पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

८४
पदिष्टेन शीलमेवात्र कारणम् । भवन्ति सुतरा स्फीताः
सुक्षेत्रे कण्टकिद्रुमा ॥ २ । य खभावो हि यस्यास्त स
नित्य दुरतिक्रम । श्वा यदि क्रियते राजा तत्कि नाश्नात्यु-
पानहम् *ll ३ ॥ परोपदेशकुशला दृश्यन्ते यहवो जना ।
खभावमतिवर्तन्त सहस्रेष्वपि दुर्लभा. ॥ ४ । कि कुलेन
विशालेन शीलमेवात्र कारणम् । कृमय. कि न जायन्ते
कुसुभेषु सुगन्विषु ॥ ५ ॥ सति शीले गुणा भान्ति पुंसा
शौयीद्यो यथा । यौवने सदलंकारा शोभा विभ्रति
सुभ्रुव ॥ ६ ॥ अद्रोह सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च शीलमेतद्विदुर्बुधा ॥ ७ ॥ वृत्त यत्ज्ञेन
सरक्षेद्वित्तमायाति याति च । अक्षीणो वित्तत क्षीणो
वृक्ततस्तु हतो हत ॥ ८ ॥ यथा हि मलिनैर्वस्रैयैत्र तत्रो-
पविश्यते । एवं चलितवृत्तस्तु वृत्तशेष न रक्षति । ९ |॥
न कुलं वृत्तहीनाना ग्रमाणमिति मे मति. । अन्येष्वपि हि |
जाताना वृत्तमेव विशिष्यते ॥ १० ॥ अकुलीन कुलीनश्च
मर्यीदा यो न लङ्घयेत् । धर्मापेक्षी मृदुर्दान्तो न कुलीन-
शतैर्वरः ॥ ११ ॥ शीलं रक्षतु मेधावी प्रासुमिच्छुः सुख- ||
त्रयम् । प्रर्शेसा वित्तलार्भे च प्रेत्य खर्गे च मोदनम् |॥१२॥
विदेशेषु धनं विद्या व्यसनेषु धनं मतिः । परलोके धनं
धर्म, शीलं सर्वत्र वै धनम् ॥ १३ ॥ रत्तत्वं कमलाना
सत्पुरुषाणा परोपकारित्वम् । असता च निर्दयत्वं स्वभाव-
सिद्धं त्रिषु त्रितयम् ॥ १४ |॥ वचो हि सत्यं परमं
विभूषणं यथाङ्गनायाः कृशता कटौ तथा । द्विजख
विद्यैव पुनस्तथा क्षमा शीलं हि सर्वख नरस्य भूषणम्
॥ १५ ॥ न धर्मशास्त्रं पठतीति कारणं न चापि वेदाध्य-
यनं दुरात्मन, । खभाव एवात्र तर्थंीतिरिच्यते यथा प्रकृत्या
मधुर गवा पयः ॥ १६ ॥ निग्नोन्नतं वक्ष्यति को जलाना
विचित्रभावं मृगपक्षिणा च । माधुयैमिक्षौ कैटुता च
निम्बे स्वभावत..सर्वमिदं हि सिद्धम् ॥ १७ ॥ वर विन्ध्या-
टव्यामनशनतृषार्तख मरणं वरं सर्पीँकीर्णे तृणपिहितकूपे
निपतनम् । वर गर्तावर्ते गहनजलमध्ये विलयनं न शीला-
द्विभ्रंशो भवतु कुलजस्ख श्रुतवतः ॥| १८ ॥ वह्निस्तस्य
जलायते जलनिधिः कुंल्यायते तत्क्षणान्मेरु खल्पशिलायते
मृगपते. संघः कुरगायते । व्यैीलो मैाल्यगुणायते विषरसः
पीर्यूषवर्षायते यस्याङ्गेऽखिललोकवल्लभतर्म शीलं सैमुन्मी-
लति ॥ १९ ॥ ऐश्वयैस्य विभूषणं सुजनता शैौयैस्य
र्वैीँक्संयमो ज्ञानखोर्पर्शमः कुलस्य विनयो वित्तस्य पात्रे
१ अतिक्रम्य वतैते २ नीचोच्चम् ३ तीक्ष्ण 1ाम् ४ कृत्रिमसरि-
दिवाचरति ५ सर्प ६ माला ७ असृतम् < विजृम्भते ९ सैौज
न्यम् १० वाड्इनियमनम् ११ शान्ति .
