पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

उदारप्रशंसा
शतेषु जायते शूर सहस्रेषु च पण्डितः । वत्ता दश-
सहस्रेषु दाता भवति वा न वा ॥ १ ॥ अदाता पुरुषस्त्यागी
घन सत्यज्य गच्छति | दातारं कृपण मन्ये मृतोऽप्यथै न
मुञ्चति ॥ २ ॥ रक्षन्ति कृपणा• पाणेौ द्रव्य क्रैव्यमिवा-
त्मनः | तदेव सन्त. सततमुत्सृजन्ति यथा मलम् ॥ ३ |॥ |
याचितो य. प्रहृष्येत दत्त्वा च प्रीतिमान्भवेत् । त दृष्टुाष्य-
थवा श्रुत्वा नर खर्गमवामुयात् ॥ ४ ॥ अाकारमात्रविज्ञान-
सपादितमनोरथा । ते धन्या ये न शटण्वन्ति दीनाः प्रण-
यिना गिर ॥ ५ ॥ कर्णलङ्घिगुणोत्कर्षीस्त्यागिनो धन्वि-
नस्तथा । निष्फलान्न विमुञ्चन्ति मैागैणान्समुखे स्थितान्
॥ ६ ॥ देहि देहीति जल्पन्ति ल्यागिनोऽप्यर्थिनोऽपि च |
अालोकयन्ति रभसादस्ति नास्तीति न कचित् ॥ ७ |॥
युध्यन्ते पक्षिपशवः पठन्ति शुकसारिका । दातु शन्क्रोति
यो वित्त स शूर. म च पण्डित ॥ ८ ॥ अय निजै. परो
वेति गणना लघुचेतसाम् । उदारचरिताना तु वसुधैव
कुटुम्बकम् ॥ ९ ॥ लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो
हरे. l घन्यो॒ बलि. स येनास्य भिक्षापात्रीकृतः करः ॥|१०|॥
कर्णस्त्वच शिबिर्मास जीव जीर्मूतवाहन । ददौ दधीर्चि-
रस्थीनि नास्त्यदेय महात्मनाम् ॥ ११ । दाता नीचोऽपि
सेव्यः स्यान्निष्फलो न महानपि । जलार्थीं र्वै|ारिधि ल्यक्त्वा
पश्य कूपं निषेवते ॥ १२ ॥ पुंसामुन्नतचित्ताना सुखा-
वहमिद द्वयम् । सर्वसङ्गनिवृत्तिर्वी विभूतिर्वी सुविस्तरा
॥ १३ ॥ जरामरणदौर्गत्यव्याधयस्तावदासताम् । जन्मैव
केि न वीरस्य भूयो भूयस्रपाकरम् ॥ १४ ॥ अपि
नाम रा दृश्येत पुरुषातिशयो भुवि । गर्वोच्छूनमुखा येन
धनिनो नावलोकिता. ॥ १५ ॥ पृथ्वी पृथ्वीगुणा मान्याः
सन्ति भूपा विवेक्रिन' । पराभवापद् यान्ति कस्मादुन्नत-
बुद्वय ॥ १६ ॥ परिपूर्णगुणामोगगरिमोद्गार एव स, ।
त्रिजगत्स्पृहणीयेऽस्मिन्न रुचिर्द्रविणेऽपि यत् ॥ १७ ॥
त्यागो गुणो वित्तवता वित्त त्यागवता गुण. । परस्परवि-
युक्तौ तु वित्तत्यागैौ विडम्बना ॥ १८ ॥ नृणा धुरि स
एवैको य कश्चित्त्यागपाणिना । निर्मीर्ष्टि प्रार्थनापासुधूसर | चरणपातै
मुखमर्थिनाम् ॥ १९ |। बुद्धियी सत्त्वरहिता स्त्रीत्व तत्केवल
मतम् । सत्त्वं चानयसपन्न तत्पशुत्व न पौरुषम् ॥ २० ॥
अत्यद्भुतमिमं मन्ये खभावममनस्विन. । यदुपक्रियमाणोऽपि
प्रीयते न विलीयते । २१ ॥ सैव पर न विनश्यति
तैनुरपि या श्रीर्निवेशिता सत्सु । अवशिष्यते हिमाशोः सैव
