पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

७४
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
र्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुंशलवसुता नत्व-
धिगता । ३३ |॥ क्र गन्तासि भ्रात. कृतवसतयो यत्र
धनिन किमर्थ प्राणाना स्थितिमनुविधातुं कथमपि । धनै-
यीँच्ञ्जालव्धैर्ननु परिभवोऽभ्यर्थनफलं निकंारोऽग्रे पश्चाद्धन-
महह भोस्तद्धि निधनम् । ३४ ॥| पङ्गो वन्द्यस्त्वमसि न
गृहं यासि योऽर्थाँ परेषा धन्योऽन्ध त्वं धनमदवता नेक्षसे
यन्मुखानि । श्लाध्यो मूक त्वमपि कृपणं स्तैौषि नार्थीशया
य स्तोतव्यस्त्वं बधिर न गिर य, खलाना शूशृणोषि ॥ ३५ ॥
भ्रातर्धातरशेषयाचकजने वैरायसे सर्वदा यस्माद्विक्रमशा-
लिवाहनमहीभृन्मुञ्जभोजादय. | अत्यन्तं चिरजीविनो न ! ९'
| मितस्तत प्रतिदिन कुर्वद्भिरुड्रीविभिर्यद्वारार्पितदृष्टिभिः
विहितास्त विश्वजीवातबो मार्कण्डध्रुवलोमशप्रभृतय सृष्टा
प्रभूतायुष, ॥ ३६ ॥ उड़ीना र्गुणपत्रिण. सुखफलान्यार्गे-
द्विकोर्णीँन्यध पयैस्ता परितो थश स्तबकिता' सपल्छुता-
पल्लवाः । प्रागेवाप्रसृतप्रमोदहरिणच्छाया कथान्तं गता दैन्यैी
रण्यमतंगजेन महता भमेऽभिमानद्रुमे ॥ ३७ ॥ शूरा.
केऽपि पुर स्थिता रिपुनरश्रेणि सहन्ते सुखं वीरा. केचन
कामबाणसदृशा कैान्तादृगन्ताहतिम् । केचित्क्रूररवाश्च पर्व्व-
वदनान्दन्तीचपेटान्भटा नैवार्थिप्रकर प्रसारितकरं कश्चिद्वि
सोढुं क्षम, ॥ ३८ ॥ दौर्गलेयेन समीरिता हृदयतः कण्ठ
समालम्बते कण्ठात्कष्टतर कथं कथमपि प्राप्नोति जिह्वाञ्चलम् ।