सुभाषितरत्नभाण्डागारम्
||
[ २ प्रकरणम्
व्ययः• } अक्रोधस्तपस क्षमा बलवता धर्मस्य निर्दैयजता
सर्वेषामपि सर्वकारणमिद शीलं परं भूषणम् ॥ २० ॥
काक, पद्मवने रति न कुरुते हंसो न कूपोदके मूर्वः
पण्डितसगमे न रमते दासो न सिहासने । कुस्त्री सज्जन-
सगमे न रमते नीचं जनं सेवते या यम्य प्रकृति म्वभाव-
जनिता केनापि न त्यज्यते । २१ |। व्याघ्र. सेवति कानन
सुगहनं सिहो गुहा सेवते हंम सेवति पद्मिनी कुसु-
मिता गृ|त्र. श्मशानस्थलीम् । साधु. सेवति साधुमेव सततं
नीचोऽपि नीचं जन या यस्य प्रकृति, खभावजनिता केनापि
न त्यज्यते । २२ । पाण्डिल्यस्य विभूषणं मधुरता शौर्यस्य
वाक्सयमो ज्ञानस्योपशम. श्रुतख विनयो वित्तख पात्रे व्यय, ।
अक्रोधस्तपसः क्षमा प्रभवतो धर्मस्य निव्र्याजता सर्वस्यास्य
पुनस्तथेव जगतः शीलं पर भूषणम् ॥ २३ ॥|
वाग्वर्णनम्
तास्तु वाचः सभायोग्या याश्चित्ताकर्षणक्षमा, । सेवेषा
परेषा विदुषा द्विषामविदुषामपि ॥ १ ॥ गैीनाब्धेस्तु पर
पार नोपेर्यैीय सर॒खती । अतो निमज्जनभयार्तुम्बी वहति
वक्षसि ॥ २ ॥ प्रैसन्नाः र्केीन्तिहारिण्यो नार्नीाश्लेषविचक्षणाः ।
भवन्ति कखचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ३ ॥ वर्णै,
कैतिपयैरेव ग्रथितस्ख 'खैरैरिव । अनन्ता वाङायस्याहो गेय-
खेव विचित्रता ॥ ४ ॥ बह्वपि सेवचैछैया र्काँमै ध्रकीर्णमभि-
धीयते । अनुज्झितार्थसंबृन्धु, प्रबन्धो दुरुदाहर. ॥ ५ ॥
भ्रंदीय॒सीमपि धैनैामनल्पर्गुर्ण|र्कल्पिताम् । प्रसारयन्ति कुश-
लार्श्वित्रैीा वृाच 'र्पटीमिव ॥ ६ ॥ सर्वीर्लेर्कैरयुक्तापि न
श्लिंटैीा वनितेव सा । वाणी मैनोजातसुखं प्रैौढनिा
तनोति हि ॥ ७ ॥ या कर्षति निजयोगादन्तर्गतजीर्वैर्नानि
१ निष्फपटत्वम् २ सुस्वभाव ३ गानसमुद्रस्य ४ गायनसूमुद्र-
परपार न प्राप ५ इक्ष्वाकुफलम् जलतरणार्थे तुम्ब्या संग्रह लोका
कुर्वन्तीति प्रसिद्धम् ६ प्रसन्नवदना , पक्षे,-उत्तानार्था ७ कान्ल्या शो
भया मनोद्दारिण्य , पक्षे,-भाषणगुणेन मनोद्दारिण्य < अालिङ्गनम्;
पक्षे, -श्रुप ९ परिमितै १० निषादादिभि ११ स्वप्रतिभानुसारेण
१२ यथेष्टम् १३ असगतम् १४ दुर्वच. १५ अतिसुकुमाराक्षराम्;
' "श्क्ष्णतराम् १६ अथैगुर्वींम्, पक्षे,-सान्द्राम्, कदलीदल
कक्ष्पामिल्यर्थे १७ श्ठेषादिभि , पक्षे,-तन्तुभि १८ रचिनाम्,
पक्षे-निर्मिताम् १९ शब्दादिविचित्राम्, पक्षे,-विचिवरूपाम्.
२° शाटीमिव २१ उपमादिभिः, पक्षे,-कङ्कणादिभि.. २२ श्रेठष-
रईितT, पक्षे,-अालिङ्गनरहिना २३ मन प्रति जात यत्सुख तद;
पूक्षे:कामद्दर्षैम्, , २४ चूतुररा॒गाम्, पक्षे,-प्रकर्षेण, विधिपूर्वक
विवाहितानाम् २५ हृद्भतानि जीवनानि, पक्षे,-उदकानेि.