कला या स्थिता शंभौ । २२ । कियती पञ्चसहस्री कियती
लक्षापि कोटिरपि कियती । औदार्योन्नतमनसा रत्त्र-
वती वसुमती कियती ॥ २३ ॥ प्रत्युपकुर्वत्पूर्व कृतोपकार-
मपि लज्जयति चेत । यस्तु विहितोपकारादुपकारः
| सोऽधिको मृत्यो ॥ २४ ॥ जीवञ्जीवयति हि यो शातिजनं
परिजन च सुहृदश्च । तस्य सफला गृहश्श्रीर्धिगनुपजीव्यां
धनसमृद्धिम् ॥ २५ ॥ यच्छञ्जलमपि जलदो वल्लभतामेति
|| सर्वलेोकस्य । नित्यं प्रसारितकरः सवितापि भवत्यचक्षुष्यः
| ॥ २६ ॥ नाप्त यत्केनचिदपि मनोरथा अपि यतो निव-
र्तन्ते । तद्यदि न लभ्यतेऽन्यन्मनस्विन किमभिमानफलम्
|॥ २७ |॥ घटन विघटनमथवा कार्यौणा भवति विधि-
नियोगेन । उचितेऽनुचिते कर्मणि वृत्तिनिवृत्ती समादत्त
| ॥ २८ ॥ कल्पस्थायि न जीवितमैश्वर्य नाप्यते च यद्-
भिमतम् । लोकस्तथाप्यकार्य कुरुत कार्य किमुद्दिश्य
। २९ । धनबाहुल्यमहेतु. कोऽपि निसर्गेण मुत्तकरः ।
प्रावृषि कस्याम्बुमुच. सपत्ति किमधिकाम्बुनिधेः ॥ ३० ॥
द्रविणार्जनज, परिश्रम, फलितोऽप्यस्य जनस्य नीरसः ।
द्रविणार्जनमात्मतुष्टये परमावर्जयितु गुणार्जनम् ॥ ३१ ॥
नाक्षराणि पठता किमपाठि पाठितोऽपि किमु र्विस्मृत एव |
इत्थमर्थिजनसशयदोलाखेलना खलु चकार नकारः ॥| ३२ |॥|
य• प्रशसति नरो नरमन्य देवतासु वरदासु सतीषु | मुग्ध-
धीधैनलवस्पृहयाळुस्त नृशसमहमाद्यमवैमि ॥ ३३ ॥
यथा शरीर किल जीवितन विनाकृतं काष्ठमिवावभाति ।
तथैव तज्जीवितमप्यवैमि लोकोत्तरेण स्फुरितेन शूत्यम्
॥ ३४ ॥ जातश्च नाम न विनङ्घयति चेत्ययुक्तमुत्पाद
एव नियमेन विनाशहेतु । तुल्ये च नाम मरणव्यसनो-
पतापे मृत्युर्वर परहितावहिताशयस्य ॥ ३५ ॥ उत्पादिता
स्खयमेियं यदि तत्तनूजा तातेन वा यदि तदा भगिर्नृी
खलु श्रीः | यद्यन्यसगमवर्ती च तदा परस्त्री तत्त्यागबद्ध-
मनस, सुधियो भवन्ति ॥ ३६ ॥ त्वयि सति शिवदातर्य-
रूमदैभ्यर्थितानामितरमनुमरन्तो दर्शयन्तोऽर्थिमुद्राम् । चैरम-
तैर्दुर्ग्रह दोग्धुकामा र्केरभमनुसरामः कामघेनौ
स्थितायाम् ॥ ३७ ॥ इयत्यप्येतस्मिन्निग्वधिमहत्यध्वनि
गुणास्त एवामी द्वित्रा जरठजरठा यान्ति गणनाम् I
अहो ग्राम्यो लोकः स न पग्ममीभिः कृतधृतिः स्मय-
स्तब्धो यावत्कलयति समग्र तृणमिदम् ॥ ३८ ॥ स्खचित्त-
१ मासम् २ बाणान्, पक्षे,-याचकान् ३ स्वफीय ४ एतन्त्रा-
मको राजा * नृपश्रेश्ठ• ६ मुनीश्धर ७ समुद्रम् ८ स्फीतवदनाः
परिचिन्तयैव परितापमात्मन्यमी न बिभ्रति मनस्विनो
१ अल्पा २ याचितानाम् ३ पाश्चाल्यचरणपातै ४ उष्ट्रम्•