पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

६४
स्त्येन तैीतश्चरणतलहृतो वछर्भोऽन्येन रोषादाबाल्याद्विप्रवर्यै,
स्ववदनविवरे धारिता वैरैिणी मे । र्गेह मे छेदयन्ति
प्रतिदिवसमुमाकान्तपूजानिमित्त तस्मात्खिन्ना सदाह द्विज-
कुलसद्न नाथ नित्य ल्यजामि ॥ ४३ ॥
धनप्रशंसा
अहो कनकमाहात्म्य वक्तु केनापि शक्यते । नामसा-
म्यादहो चित्र र्धत्तूरोऽपि मदप्रदः ॥ १ ॥ न वित्त दर्शये-
त्प्राज्ञः कस्यचित्म्वल्पमप्यहो । मुनेरपि यतस्तस्य दशैना-
चलते मनः ॥ २ ॥ धनमर्जय काकुत्स्थ धनमूलमिद
जगत् । अन्तर नैव पश्यामि निधैनस्य मृतस्यं च
॥ ३ ॥ ब्रह्मघ्नोऽपि नरः पूज्यो यस्यास्ति विपुल धनम् ।
शशिना तुल्यवशोऽपि निधैनः पैरिभूयते ॥ ४ ॥ कुत
अागत्य घटते विघठ्य क नु याति च । न लक्ष्यते
गतिश्चित्रा घनस्य च धनस्य च ॥ ५ ॥ स्त्रीरूप मोहक
पुसो यून एव भवेत्क्षणम् । कनक स्त्रीबालवृद्धषण्ढानामपि
सर्वदा ॥ ६ ॥ न नरस्ख नरो दासो दासश्चार्थख भूपते ।
गौरव लाघव वापि धनाधननिबन्धनम् ॥ ७ ॥ विभवो
हि यथा लोके न शरीराणि देहिनाम् । चाण्डालोऽपि नरः
पूज्यो यस्यास्ति विपुल धनम् ॥ ८ ॥ यस्यास्ति वित्तं स
नरः कुलीन, स पण्डितः स श्रुर्तेवान्गुणज्ञः । स एव वत्ता
स च दैर्शनीय. सर्वे गुणा, काञ्चनमाश्रयन्ति ॥ ९ ॥
त्यजन्ति मित्राणि धनैर्विहीन पुत्राश्च दाराश्च सुहृज्ज-
नाश्च । तमर्थवन्त पुनराश्रयन्ति ह्यर्थो हि लोके
पुरुषख बन्धुः ॥ १० ॥ बुभुक्षितैव्र्याकरणं न भुज्यते
पिपासितैः काव्यरसो न पीयते | न च्छन्दसा केनचिदुद्धृत
कुल हिरण्यमेवाजैय निष्फला गुणाः ॥| ११ ॥ धनैर्नि-
ष्कुलीना. कुलीना भवन्ति धनैरापद मानवा निस्तरन्ति ।
धनेभ्यः परो बान्ध्रवो नास्ति लोके धनान्यर्जयध्व धनान्य-
र्जुंयूध्वम् ॥ १२ ॥ दुन्दुभिस्तु सुतरामचेतनस्तन्मुखादपि
र्धेनं धन धनम् | इत्थमेव निनदः प्रवर्तते कि पुनर्यदि जनः
सचेतनः ॥ १३ ॥ त्यक्त्वा युवा स्वयुवति सुविलासयोग्या
दुर विदेशवसतौ निवसन्धनार्थीं । रात्र्यागमे रूमरति
ता न समेति तस्मात्कान्ताभ्रमादपि वरः कनकभ्रमोऽयम्
॥ १४ ॥ जातिर्यातु रसातल गुणगणस्तस्याप्यधो गच्छतु
शील शैलतटात्पतत्वभिजनः सद्ह्यता वह्निना । शौर्ये वैरिणि
वज्रमाशु निपतत्वर्थेऽस्तु न, केवल येनैकेन विना गुणा-
स्तृणलवप्रायाः समस्ता इमे ॥ १५ ॥ माता निन्दति नाभि-
१ समुद्र २ भृगुणा. ३ सरस्वती. ४ कम्,लम् ५ *धच्तृर•
वनबाहृय ? इति कोश ६ ५रिभव प्राझ ति ७ शख्नश
८ प्रेक्षर्णीय • ९ 'धन धन धनम्ट्रं' इल्यनुकरणशब्द , पक्षे,-वित्तम्
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
नन्दति पिता भ्राता न सभाषते भ्रुत्य. कुप्यति नानु-
गच्छति सुतः कात्ता च नालिङ्गते । अर्थप्रार्थन्श॒ङ्कया न
कुरुते सभाषण वै सुहृत्तस्माद्द्रव्यमुपाजैयख सुमते द्रव्येण
सर्वे वशाः ॥ १६ ॥
धननिन्दा
अर्थीर्थाँ जीवलोकोऽर्थे श्मशानमपि सेवते |ं जनितार-
मपि ल्यक्त्वा नि,स्व गच्छति दूर॒त ॥ १ |tl| लक्ष्मीबन्तो
न जानन्ति प्रायेण परवेदनाम् । शेषे धराभरत्लान्ते शेते
नारायणः सुखम् ॥ २ ॥ र्वैर हालाहल पीतं सद्यः प्रणि-
हर विषम् । न तु दृष्ट् धनान्धख ,श्श्रृंभङ्गकुटिलं
मुखम् ॥ ३ ॥ मैत्ते द्वेषो जैडे प्रीतिररुर्चिर्गुरुलङ्घनम् !
