पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

थाचकनिन्दा
७३
शिरसि यदि शशी स्थापितो दैवयोगादीशेन क्षीणबिम्ब.
सकलमुपचय कि न नीत. क्षणेन । मिथ्यैव ख्यापयन्तो
गुणिनि सरलता लोकभक्त्यर्थमुचैराढ्या. कुर्वन्ति वित्त-
व्ययचकितधियो मानमर्थेन शूत्यम् ॥ ६१ ॥|
याचकनिन्दा
वेर्पथुर्मलिन वक्र दीना वाग्गद्गद. खरः । मरणे यानि
चिह्नानि तानि चिह्नानि याचके ॥ १ ॥ विद्यावतः कुली-
नस्य धनं याचितुमिच्छत । कण्ठे पारावतस्येव वाक्करोति
गतागतम् ॥ २ ॥ दैक्षिणाशाप्रवृत्तस्य प्रैसारितकरस्य च ।
तेजस्तजखिनोऽर्कस्य हीयतेऽन्यस्य का कथा ॥ ३ ॥
साधुरेवार्थिभिर्यीच्य. क्षीणवित्तोऽपि सर्वदा । शुष्कोऽपि
हि नदीमार्गः खन्यते सलिलार्थिभिः ॥ ४ ॥ तृणादपि
लघुस्र्तुंलस्तूलादपि च याचक, । वायुना कि न नीतोऽसौ
मामयं प्रार्थयेदिति ॥ ५ ॥ देहीति वचनं श्रुत्वा देहस्थाः
पञ्च देवताः । मुखान्निर्गत्य गच्छन्ति श्रीह्वीधीधृतिकीर्तयः
॥ ६ ॥ नवीनदीनभावस्य याचकस्यातिमानिन. । वच्चो-
जीवितयोरासीत्पुंरोनि.सरणे रणः ॥ ७ ॥ अदृष्टमुखभङ्गस्य
युक्तमन्धस्य याचितुम् । अहो बत महत्कष्टं चक्षुष्मानपि
याचते ॥ ८ ॥ गतेभैङ्ग. खरो हीनो गात्रे खेदो महद्भयम् ।
मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ ९ |॥ दारिद्र्द्या-
नलसताप, शान्तः सतोषवारिणा । याचकाशाविघातान्तर्दाह,
केनोपशाम्यति ॥ १० ॥ दरिद्रख परा मूर्तिस्तृष्णा न
द्रविणाल्पता । जरैद्भवधन, शभुस्तथापि परमेश्चरः ॥ ११ ॥
वदनाच्च बहिर्यान्ति प्राणा याच्ञ्ञाक्षरै, सह । ददामीत्यक्षरै-
दीतुः पुन कर्णीद्विशन्ति हि ॥ १२ ॥ देहीति वक्तुका-
मख यदुःखमुपजायते । दाता चेत्तद्विजानीयाद्दद्यात्खैपिशि-
तान्यपि '॥ १३ ॥ काक अाह्वयते काकान् याचको न तु
याचकान् | काक-याचकयोर्मध्ये वर काको न याचकः ॥१४॥
तीक्ष्णधारेण खङ्गेन वर जिह्वा द्विधाकृता | न तु मान
परित्यज्य देहि देहीति भाषितम् |॥ १५ ॥ पुरत, प्रेरय-
त्याशा लज्जा पृष्ठावलम्बिनी ] ततो लज्जाशयोर्मध्ये दोला-
यत्यर्थिना मनः ॥ १६ ॥ र्करान्प्रसार्य रविणा दैक्षिणाशा-
वलम्बिना । न केवलमनेनात्मा दिवसोऽपि लघूकृतः• ॥ १७ ॥
एकेन तिष्ठताऽधस्तादन्येनोपरि तिष्ठता । दातृ-याच्चक-
१ कम्प २ मृतोऽपि दक्षिणस्या दिशेि गच्छति, तस्य वा, पक्षे,-
दक्षिणाया अाशा तया प्रवृत्तस्य ३ प्रसारिता विस्तारिता करा
केिरणंा येन, पक्षे,-प्रसारित करो हृस्तो येन ४ कापीँस ५ अहम-
इमिफया अग्रतो नि सरणे ६ वृद्धवृषभ एव धन यस्य स शिवस्तथापि
'परर्मेश्चर' इति कथ्यते ७ मासानि ८ किरणान् , पक्षे,-हस्तान्
९ दक्षिणदिक्, पक्षे,-दक्षिणाया अाशा स्पृहा
