र
निशाकरेण सहसा रोदित्यसौ मन्दधीः सतोषेण विना परा-
भवपदं प्राप्नोति सर्वो जनः ॥ १८ ॥ मृत्युर्माद्यति मूर्ध्नि
शश्चदुरगी घोरा जरारूपिणी त्वामेषा ग्रसत परिग्रहमयै-
र्गृत्रैर्जगद्द्रस्यते । धूत्वा बोघजलैरबोधबहुलं तल्लोभजन्यं रजः
सतोषामृतसागराम्भसि चिरं मश्मः सुखे स्थास्यसि ॥ १९ ॥
तृष्णानिन्दा
तृष्णे देवि नमस्तुभ्यं धैर्यविर्छर्वैकारिणेि । विष्णुस्रैलोक्य-
नाथोऽपि यत्त्वया वैाँमनीकृत, ॥ १ ॥ तृष्णे कृष्णेऽपि ते
शक्तिर्द्दष्टा मत्र्येषु का कथा l यद्रूपं तद्रूपं
वामनीकृतम् ॥ २ ॥ तृष्णा चेह परित्यज्य को दरिद्रः क
२ कुत्मितमन्नम् २ उपानद्भ्यां गूडौ पिहितौ पादौ यस्य.
३ सर्पिणी. ४ गौरवस्य ५ उत्साहशीलत्वम् ६ अयाचनम्
७ वृक्षा ८ भगवान् ९ सतोषम् १० प्रसाद ११ कल्याणेच्छव*
१२ अन्यसतोष १३ विलयम् १४ हस्वीकृत •