मुखे च कैटुता नित्य धनिना ज्वरिणामिव ॥ ४ ॥ अालि-
ङ्गिताः परैर्यान्ति प्रस्खलन्ति सैमे पथि । अव्यक्तानि च
भाषन्ते धनिनो मद्यपा इव ॥ ५ ॥ अाजन्मानुगतेऽप्य-
स्मिन्नाले विमुखमम्बुजम् । प्रायेण गुणपूर्णेषु रीतिलैक्ष्मी-
वतामियम् ॥ ६ ॥ धन तावदसुलभ ' लब्र्घ कृच्छेण
रक्ष्यत | लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत् ॥ ७ ॥
जनयन्त्यर्जने दुःख तापयन्ति विपत्तिषु । मोहयन्ति च
सपत्तौ कथमर्थाः सुखावहाः ॥ ८ ॥ यथामिष जले मत्खै-
भैक्ष्यते श्वापदैर्भुवि । अाकाशे पक्षिभिश्चैव तथा सर्वत्र
वित्तवान् ॥ ९ ॥ राजतः सलिलादग्रेनश्चोरतः स्वजनादपि ।
भयमर्थवता नित्य मृत्योः प्राणभृतामिव ॥ १० ll धन्ना-
शया खलीकारः कस्य नाम न जायते | दूरादामिषलोभेन
वध्यते खेर्चरः खगः ॥ ११ ॥ बधिरयति कर्णविवर
वाच मूकयति नयनमन्धयति । विकृतयति गात्रयष्टिं सप-
द्रोगोऽयमद्वैतो राजन् ॥ १२ ॥ लक्ष्म्य्[ परिपूर्णोsह न
भय मेऽस्तीति मोहनिद्रैषा । परिपूर्णखैवेन्दोर्भवति भयं
सिहिर्कैसूनोः ॥ १३ ॥ और्जुनीयति यदर्जने जनो वर्जनी॒ी-
यजर्नतैर्जनादिभिः । मैद्दु नश्यति.चिराय सुचि॒िता वश्चिता
जगति के न संपदा ॥ १४ ॥ अर्थार्थीं जीवलोकोऽय ज्वल-
न्तमुपसर्पति क्षीणक्षीरा निराजीव्या वत्सस्त्यजति मातरम्
॥ १५ ॥ अर्थार्थी यानि कष्टानि मूढोऽय कुरुते जनः l
शताशेनापि मोक्षार्थाँ तानि चेन्मोक्षमामुयमत् ॥ १६ |॥
अर्थनामजैने दु:खमर्जिताना च रक्षणे l अाये दुःखं व्यये
१ मनाक्प्रियम् २ भ्रुकुटिमोटनेन वक्रम् ३ भंफं[ सेवकस्तैषी
द्वेष , पक्षे,-भत्तमन्ने तद्वेष ' ४ जडेषु मूखेषु प्रीदि ,.(पक्षे डलयो
सीवण्यत्) जले रुचि.. ५ गुरूणा ' पित्र(दोनामुछद्दृने, पक्षे, "र्युरु
यछद्वनमुपवासस्तस्मिन्. ६ कडुभ॒ाषित्वम्, पृक्षे,-कडुत्वम्,७ अवि
धमे T ८ अाकाशे चरन्नपि ९ विलक्षण १० राहोः ११ सश्ठंस्त्र*
बाहुवदाचरति. १२ भयत्रासादिभि १३ झदिति•