1 ० सु र भा
-~~~~~~^~~-^-~~~-~~、~~~~~~^
योर्भेदः कराभ्यामेव सूचितः ॥ १८ ॥ हृदि लज्जोदरे वह्नि
स्वभावादग्निरुच्छिख । तेन मे दग्धलज्जस्य पुनरागमन
नृप ॥ १९ ॥ सेवेव मानमखिल जैयोत्स्रेनव तमो जरेव
लावण्यम् । हरिहरकथेव दुरित गुणशतमप्यैर्थिता
हरति ॥ २० ॥ याचकवीरो धन्य कैरदानग्राहकः खदा-
तृभ्यः । कुरुते पराङ्मुख वा ह्यतिनम्र वा हरत्यसौ
पुण्यम् ॥| २१ ॥ अनुसरति करिकपोल भ्रमर श्रवणेन
ताङयमानोऽपि । गणयति न तिरस्कार दानान्धविलोचनो
नीचः ॥ २२ ॥ कतरत्पुंरहर परुषं हालाहलकवलयाचना-
वचसोः । एकैव तव रसज्ञा तदुभयरसतारतम्यज्ञा ॥ २३ ॥
अग्रे लधिमा पश्चान्महतापि पिधीयते नहि महिश्ना | वामन
इति त्रिविक्रममभिदधति दशावतारविद ॥ २४ ॥ ताव-
न्महता महती यावत्किमपि हि न याच्यते लेोकम् | बलि-
मनुयाचनसमये श्श्रीपतिरपि वैामनो जातः ॥ २५ ॥ गुरु-
तामुपयाति यन्मृतः पुरुषस्तद्विदितं मयाधुना । ननु लाघव-
हेतुरर्थिता न मृते तिष्ठति सा मर्नीगपि । २६ |॥ याचना
हि पुरुषस्य महत्त्व नाशयत्यखिलमेव तथा हि l सद्य एव
भगवानपि विष्णुर्वीमनो भवति याचितुमिच्छन् ॥ २७ ll
उत्तमर्णधनदानशङ्कया पावकोत्थशिखया हृदिस्थया ! देव
| दग्धवसना सरखती नास्यतो बहिरुपैति लज्जया ॥ २८ ॥
नीचतामनवलम्ब्य जनः को याचनादवचिनोति फलानि ।
हन्त वामनपद प्रतिपेदे भिक्षुतामुपगतो जगर्दीशः ॥ २९ ॥
अन्यतो यदि निजोपचिकीर्षा मानहानिरिति भीतिरनीति• ।
श्रीधरोऽपि हि बलेः श्रियमिच्छन्मानमातनुत वामन-
मेव ॥ ३० ॥ सतापिताना मधुरैर्वचोभिर्मिथ्योपचारैश्च
वशीकृतानाम् । अाशावता श्रद्दधता च लोके किमर्थिना
वञ्चयितव्यमस्ति ॥ ३१ l स्वार्थ धनानि धनिकात्प्रतिगृह्णतो
यदास्य भजेन्मलिनता किमिद विचित्रम् । गृह्णन्परार्थमपि
वारिनिधे. पयोऽपि मेघोऽयमेति सकलोऽपि च कालिमा-
नम् ॥ ३२ ॥ जैनस्थाने भ्रान्त कैनकमृगतृष्णाकुलतया
वचो वैर्देर्हीति प्रतिपदमुदश्रुप्रलपितम्. । कृतैाँलकाभर्तु-
१ चन्द्रकान्न् ि२ याचकत्वम् ३ कराद्धस्ताद्दानस्य ग्राहक ,
पक्षे,-करो रIजग्राह्यो दण्डस्तस्य दान समर्पण तद्भाहक ४ हे
शिव ५ लक्ष्मीपतिरपि ६ हत्व , पक्षे,-लघु ७ किंचिदपि
८ जनाना स्थानानि नगरपत्तनादीनि तेषु भ्रमर्ण कृतम्, पक्षे,-
जनस्थाने नासिकाख्यञ्जनपदे परिभ्रमण कृतम् ९ कनक द्रव्यमेव
मृगतृष्णा मरीचिका तया: पक्षे,-कनकस्य मृगो मायारूपधारी
मारीचो राक्षसस्तस्य तृष्णा तया १० वै इति पदच्छेद देहीति
प्रलपितम्, पक्षे,-वैदेही जानकोति प्रलपितम् ११ काभर्तु कुत्सित-
स्वामिनो ' वदनपरिपाटीषु घटना अलमल्यर्थ कृता , पक्षे,-लकाभर्तृ
रावणस्य वदनपरिपाट्यामिषुघटना बाणरचना कृता