पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

पुरोहितनिन्दा, कायस्थनिन्दा, सज्जनप्रशंसा ४ ५
पुरोहितनिन्दा | मानात्रिपूनपि । सपत्त्रीः प्रापय॒न्त्यब्धि सिन्धवो नगनिम्नगाः
पुरीषस्य च रोषस्य हिंसायास्तस्करस्य च । अाद्याक्षराणि | ll १४ ll मुखेन् नोद्भिरत्यूर्व्व हृदयेन नयत्यधः ! जैरय-
संगृह्य वेधाश्चक्रे पुरोहितम् ॥ १ ॥ ! त्यन्तरे साधुदाँष विषमिवेश्वर ॥ १५ ॥ विकृति नैव
| गच्छन्ति सङ्गदोषेण साधव. । अावेष्टित महासपैश्चन्दनं न
|! विषायते ॥ १६ ॥ मान्या एव हि मान्याना मानं कुर्वन्ति
कायस्थनिन्दा | नेतरे । शभुर्बिभर्ति मूर्नेन्द खभै 3
९' शभुर्बिभार्ति मूर्न्नन्दु स्वर्भेोनुस्त जिर्घृक्षति |॥ १७ |॥
काकाल्लैौल्य यमात्क्रौर्य स्थपतेर्द्दढघातिताम् । अाद्याक्ष- || सुजन व्यजन ं | अात्मान च परि-
णि सग्गृख कायस्य' केन निर्मूितः ॥ १ ॥ क्रूंयस्थेननो॒दर | त्रीम्य परेतापनिवोरणग्॥१४ौो'उद्दये"सर्वेिता' के
स्थेन मातुरामिषशङ्कया । अन्त्राणि यन्न तत्र हैतु | रक्तश्चास्तमये तथा । सपत्तौ च विपत्तौ च महतामे
भुक्तानि → हतामक-
रदन्तता ॥ २ ॥ विनृा मद्य विना मुास परखहरण विना | | रूपता ॥ १९, ॥ आर॒भन्ते॒ऽळुप॒मेवाज्ञाः काम व्यग्रा भवन्ति
वि॒िनूा परा॒प॒वादेन दिविरो दिवि गेदिति ॥ ३ ॥ कलमाग्र-| च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ २० ॥
नि साञ्जनाश्रुकणा । कायस्थलुण्ठ्य- || सद्भिस्तु लीलया प्रोत्त शिलालिखितमक्षुर॒म् ।,असद्भिः
माना रोदिति खिन्नव राजश्री ॥ ४ ॥ | शपथेनापि जले लिखित॒मक्षरम् ॥ २१.॥ र्हेरेः र्पदाहृति
→_ ! श्लाध्या न श्लाध्यं खररोहणम् । स्पर्धपि विद्दुषा॒ युक्तः॒ा
सञ्जनप्रशंसा |नैोक्षी ll नैहैं ll 'ि प्रकोपितस्यापि
अहो किमपि चित्राणि चरित्राणि महात्मनाम् । लक्ष्मी |*ति_ँँँँँँँँँ"" *तिपि ि.'यं..सं
र्तृणाय मन्यन्ते तैद्भरेण नमन्त्यपि ॥ १ ॥ नाल्पीयसि नि- || :सूोवा ll वै" नारिकेलसमाकार सूयू
बघ्नन्ति पदर्मुन्नतचेतसः । येषा भुवनलाभेऽपि नि,सीमानो ! , || बदरिकाकारा ,ि 'ाँ हराः
मनोरथाः ॥ २ ॥ अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्व- || य॑!ि र्भ tऽपेि सु[धूना यूा नाया विक्रि-
यम् अहो सुमनसा प्रीतिर्वामदक्षिणयोः समा ॥३॥ वज्रा-|**ग्" "ं""***"त '* "* "
दपैिकठोरीणि'सृद्दनेि कुसुगादपै| लोकोत्तरीणा चेतासेि |परोपदैशे गूण्डल सर्वेषा सुक्र्र णाम् ! भर्मे ;
वा जायते दधि । क्षीरो॒दधेस्तु नाद्यूपि महता विरृतिः | कैश]२७॥फेतन्ति'यसैने दैवाद्दणै दरुणैौमनेि'
कुतः ॥ ५ ॥ गङ्गा पापं शशी ताप दैन्य कल्पतरुस्तथा । | सवर्मयर्ते वज्रेण चैर्येण महता मनः |॥ २८ ॥ सन्तः
पाधूं ताप च दैन्य च् नन्ति सन्तो महाशयाः !|६॥ छाया-| त,प्रज्ञन्तै गुणपत ं ' ओोमेोद्दौ नहि
वन्तो गतव्याला स्वारोहा. फलदायिनः । मार्गद्रुमा महा- | ; शपथेन विभाव्यते |ll २९ |॥ पातितोऽपि
न्तश्च परेषामेव भूतये ॥ ७ ॥ सपदो महतामेव महतामेव पतत्यैव शिप कर्-
चापदः । वधैते क्षीयते चन्द्रो न तु तारागण. कचित् | त्रिय त्येव कन्दुक. । प्रायेण हि सुवृत्तानूंर्मेस्थायि॒िन्यो
॥ 2 ॥ अपकुर्वन्नपि प्रायः प्राग्मोति महतः फलम् । और्व → 'ि'ि न्दुकपातेनोत्पतत्यार्यः
दहन्तमेवाग्मेि सतर्पयति सागरः ॥ ९ ॥ महता र्थनै॒नैव |*' 'ि इपतन यथा ॥ ३.१
८ | ३*" → च.
विपत्तिरपि शोभते । दन्तभङ्गो हि नागाना श्लैीध्यो र्गेिरि-| नीचाना पुनरायाति 'िच तू, ' है!'ौ
विदारणे ॥ १० ॥ गुणग्रामाविसवादि नामापि हि महात्म | याति यत्र तिष्ठन्ति साधवः । लैकंारो लुप्यते तत्र यत्र
नाम्, l यथा सुवर्णश्रीखण्डरलाकरसुधाकराः ll,११. ll | तिष्ठन्त्यसाधवः ॥ ३३ ॥ किमत्र चित्र यत्सन्तः परानुग्रह-
वहन्ति शोकशङ्कु च,कुर्वर्हित च यथोचितम् l कोऽप्यैष | तत्परा. । नहि खदेहशैल्याय जायन्ते चन्दनद्रुमाः
ोि. ीं य॑ा' र्म ॥ ३४ ॥ काकै' सह विवृद्धम्य कोकिलस्य र्कलैा गिर, ।
९ *घे | - -→~_-_-→-
विरलः सरलो जनः ॥ १३ ॥ महात्मानोऽनुगृह्णन्ति भज- | १ जीर्ण करोति २ राहु ३ ग्रहीतुमिच्छति ४ वेणु , पक्षे,-
- - -- | ई ५ सिहस्य ६ पादताडनम् ७ विकारम् ८ सबन्ध कु न्ति
१ कायस्थ २ तृणवन्मन्यन्ते ३ लक्ष्मीभरेण ४ उदारचेतस | ९ कठिनम् १० सगोपयति ११ क्षणिका. १२ लकारलोपा-
५ अन्थस्मिन्दिवसे ६ विकार • ७ स्तुल्य ८ पर्वतभेदने. |! च्छोक एवावतिष्ठते १३ अव्यत्तमधुरा