  • लज्जाकीलककीलितेव निबिडं तस्मान्न नियीत्यहो वाच्चा

प्राणपरिक्षयेऽपि महता देहीति नास्तीति च ॥| ३९ ॥
बक्त्रादुद्वस मे हठादचिवस त्वं वाणि वत्र्क्र मनागीशाना
तदनु कुधा भजतु मा लक्ष्मीरिमानुज्झतु । पश्चात्तषु पठत्सु
मा प्रति यशोगाथावलीस्तृष्णया वक्रं मय्यथ वक्रयत्यनु-
भवन्त्वेतेऽपि तद्यातनाम् ॥ ४० |। तावत्सर्वगुणालय,
पटुमति. साधु सता वल्लभः शूर. सच्चरितः' कलङ्करहितो
मानी कृतज्ञ, कवि. । दक्षो धर्मरतः सुशीलगुणवास्तावत्प्र-
तिष्टान्वितो यावन्निष्ठुरवज्रपातसदृश देहीति नो भाष-
ते ॥ ४१ ॥ अास्वाद्य स्वयमेव वच्मि महतीर्मर्मच्छिदो
वेदना मा भूत्कस्यचिदप्यय परिभबो याच्ञ्जेनति ससारिण ।
पश्य श्रातरियं हि यौवनजराधिकारकेलिस्थली मानम्लान-
मर्यी गुणव्यतिकरप्रागल्भ्यगर्वच्युति, ॥ ४२ ॥ प्राणाना
बत केि ब्रुवे कठिनता तैरेव साविष्कृता निष्क्रामन्ति कथ-
चिदेव हि न ये याच्ञावचोभिः समम् । अात्मानं पुनरा-
क्षिपामि विदितल्थैयोंऽपि येषामहो मिथ्याशङ्किततद्वियोग-
१ कुशल च वसु च द्रव्य तद्भावो न सपादित , पक्षे-कुशलर्वो
सुतौ यस्या• सा वैदेही न प्राप्ता २ तिरस्कार ३ गुणा एव पक्षिण
४ समीपे. ५दैन्यमेवारण्यमतगज ६ कान्ताक्रटाक्षवेधम् ७ सिंइान्
विधुरो यत्प्रार्थये सर्वश, ॥ ४३ ॥ वासो वल्कलमास्तरः
किसलयान्योर्कस्तरूणा तलं मूलानि क्षतये क्षुधा गिरि-
नदीतोय तृपाशान्तये । क्रीडा मुग्धमृगैर्वयासि सुहृदो नत्त
प्रदीप. शशी स्वाधीने विभवे तथापि कृपणा याचन्त इत्य-
द्भुतम् ॥ ४४ ॥ सन्ति स्वादुफला वनेषु तरव स्वच्छ
पयो नैईर वासो वल्कलमाश्रयो गिरिगुहा शय्या लता-
वल्छुरी । अालोकाय निशासु चन्द्रकिरणा, सख्य कुरङ्गैः' सह
स्वाधीने विभवेऽप्यहो नरपति सेवन्त इत्यद्भुतम् ॥ ४५ ॥
निष्कन्दा क्रिमु कन्दरोदरभुव' क्षीणास्तरूणा त्वच केि
शुष्काः सरित, स्फुरद्भिरिगुरुग्रावस्खलद्वीचय’ । प्रत्युत्थान-
क्षितिभुजा विद्वद्भिरप्यास्यते ॥ ४६ ॥ कामं जीर्णपलाश-
सहतिकृता कन्था वसानो चने कुर्यीमम्बुभिरप्ययाचितसुखै.
प्राणानुबन्धस्थितिम् । साङ्गग्लानि सवेपित सचकेित
सान्तर्निदाघज्वर वक्तु न त्वहमुत्सहे सकृपण देहीति दीन
वच ॥ ४७ ॥ द्वारे द्वारेऽवरेषामविरलमटति द्वारपालै.
कैरालैर्द्दष्टो योऽप्याहत. सन्रणति गणयति खापमानं तु नैव ।
क्षन्तुं शक्रोति नान्यं स्वसदृशमितरागारमप्याश्रयन्तं श्राम्य-
त्यात्मोदरार्थे कथमहह शुना नो समो याचक. खात्॥ ४८ ॥
परोपकारप्रशंसा
परोपकारः कर्तव्य. प्राणैरपि धनैरपि । परोपकारज पुण्यं
न खात्क्रतुशतैरपि ॥ १ ॥ धनानि जीवितं चैव परार्थे
प्राज्ञ उत्सृजेत् । तन्निमित्तो वर त्यागो विनाशे नियते
सति ॥ २ ॥ रविचन्द्रौ घना वृक्षा नदी गावश्च सज्जना. ।
एते परोपकाराय युगे देवेन निर्मिता ॥ ३ ॥ तृणे चाह
व॒र मन्ये नरादनुपकारिण. । घासो भूत्वा पशूत्पाति
|ँभीरून्पाति रणाङ्गणे ॥ ४ ॥ पै॑रोपकृतिकैर्वल्ये तोलैयित्पा
जनार्दनः । र्गुर्वीमुपकृति मत्वा ह्रवतारान्दशैाग्रहीत् ॥ ५ ॥
अात्मार्थ जीवलोकेऽखिन्को न जीवति मानव | पर
परोपकारार्थ यो जीवति स जीवति |॥ ६ |॥ परोपकार-
शून्यस्य धिङ्मनुष्यस्य जीवितम् । जीवन्तु पशवो येषा
चर्मीप्युपकरिष्यति ॥ ७ ॥ रागिणि नलिने लक्ष्मी दिवसो
निदधाति दिनकरप्रभवाम् । अनपेक्षितगुणदोष परोपकारः
सता व्यसनम् ॥ ८ ॥ कृच्छ्रानुवृत्तयोऽपि हि परोपकार
त्यजन्ति न महान्त. । तृणमात्रजीवना अपि करिणो दान-
१ गृहम् २ विकराल ३ भीतान् ४ परोपकार ५ मोक्ष.
६ उभयोरतुलनां कृत्वा ७ श्रेष्ठाम् ८ मत्स्यादीन् ९ जग्राह